Tumgik
#manuno
evilrry · 1 year
Text
i’m seeing the dungeons and dragons movie rn and there’s so many old people here do they know what the movie is???
0 notes
pizzeriamanuno · 3 years
Text
Tumblr media
http://www.pizzeriamanuno.it
2 notes · View notes
mumblo-number-five · 4 years
Photo
Tumblr media
Maria Manunos
67 notes · View notes
whooolaanmo · 3 years
Text
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
Anda, Bohol D3
Combento Cave
Wag mahihiyang magtanong hindi pa open ang Combento Cave sa madaming turista, kumbaga nagpasama lang ako sa mga taga rito, para masulit lang din talaga yung pasyal.
Kaya wag mahihiyang magtanong talaga, tas syempre dapat lagi may pakimkim tulong na lang din sa mga lokal na nag guide sa akin.
At wag kakalimutan magsabi pa rin ng TABI TABI PO SANA DI MANUNO O MASAMANG ESPIRITU WALANG PO AKO BALAK NA MASAMA NAMAMASYAL LANG PO.
Dec. 11, 2021
7 notes · View notes
kalakian · 4 years
Photo
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
May pamahiin ang mga Pilipino tungkol sa pagtuturo. Hindi ko na maalala kung bakit ko parating kinakagat ang dulo ng daliri ko na ginamit sa pagtuturo ngunit alam kong nagsimula akong gawin ito noong musmos pa lamang ako.
Habang isinusulat ko ‘to ay itinanong ko sa nanay ko kung bakit nga ba bawal magturo. Sumagot ang ate ko na nakikinig sa aming usapan at sinabing “baka manuno” raw. Sabi naman ng nanay ko na dahil baka raw sundan ako ng aswang.
Kayo ba, alam ninyo kung ano raw ang dahilan kung bakit hindi dapat nagtuturo-turo lalo na sa mga lugar na parang papunta sa kawalan?
*** 
Ang mga larawan ay kuha sa pelikula ni Concepcion Macatuno na pinamagatang, “Malaya” na mapapanuod sa iWant.ph.
4 notes · View notes
africaprimenews · 3 years
Text
Nigeria: Adamawa Lawmaker Tasks Stakeholders on Implementation of VAPP Law
Nigeria: Adamawa Lawmaker Tasks Stakeholders on Implementation of VAPP Law
By Ibrahim Kado Chairman House Committee on Women Affairs and Social Development, Adamawa House of Assembly, Mrs Kate Manuno, has called on major stakeholders to ensure proper implementation of Violence Against Persons Prohibition (VAPP) law as accented by Gov. Ahmadu Fintiri. “I am calling on the major stakeholders of VAPP law to be on board to ensure proper implementation, like judiciary,…
Tumblr media
View On WordPress
0 notes
kasingliitngsiomai · 7 years
Text
Minsan hindi work place at boss mo ang dahilan ng pag reresign mo, pwede ring yung katrabaho mo haha! Shit lang kahapon halos lahat kami badtrip doon e, ang galing nyang magturo. Lord sana manuno po sya katuturo hahaha! Basta shit sya!
2 notes · View notes
phamthituong · 4 years
Text
Catutthakaṇḍa
Catutthakaṇḍa
1. Ṇo vāpacce
Nanu ca ‘ṇo vāpacce’ti vacanato kathaṃ pakativisayāvagamo siyā. Yathākathañci pakativisayāvagamepi sāmaññavacanato pana dhammenāpaccantyādo yato kutoci dhammeniccāditopi siyā ṇā dipaccayotyāsaṅkiyāha ‘apaccavatā’ccādi. Apaccassāti apaccatthassa, apaccavatāti ‘‘ṇo vāpacce’’ti vasiṭṭhādyatthasseva pariggahaṇāya sāmaññavacanato yo apaccavā tato, atthato pana asambhavā dabbācakasaddāva sāmatthiyena chaṭṭhiyantā sabbaliṅgavacanā jāyateti viññātabbaṃ. Dhammasmāpaccaṃtyādīsu ṇādippaccayo (na jāyate) ti sambandho.
Dhammenāti dhammena karaṇabhūtena. Dhammāyāti dhammatthaṃ, dhammasmāti dhammahetunā, tato asambhave kāraṇamāha ‘sāpekkhattā’ti. Sāpekkhattameva samattheti ‘apaccavāhi’ccādinā, dhammenāpaccaṃ kassāti pucchitvā devadattassāti apekkhiyamānaṃ vadati. Devadattassāti apaccavā devadattādi apekkhīyateti sambandho, hisaddo hetumhi. Na hettha ṇādivutti aññattha [nahetakāmantattha (potthake)] sāpekkhattā kambalo vasiṭṭhassāpaccaṃ devadattassāti ettha pana vasiṭṭho-paccavāti tato chaṭṭhiyantā hoticcāsaṅkiyāha- ‘na ce’ccādi. Na ca hotīti sambandho.
Kāraṇamāha- ‘asambandhā’ti. Na hettha sambandho vasiṭṭhassa kambalāpekkhattena apaccassa ca devadattāpekkhattenātthantarāpekkhāya vasiṭṭhassāpaccena sambandhābhāvāyeva vasiṭṭhassa apaccaṃ vāsiṭṭhoti ṇādivuttiyā bhāve sāmatthiyaṃ natthi, samatthañhi vasiṭṭhaṃ rājapurisādi samāsavuttiyamekatthattamiva vāsiṭṭhādiṇādivuttiyaṃ ṇādippaccayamupajanayati, nāsamatthaṃ, tato sabbamevetammanasi nidhāya vuttaṃ- ‘asambandhā’ti.
Yadi panettha ṇādippaccayo sabbathā sambandhamapekkhate, tadā visesato yassāpaccena sambandho tatova janakato so siyāti dassetumāha- ‘yajjeva’miccādi.
Yo janakoti yoyo yassa yassa apaccassa janako. Tatoyevāti tasmātasmā janakatoyeva. Siyāti tasmiṃ tasmiṃ apaccatthe ṇādippaccayo siyā. Tattha hetumāha- ‘tassevāpaccena yogā’ti. Yogāti apaccasambandhato, na mūlappakatitoti paramappakatito na hotīti vuttaṃ hoti. Hetumāha- ‘ayogā,ti, vacanābhāvampettha dassetuṃ ce’tyādi vuttaṃ.
Vacananti suttaṃ, sambandhābhāvā (tādisavacanābhāvā) ca mūlappakatito ṇādippaccayassābhāvaṃ dassetvā idāni mūlappakatitovāssābhimatabhāvaṃ dassetuṃ ‘mūlappakatito’ccādi vuttaṃ.
Kathampanidaṃ viññāyaticcādinā janakassevābyāhitassāpaccena mukhya sambandhamānīya idamayuttantyādinā byavahitajanitassāpyapaccayassa paramappakatiyābhisambandhasabbhāvaṃ vatvā taṃ sādhayitumārabhate ‘katha’miccādi, evaṃ hiccādi kathaṃpanidamiccādinā yathāvuttassa samattha navākyaṃ, hiyasmā taṃ disvā tathā pucchito devadattassavātiādinā uppādetārameva niddisati, nāttānaṃ pitāmaho, tasmā uppādetāyevāpaccena sambajjhati na pitāmahoti yojetvā adhippāyo veditabbo. Idaṃ yathāvuttamuppādetuniddisanaṃ, tena apaccena saddhiṃ uppādetuyeva janakasseva yogo sambandho paṭipādetuṃ na sakkāti sambandho.
Tantitaṃ [tattha-iti (pañcikāyaṃ)] pucchānimittaṃ, tenāti apaccena. Apatananti narake apatanaṃ bhavati, soti yoso yassātyaniyamaniddiṭṭho so ñātuṃ na icchitoti sambandho. Iminā idaṃ dīpeti- ‘‘napatatyanena naraketyapaccanti vuccati apaccenānena yassakassaci avisesenāpatanambhavati narake soso tāya pucchāya ñātuṃ na icchito’’ti. So vāti kassāyaṃ puttoti pucchāyānurodhane so uppādetāyeva ñātumicchitoti sambandho. Tusaddo cetthāpaccena narakāpātasabba janajānanicchāvisesajotako, yadi siyāti sambandho, attānampi niddiseyya na kevalamuppādetāraṃ, atthiccādi pitāmahassa attanopi niddese kāraṇavacanaṃ, taṃ apaccaṃ nimittaṃ kāraṇaṃ, yassa taṃ taṃnimittaṃ tasmā [katvā (potthake)]evaṃ diṭṭhiko hiccādinā yathāvuttaṃ samattheti.
Byavahitajanitenāpīti byavahitena kattunā janitenāpi, karaṇe cāyaṃ tatiyā, hetumhi vā. Kasmā evaṃ diṭṭhikoti āha ‘yaṃ nimittaṃ hi’ccādi. Hisaddo yasmādatthe. Yassāti pubbajassa, tena apaccena apatanaṃ tadapatanaṃ tato, idaṃ vuttaṃ hoti ‘‘tena byavahitajanitenāpi pumunā pubbajopi narakaṃ na patati so pubbajassāpya paccaṃ bhavati yathāvuttena nibbacanenā’’ti. Tasmāccassa pubbe vuttayasmātyanenābhisambandho veditabbo. Upapatyantaramāha-‘upacāratove’ccādi. Pubba pubbabhāve satīti pubbassa pubbassa vijjamānatte sati. Byavahitena janite apaccepi nimittaṃ apāyāpatakāraṇabhāvo atthiye vāti sambandho. Kesanti āha-‘pubbesanti pubbajānanti attho, ke nāti āha- ‘pārampariyenā’ti. Abhedopacārenāti pubbapubbabhāve saticcādinā vuttanayena janakassa viya pārampariyenapubbesampinimittatā vato janakasadisattā janakāva nāma te siyunti evamabhedena upacaraṇato cintanatoti attho. Ubhayathāti ñāyena upacārenacāti ubhayena pakārena, evamubhayathāpi mūlappakatiyā paccenābhisambandhā kathamanantara [manantarādi (potthake) (tattha) potthake]janitenāpaccenādipurisasambandhoyena tato ṇādippaccayo siyāti nāsaṅknīyaṃ.
Tato cāti mūlappakatito ca, apaccasāmaññavacanicchāyanti itthi punnapuṃsakattavisesopaggāhi apaccasāmaññassa vacanicchāyaṃ.
Evammūlakatito- paccasāmaññena ṇādippaccayaṃ vavatthapetvā idāni apaccāditopi hoteva ṇādi sāmaññavidhānā. So ca bahulādhikārato gurujanāyattattā tanniyogācaraṇena pasatthe yevāpacce byavahitajanitepi itthivajjite siyāti dassetumāha ‘nattādīhi’ccādi. Satiyeva gurujane sappadhānabhāvena kucchite-paccetu nattādīvuttīhi vasiṭṭhādīhi ṇādippaccayo hoti vāsiṭṭhotiādi, itthiyañca na hoti vāsiṭṭhītiādi.
Atthatoti sāmatthiyato. Apacce vidhīyamāno paccayo apaccavatā jāyamāno tassāpaccanti atthe jāyati. Socāya matthaviseso cha(ṭṭhiyanta) tābhāve kathaṃ siyāti idamettha sāmatthiyaṃ. Anantare vāpacce putte-bhidheyya nattādo vāpacce-bhidheyyāti sasambandho. Kutoci apaccavatā nattādo eva. Idañca sabbambahulavacaneva sampajjatīti āha- ‘bahulādhikārā’ti. Apacceti ekavacanena niddese pumunā napuṃsakena kariyati, tene kasmiṃ yevāpacce siyā, na bahūsu vasiṭṭhassāpaccāni vāsiṭṭhāni, na citthi vāsiṭṭhāni, na citthiyaṃ vāsiṭṭhītyāsaṅkiyāha-‘idañce’ccādi. Idañca apaccavacanañca. Iminā cettha tathā nissayakaraṇaṃ dasseti. Tassa vacanicchābhāvatoti tassa liṅgavacanassa sutte vattumicchāyābhāvatoti attho.
Kiṃ pana kāraṇaṃ sutte liṅgavacanāvacanicchāyaṃ tassāppadhānattā yenakenaci liṅgādinā niddeso-vassaṃ kattabboti nānantariyakattā tassehopādānaṃ, yathādhaññatthinopalālādinopyappadhānassopādānanti. Tatoyevāha-‘upalakkhīyassettha padhānattā’ccādi. Itthipumattayuttajaññaviseso upalakkhīyo, apaccetīdamupalakkhaṇaṃ, sayanti yathāvuttamupalakkhaṇaṃ sayaṃ. Kāriyappaṭipattiyāti pume napuṃsakepacce-bhidheyye vidhi hoticcevaṃ kāriyappaṭipattiyā vattuṃ na iṭṭhaṃ.
Vacanantarepi aññasmiṃ vacane. Āṇīti ṇippaccayasuttaṃ vadati. Agottāditoti yogottassādibhūto na hoti, tato, teneva ‘‘āṇī’’ti sutte (4-5) vakkhati-‘akārantamattatovāyaṃṇina gottādibhūtato’ti. Vākyasamāsāpīti yathāsaṅkhyenāha. Tasmiṃ attheti tasmiṃ vākyopadassite atthe, tanti vākyaṃ. Samāsavuttiñca nivatteyyunti sambandho.
Satipanāti vākāre sati tu aniccattā ṇappaccayassa. Sopīti samāsopi, samāsotiādinā pakkhantaramāha. Tena vākyasijjhanena. Pakkhe vākyasamāsāpi siyunti pakkhe samāsavuttiyā eva bādhitattā pakkhantare ṇādivutti na bādhīyatīti vākyavuttiyopi siyunti attho.
2. Vacchā
Vacchakaccādinā kaccādigaṇaṃ dassetvā tassa vibhāgena nipphattiṃ dassetuṃ ‘vacchādīhī’tiādimāha. ‘‘Kaṇho brāhmaṇe’’ti gaṇasuttaṃ. Tattha kaṇhasaddo brāhmaṇe vattamāno ṇānaṇāya nappaccaye uppādayatīti attho. Evamādīhiccādinā ākatigaṇattamassa dasseti. ‘‘Katāṇiyove’’ti gaṇasuttaṃ, diccādīsūti yatoṇyo dissati ‘‘ṇya diccādīhī’’ti (4-4), te diccādayo, tesu pāṭhāti taṃsuttappadese ‘‘katā ṇiyove’’ti pāṭhābhāvepi diccā dīnamākatigaṇattā paṭhitameva nāma tanti vuttaṃ.
Ṇyeti ṇyappaccaye kate. Gottādisaddāti gotte vaṃse ādibhūtā saddā. Vaṃsoti anvayo. Soyeva gāvaṃ sajāti sādhāraṇaṃ vijātivinivattanaṃ sakaṭādivacanaṃ tāyatīti gottanti vuttaṃ, tenāha-‘gottaṃ vaṃso’ti. Tassāti gottassa, tassādayo gottādayoti seso. Kete gottādayoccāha- ‘saññākārino’ccādi. Vacchādayo nattādino apaccassa apaccaṃ tadapaccādi cāti dassetumāha-‘nattādino’ccādi.
3. Katti
Ghapasaññantāvettha bhīyyo kattikādayoti gayhanti. Yadi panettha aññepi gayhanti, atthi paṇhiādayo keciyeva kattikādīsu antogadhā hontīti vattumāha- ‘etthā’tiādi. Vinatā supaṇṇamātā, tehīti vidhavādīhi. Vidhavādigaṇaṃ dasseti ‘bandhaka’ccādi. Vigato dhavo pati assāti vidhavā, bandhakī abhisāriṇī.
4. Ṇyadi
Yassa ca cavaggoti sambandho, kevalaṃ gaggyoti ettakamevā dassetvā parasatthāgatagaggādigaṇekadesabhūtakuṇḍanīsaddatopi koṇḍaññoti mudāharanto so gaggādigaṇopyatrābhyupagatoti viññāpeti. Tasmā tasmiṃ gaggādikepi parasatthapaṭhite yoyo payogo āgame dissati vaccho aggivessoccādi. Sopīha veditabboti dassetumāha-‘gaggādi’ccādi. Gaggādīti gaggādi ayaṃ. Gottassa gaggavaṃsassa ādibhūtena gaggena upalakkhito gaṇo gottādigaṇo, tena gaggo nāma koci, tassatvapaccaṃ gaggīti bhavati. Paputtādovāti avadhāraṇaṃ gaggassāpaccaṃ gaggicceva yathāsiyāti.
5. Āṇi
Pakatassāti ‘‘māgadhaṃ saddalakkhaṇa’’nti vā ‘‘nāmasmā’’ti vā pakatassa. Āti nāmavisesanesati ‘‘vidhibbisesanantassā’’ti tadanta vidhinā akāranto gayhatīti āha-‘visesanena cā’tiādi. Anantaramapaccanti sambandho.
6. Rāja
Paccayantenāti rājaññoti paccayantena. Rājaññotīmassattho khattiyajātīti, rājaññajātīti attho. Rañño apaccaṃ rājāpaccaṃ.
8. Manu
Samudāyenāti paccayantasamudāyena, jātiyanti manussajātiyaṃ. Jātisaddāeteti idaṃ manusso mānusoti ettha apaccatthābhāve hetuvacanaṃ. Apaccattho ettha natthevāti ca idaṃ visuṃ manussamānusa saṅkhātassa paccatthassābhāvadassanatthaṃ vuttaṃ. Ṇovāti manuno apaccanti atthe‘‘ṇo vāpacce’’ti (4-1) ṇappaccayova. Na jātīti byatirekamāha.
9. Jana
Rājasambandheti raññeti vuttarājasambandhe. Pañcālānaṃ khattiyānaṃ apaccaṃ, pañcālānaṃ janapadānaṃ rājāti vā evamettha vi(bhāgo) veditabbo okkākānaṃ apaccaṃ rājā vā okkāko.
11. Ṇarā
Sāmaññena rattasaddassātthamāha- ‘kuṅkumādinā’ti. Aññathā ‘rāgo kusumbhādī’ti vuttattā kusumbhādināti (vuttaṃ) siyā, rañji aya matthi abhisaṅge‘bhojane ratto’ti. Atthi vaṇṇavisese ‘rattogo’ti, lohitotyattho, atthi sukkasaja vaṇṇantarāpādane‘ratto paṭo’ti. Iha tu tatiye-tthe vattamāno gayhatīti vuttaṃ- ‘vaṇṇantaramāpādita’nti. Rāgāti.
Atthaggahaṇanti atthappadhānattā niddesassa vuttaṃ. Tañcācariyāna mupadesato avicchinnā (cariya) pārampariyāvagamyate, rāgāti kasāva saṅkhātaatthaniddeso. Tenāti paṭassa rattabhāve rāgassa karaṇaniddeso, rattanti paccayatthaniddeso, paccayo cāyaṃ kasā vatthato bhavatyasambhavā, tena sutte rāgāti vuttepi tabbācakā kasāvasaddāti viññāyati, rāgāti pana tenāti rāgasseva niddiṭṭhepi tabbhāvenā [tabbāvakabhāvenā-ti bhavitabbaṃ] ttho niddiṭṭho, tabbācakā ca honto‘tena ratta’nti atthe hotīti kasāvena rattanti viññāyatīti rāgavācino tatiyantattaṃ sampajjati, tena ‘ṇa rāgā tena ratta’nti vuttepi labbhamānatthavasena vuttaṃ- ‘rāgavācitatiyantato’ti. Sutte pana rāgena rattantetasmiṃ atthe rāgā rāgavācīsaddā tatiyantā ṇappaccayo hotīti attho. Abhidhānatoti upacāravasena kathanato. Vināpi tenāti taṃpaccayaṃ vināpi.
12. Nakkha
Tatiyantato vijjhatthaṃ tenāti anuvattateti sambandho. Sutte ayamattho ‘‘induyuttena nakkhattena lakkhito ce kālo, tadā tena lakkhite kāletyasmiṃ atthe tatiyantato nakkhattā ṇo hotī’’ti. Suttavivaraṇe tu tañcetyādikamadhippāyavasena vuttaṃ. Tenātyanuvuttiyā tatiyantatoti labbhati nakkhattenāti sutattāti, kāleti pana atthaniddesato ṇappaccayādheyyassa kālo ādhāroti viññāyatīti ‘lakkhite kāle’ti vuttaṃ, visessagatavibhattiyā vicāritāya visesana gatā ca (vicāritā) nāmāti āha- ‘nakkhattene’ticcādi, iha keci khandhapañcakasaṅkhātaṃ kiriyāsabhāvamicchanti aniccaṃ, apare tu dabbasabhāvaṃ niccaṃ. Tasso bhayassapi kālassa candayuttena phussādinā lakkhiyabhāvā lakkhaṇe tatiyā yuttanti vattumāha- ‘kiriyā rūpo kālo’ccādi.
Visesāvasāyoti kālassa visesāvadhāraṇatthameva hi ‘phussī ratti’ccādi. Loke payujjate. Gurunāti ettha guru jīvo, na nakkhattaṃ, candayuttatā panettha atthi… candayuttena gurunā rattiyā lakkhitattā. Kattikāya lakkhito muhuttoti ettha candaṃ vinā kattikāya tu kevalāya muhutto kālo lakkhito ‘kattikā muhutto’ti. Phussena lakkhitā atthasiddhīti ettha phusseninduyuttena atthasiddhi lakkhitā na kālo phussoti. Nakkhattayuttassa kālassa ratyādivisesāparāmāsena nakkhattavācito uppannassa paccayassa suttantarena lopaṃ vidhāya puna aññena suttena yuttāti desavidhānena sakaliṅgasaṅkhyāyuttehi-ṭṭhamabhidhānaṃ parehi, tadāha- ‘aho ratto’ccādi.
Ratyādivisesāparāmāsenāti phussī ratti phusso ahoti evaṃ ratyādivisesassa aparāmāsena asammassena aggahaṇena. Sakaliṅgasaṅkhyāyuttenāti phussakattikādīnaṃ yaṃyaṃ liṅgaṃ yāyā saṅkhyā, attaniyehi tehi tehi liṅgehi tāhitāhi ca saṅkhyāhi yuttena nakkhattasaddena. Na tadupalakkhito kāloti kattikā saddobahuvacananto bahutārakattā kattikāya, tāyakattikāya lakkhitokāloparehiviya na kathīyatīti attho. Atha tadupalakkhitassakālassevakattikāsaddenābhidhāne ko doso ye nevamuccateccāha- ‘ajjeti’ccādi. Iminā ca paramate doso ubbhāvito, tadatthatte satīti tadupalakkhitakālatthatte sati.
Sattamī siyāti nakkhattasaddā taddhitalopantā phussena pāyasaṃ bhuñjeyya, phusse pāyasaṃ bhuñjeyyā’tyādo ādheyyantarāpekkhā siyā sattamī, yā suttantarena vidhīyati pāṇinīyehi, tato ‘ajjakattikā’tetthāpyādheyyantarāpekkhā sattamī siyā lopantattā ‘ajjakattikāsū’ti, na paṭhamā. Paṭhamāyeva panāyaṃ payogo ‘ajjakattikā,ti. Ajjetyadhikaraṇappadhāno ahorattakālavācī saddo, kattikāsaddopi taddhitalopena takkālābhidhāyako, tato yevaubhinnampisāmānādhikaraṇyā kattikāyopyadhikaraṇaṃ sampajjante, tañca na vinādheyyena hotītyādheyyantarāpekkhāyaṃ tesu sattamīyeva siyā, na paṭhamā (upa) pajjeyyātyadhippāyo. Attanodāni dassane sattamiyā appasaṅgaṃ paṭhamāyevopapattiṃ dassetumāha- ‘cande panūpacārene’ccādi, nādheyyantarāpekkhāccanena sattamiyā appasaṅgamāha. Evañcarahi vacanamantarena paresaṃ viya sattamīvidhāyakaṃ kathaṃ kattikāya jātoccāsaṅkiya tampaṭipādetumāha- ‘kattikāya jāto’ccādi. Bahuvacanantattepi kattikāya jātiyameka vacanantaṃ. Pakārantaramāha- ‘lopoti’ccādi. Lopenāti kattikāhi induyuttāhi lakkhito kāloti viggayha kataṇappaccayassa lopena.
13. Sāssa
Seti paṭhamantāti sāti niddiṭṭhapaṭhamantā, yaṃ paṭhamantanti sāceti dassitaṃ paṭhamantamāha. Paṭhamantassa devatāpuṇṇamāsittabhāvato tadatthamabhedenāha- ‘sā’ti. Kā sā devatāccāha- ‘lokappasiddhāyeva devatā’ti. Yāgasampadānampi loke devatāti pasiddhanti yāgassa yajitabbassa puroḍāsādino sampadānampi paṭiggāhako pindādi loke deyyassa puroḍāsādino devatā sāmīti pasiddhantyattho, indo devatā assa indaṃ, ādicco devatā assa ādiccaṃ, havi puroḍāsādi yāgadabbaṃ.
Mantathomanīyampi devatāti pasiddhanti yena manthena yo thūyate so tassa mantassa devatā sāmīti loke pasiddhantyattho mahindo yamo varuṇo devatā assāti viggaho. Vuttanaya mevāti ‘‘nakkhatteninduyuttena kāle’’ti sutte vuttanayameva. Jātyekavacanaṃ maghāyāti, tārakarūpānampana bahuttā maghāsaddo bahuvacananto. Pāṇinīyā ‘‘sāsmiṃ puṇṇamāsīti saññāya’’nti (4-2-21) suttayitvā phussī puṇṇamāsī asmiṃ phusso māso phusso addhamāso phusso saṃvaccharoti saññāyaṃ paṭipādenti, tena tesaṃ phussī puṇṇamāsī asmiṃ pañcadasaratteti ettha ca bhatakamāse ca taddhito na bhavati. Idha pana ‘saññāya’nti vacanābhāve bhatakamāsepi chaṭṭhyatthe bhavatītyāsaṅka viracayati ‘bhatakamāsepi’ccādi. Puṇṇo mā iccatra māsaddo candapariyāyoti āha- ‘māsaddene’ccādi. Puṇṇo mā assanti nibbacanāti ettha puṇṇamāsīsaddassa puṇṇo mā assanti nīharitvā vacanāti attho. Vuttiyā atthassa phuṭīkaraṇāya vuttaṃ- ‘so puṇṇo tiādi. Tassanti puṇṇamāsiyaṃ. Sāpuṇṇamāsī, bhatakassa bhatiyā kammakārakassa yo tiṃsati ratto māso paribbayaniyamito, tassa sambandhinī neti sambandho.
Yassañcatithīyanti aniyamena paṭipadādimāha. Atoeva ca nipātanāti imasmāva nipātanā, tenevāha- ‘sutte vacanameva nipātana’nti. Māsasutiyāccādo sādhippāyamatthaṃ vivarati ‘yadipi’ccādinā. Assāti sāmaññavacanepi ‘sāssa devatā puṇṇamāsī’ti sutte assāti avisesavacanepi soyeva puṇṇamāsīsadde sūyamāno māsoyeva chaṭṭhyattho viññāyatīti sambandho.
Pañcadasarattādoti paresaṃ saññāgahaṇena nivattitapañcadasarattādo. Atha addhamāsasaṃvaccharānampi udāharaṇatte nopaññāso kasmā na katoccāha- ‘addhamāsasaṃvaccharāna’miccādi. Evammaññate ‘‘addhamāsasaṃvaccharānaṃ na paccayenojukamabhidhānamapi tu saṃvaccharepi phussādimāsasambhavāsmiṃ saṃvacchare phussena māsena sambandhā phussotyupacārīyate, yathā ca phussādimāsassa sambandhī addhamāso phusso addhamāsotyupacārīyate , na panojukanti tesamudāharaṇatte nānupādāna’’nti.
14. Tama
Nākaḍḍhanatthoti ṇassākaḍḍhanattho na hoti. Yadyākaḍḍhanattho assa, tadā cānukaḍḍhitaṃ nottaratrānukaḍḍheyyāti maññate, kociyeva hotīti hontīti ito bhinditvā ānetabbaṃ. Tadā desassāti iminā ‘‘tadādesā taggahaṇena gayhantī’’ti paribhāsamupalakkheti. Katayādesassāpīti kato yādeso yassa tassa katayādesassāpīti. Ikārassāti yādesato pubbe ikārassa, iminā cādesādesīnamabhedo dassito. Tasadde nekenāpi paccekābhisambandhe siddheti evamaññate- ‘‘yathā’tena kataṃkīta’ (4-29) ntyādisutte ekova tasaddo bahūhi paccayattehi sambajjhate, tathihāpi ekameva tasaddaggahaṇaṃ ‘tamadhīte taṃjānātī’ti paccekamabhisambajjhate, tasmā kimetadatthena dvitaggahaṇene’’ti. Dvitaggahaṇe payojanattayaṃ vuttaṃ, tattha paṭhamaṃ dassento jānaniccādinādhippāyamāvīkatvā dvitaggahaṇamiccādinā padatthamāha.
Tattha-‘yo yamadhīte jānāti cā’ti iminā dvitaggahaṇābhāve paccayatthāvayavassa samuccayappasaṅgamāha. Samuccaye sati(yo) yamadhīte jānāti ca, tattheva siyā, yo panādhīte kevalaṃ, na (jānāti) tattha na siyāti bodhayituṃ byabhicāramāha‘na paccekāti sambandhene’ti. Yathā ‘‘tena kathaṃ kīta’’miccādo ‘‘tena jitaṃ jayati’’ccādi paccekasambandhena bhavati evammāviññāyīti yatheccādi kassāttho. ‘Tena kataṃ kīta’’miccādīhi avatvā ‘‘tena jitaṃ jayati’’ccādisuttekadesavacanamatthabyatti tathā vutte hotīti vuttaṃ, tena jitamiccādo jayanādikā kiriyāne kadabbasamavāyittena pasiddhāti yutto tattha paccekābhisambandho, nevamajjhena vedanā pyekadabbasamavāyittābhiyyotyadhippāyo.
Idāni dutiyaṃ dasseti ‘jānana’miccādi, nimitta miṭṭhāniṭṭhabodhakāraṇaṃ muhutto kattikādi, uppāto iṭṭhāniṭṭhasūcakaṃ pathavisamuddādīnaṃ sabhāvapariccāgenāññatattagamanaṃ. Jānanasāmaññeti nimittādīnaṃ jānana sāmaññe. ‘Yathāvuttajānanassa ajjhena visayatte hetumāha- ‘taṃ jānātīti tasaddena adhīyamānaparāmasato’ti. Tatiyaṃ dasseti ‘yato ce’ccādinā. Yato ca uppannena vidhinā ajjhena ñātu abhidhānampasiddhanti sambandho, potthakesu pana ajjhetuñātūsuti pāṭho dissati, etthāyamadhippāyo ‘‘katthaci pasiddhivisayo hoti tasaddo, tathā ca vuttaṃ subodhālaṅkāraṭīkāyaṃ pakkantavisayo tathā pasiddhavisayo anubhūtavisayo ca taṃsaddo yaṃ saddaṃ nā pekkhate’ti, tasmā pasiddhivisayena tasaddena puthageva pasiddhiyā upasaṅgahatthaṃ dvitaggahaṇaṃ kattabba’’nti. Atthattaye vattamānassa tu tasaddassa savisayo viseso tatovātthikehi veditabbo.
15. Tassa
Visayasaddo gāmasamudāyepi vattate, gāmasamudāyo ca nāma desoyeva, tenāha visayopi gāmasamudāyattā desoyevā’ti, iminā visayadesasaddānaṃ samānādhikaraṇattamāha. Vasāti desavāsino vasātayo, anuvāko ganthaviseso.
16. Nivā
Tannāmeccādinā na kevalaṃ nivāseyeva, athakho vakkhamānesu pīti dasseti. Paccayantaṃ sebbādi. Desanāmambhavati catūsu atthesūti viññāyati, tenāha-‘nivāsādo vidhī’ti. Nivāsādoti nivāsa adūrabhavanibbattaatthiatthesu. Saṃhitanāmaṃ nāma lokiyasaddavo hārāppasaṅgamaññasaddavohārenupāttanāmaṃ.
17. Adū
Nagarampi desoyevāti āha- ‘adūrabhava’nti.
18. Tena
Yathāyogatthoti vuttiyaṃ vuttayathāyogasaddassa attho.
19. Tami
Paccayantanāmeti paccayantanāmaṃ yassa sattamyatthabhūtassa desassa hasminti attho, nāññasseti bhūmādivisiṭṭhatthayuttato aññassa paccayantanāmaṃ na hotīti attho. Badarā babbajā asmiṃ dese santīti viggaho.
21. Ajjā
Hīyyattanoti ‘‘saramhā dve’’ti (134) dvittaṃ.
23. Amā
Amāsaha bhavo amacco.
24. Majjhā
Majjhe bhavo majjhimo, ante bhavo antimo iccādi.
25. Kaṇa
Magadhesu araññe gaṅgāyaṃ pabbate vane kule bārāṇasiyaṃ campāyaṃ mithilāyaṃ sambhavoti viggaho. ‘‘Dissantaññepi paccayā’’ti (4-120) eyyakoti seso. Paccayantaradassane sati imināva suttena ito aññatrāpi paccayantarāni hontīti seso, gāme bhavo udare bhavo pañcālesu bhavo bodhipakkhe bhavoti viggaho.
26. Ṇiko
Sarade bhavo, bhavā vāti viggaho.
27. Tamassa
Sippasaddatthamāha-‘losalla’nti. Tameva byañjayati ‘kiriye’ccādinā, karaṇaṃ kiriyā vādanādikassa abhyāso, so pubbo yassāti samāso, vīṇādisaddehi kimuccateccāha- ‘vīṇādi’ccādi, dabbaṃ taṃtaṃsamudāyarūpaṃ. Sippañcāti vatvā tadatthaṃ vibhāveti ‘kiriyā viseso’ti. Vādanādikiriyāya visiṭṭho jānanakiriyāvisesoti attho, iminā vīṇādisaddā dabbatthavuttino vādanādikiriyaṃ kiriyā visesañca sippamupacārena vadantīti dīpeti. Itisaddo hetumhi. Sāyeveti abhyāsitabbā jānanakiriyāvisesassa pubbabhūtā vādanakiriyā, visesetuṃ yuttā vīṇādisaddenāti adhippāyo.
Yuttatā cettha… vīṇādivādanavasena sippassa gahetabbabhāvato, kathaṃ vīṇādisaddehi dabbavuttīti vādanā vuccatīti āha- ‘vīṇādi visayattā’ti, vādanavuttivīṇādisaddānaṃ sippavuttittaṃ yathāvuttasso pamāvasena vattumāha- ‘yathe’ccādi. Vīṇādivādananti yatheti sambandho. Vuttameva phuṭayanto vuttiganthassa mukhaṃ vivarīyati ‘kiriye’ccādinā. Kiriyātyāsapubbakaṃ ñāṇakkhamaṃ kosallaṃ vādanakiriyā visayattā vīṇāvādanamiccanena kiriyāsaddena vuccatītyattho. Mudaṅgaṃ mudaṅgavādanaṃ sippamassa, vaṃso sippamassāti viggaho. Sīlamaddabbaṃ kathaṃ paṃsukūlādi(no) sīlatthasamānādhikaraṇattenābhidhānantyāha- ‘paṃsukūlādidhāraṇa’miccādi. Tañca sīlanti sambandho.
Appicchatāyāti paccayappicchatāya. Santuṭṭhitāyāti catūsu paccayesu dvādasavidhasantuṭṭhiyā. Anuvidhīyamānaṃ karīyamānaṃ. Phalanirapekkhanti iminā idha loke cīvarādihetu paṇidhāya paṃsukūla dhāraṇādiṃ paṭikkhipati, sīlaṃ tapparabhāvena sevanā. Idaṃ vuttaṃ hoti ‘‘paṃsukūlādidhāraṇaṃ paṃsukūlādivisayanti paṃsukūlādisaddenopacārenābhidhīyate, sīlaṃ paṃsukūladhāraṇavisayanti paṃsukūlādi saddenopacārenoccatī’’ti. Ticīvaraṃ sīlamassāti viggaho tesaṃ guḷo paṇyamassāti viggaho tomaraṃ, muggaro paharaṇamassāti viggaho, upadhīyatyupariādhīyatīti rathaṅgaṃ vuccati. Kāmakkhandhakilesābhisaṅkhārā vā upadhi upadadhāti sukhaṃ dukkhaṃvāti katvā.
28. Taṃhanti
Bahumhi bhūtānagatesupi paccayabhāve kāraṇamāha-‘saṅkhyākālānamavivacchitattā’ti, sutte vuttāya ekasaṅkhyāya vuttamānakā lasseva ca vattumanicchitattāti attho.
Tadupādānantūti tesamekavacanādīnamupādānantu. Taṃ nānantarīya kattāti upalakkhaṇavasena tesaṃ vacanakālantarānamavinābhāvittāti adhippāyo. Hanticcādityādyantassa kiriyāppadhānatte kathaṃ ṇādīnaṃ tadatthe jāyamānānaṃ sādhanappadhānatta miccatra hetumāha ‘sabhāvato’ti. Mīne hantīti meniko. Ajivhā animisā ca macchā, diṭṭhova sandiṭṭhanti iminā saṃsaddassa visuṃ atthabhāvaṃ dasseti. Lokuttaradhammoti navavidho lokuttaradhammo, phaladhammopi heṭṭhimo sakadāgāmivipassanādīnaṃ paccayabhāvena uparimaggādhigamassa upanissayabhāvato pariyāyato dissamānova vaṭṭabhayaṃ nivatteti, bhāvanābhisamayavasena maggadhammo sacchikiriyābhisamayavasena nibbānadhammo.
Vaṭṭabhayanti kammakilesavipākasaṅkhātaṃ tividhavaṭṭabhayaṃ. Vidhāna vacananti appatte-tthe niyogasaṅkhātavidhino pakāsataṃ ehipassa vacanaṃ. Parisuddhattāti kilesamalavirahena sabbathā visuddhattā. Amanuññampi kadāci sappayojanaṃ yathāsabhāvappakāsanena dassetabbaṃ bhaveyyāti tadabhāvaṃ dasseti. Tenāha ‘vijjamānampi ce’ccādi. Nanu ca ehipassāti tyādyantā, tasmā neteti paccayo pappoti, tathāhi pāṭipadikato paccayavidhānampaṭipāditaṃ, na tyādyantato nāpi vākyato, tasmā kathamehipassikoti hotīti āha-‘ehipassasaddocāya’miccādi. Padasamudāyassānukaraṇoti padasamūhassa anukaraṇabhūto eko ehipassasaddo. Athavā ehi āgaccha imaṃ dhammaṃ passāti yo appatte-tthe niyogasaṅkhāto vidhi, tabbācako yannipāto ehipassāti, ehipassavidhiṃ arahatīti ehipassiko, athavā ehicceva nipāto, dassanaṃ ñāpanaṃ passo, ehīti passo ñāpanaṃ ehipasso, ehipassaṃ arahatīti ehipassiko.
29. Tena
Ekībhāvoti muggehi saṃsaṭṭhānaṃ māsānamiva missībhāvo. Esoti saṃsaggo, ukkaṃsenāti ukkaṃsādhānena [utkaṃsasādhanena (potthake)] ca bhavitabbanti sambandho . Saṃsaggaukkaṃsānaṃ sahabhāvassa anekanti katte kāraṇamāha- ‘asucidabbe’ccādinā. Byatirekamāha- ‘nukkaṃso’ti yattha saṃsaggarahitaṃ kevalamabhisaṅkhattamatthi, tattha paccayamudāharaṇena dassetvā vijjāya saha saṃsaggassāvijjamānatte kāraṇaṃ vadati ‘rūpī dhammattā’tiādi. Rūpaṃ bhūtopādāyabhedamassa atthīti rūpī, ghatādi saṃsaṭṭhaṃ bhattādi. Tassa dhammo sabhāvo saṃsaggo, tassa bhāvo tattaṃ, tasmā, tassāti saṃsaggassa, vijjātvarūpī… yathāvutta rūpasabhāvābhāvā, tenāha- ‘vijjāya ca arūpittā’ti caraiccandhātuyeva carati.
Vācasikaṃ mānasikanti ‘‘manādīnaṃ saka, yaṃkiñcīti satādikaṃ yaṃkiñci. Bāhulakenevetthāvadhāraṇaṃ labbhatīti vuttaṃ- ‘tato vā’ti, devadattena kītoti so attho tadattho, tassa appatīti abhidhānasattivekallena vuttiyamanavagamo, devadattikoti hi vutte devadattena kītotyayamattho nappatīyate… tādisa saddasattivekallena tadatthassānamidhīyamānattā, avagamo ca nāma sati sāmatthiye siyāti imamatthaṃ saṅkhepato dassetumāha- ‘tadatthāppatītiyā’tiādi.
Abhidhānalakkhaṇattanti abhidhānaṃ sati sāmatthiye vākye vacanīyassātthassa vuttiyā kathanaṃ lakkhaṇaṃ sabhāvo yesante abhidhānalakkhaṇā, tesaṃ bhāvo tattaṃ, tabbādisamāpyevameva daṭṭhabbā. Maricena abhisaṅkhataṃ saṃsaṭṭhaṃ vāti, salākāya jitanti viggaho.
30. Tassa
Yo ‘‘dissantaññepi paccayā’’ti (4-120)
34. Ṇo
Pavuttepīti kaccāyanena pavuttanti atthe ‘‘aññasmiṃ’’tismiṃṇo hotevāti adhippāyo.
35. Gavā
Duno rukkhassa.
38. Mātā
Mātāpitunnaṃ mātāpitaroti mātuyā mātāpitaro pitussa mātāpitaro, na ekamekato dvīsūti ekato ekato vuttanayena dvīsudvīsu atthesu na bhavatīti attho.
39. Hite
Mātu hito, pitu hitoti viggaho.
40. Ninda
Sena rūpena ñātepi visesarūpena aññāto aññātaviseso. Kaṭṭhādimayā yā paṭimā tampaṭicchandakaṃ. Sambandho sassāmīlakkhaṇo assa atthīti sambandhi kassāti kiṃ saddaniddi��ṭho, sova viseso, sambandhiviseso visayo assa aññāṇassāti samāso. Payogāsambhavāti ayamassoti vutta assappakatiyāpi payogā sambhavā. Tathāhi yadi yassāccantamajānanaṃ siyā tathā sati sabbathā vatthujānanābhāve pakatiyeva na siyā, na hi sabbathā aviññātattho saddo payogamaharati, tasmā sarūpena ñātassa yassa viseso aviññāto, soyevidha aññāto-timatoti viññāyate, aññāto-ssokassa [aññāto sesaññassa (potthake)] vā kutotivā kiṃ sabhāvo veti hi assakoti. Kappaccayanto hatthikaiccayannāmadheyyaṃ nāmaṃ yassa hatthiviyāti dassitapaṭibhāgassa so kappaccayantanāmadheyyo. Abhinivesena vā sijjhanti yathā ajjunādivesadhārini ajjunādisaddenāti adhippāyo.
Paṭimāyāti ettha pūjanatthā eva paṭimā gahitā, morasamāna nāmattā moroviyāti yojanā, cañcā tiṇapuriso, idha pana taṃ sadiso puriso manusso cañcā. Akasmā eva ākasmikaṃ ‘‘sakatthe’’ti (4-122) ṇiko. Yaṃkiñci abuddhipubbakaṃ, tamākasmikaṃ, tasmiṃ ākasmikebhidheyyo sati ivasaddatthe vattamānato īyo hotīti attho. Kāko ca tālañca phalaṃ kākatālāni, tesamiva milanaṃ. Ajākhaggānamiva milanaṃ yadākasmikaṃ, kiñci tama jākhaggīyaṃ , ṇo ivatthe. Sakkaranti ‘‘saṃyoge kvacī’’ti (4-125) vuddhyabhāvo. Munīva, bālova, kulisamiva, ekasālāivāti viggaho, lohitova lohitiko phaṭikamaṇi.
41. Tamassa
Doṇādītyādisaddena khārasatādayopi parimāṇavisesā gayhanti. Saṅkhyā asītipañcādayo, aññaṃ vā yaṃkiñcīti upaḍḍhakāyādi, soḷasa doṇā ekā khārī. Nanu pañcakaṃ ganthajātanti vatvā aññaṃ vā saṅghādikanti vuttaṃ taṃ kathaṃ pāṇiniyehi viya ‘‘saṅkhyāya saññāsaṅghasuttājjhayanesū’’ti (5-1-58) suttitattābhāvāti manasi nidhāya ‘saṅkhyāvācīhi’ccādi vuttaṃ. ‘‘Ādasahi saṅkhyeye vattantī’’ti pañcasaddassa saṅkhyeye vuttattā āha- ‘pañcāvayavā’ti. Parimāṇasaddasannidhāne saṅkhyānepi pañcasaddoti maññamāno āha- ‘pañcasaṅkhyānañce’ti. Pañcā vuttayoti pañcavārā, rūpānīti ca pariyāyantarena āvuttisaddasse vātthaṃ byattaṃ karoti.
44. Kimhā
Nanu sutte saṅkhyāyanti na vuttaṃ katyādayo ca payogā saṅkhyā parimāṇeyeva dissanti kathaṃ nāmetthāyaṃ vidhīti āha- ‘bahule’ccādi. Saṅkhyāparimāṇeyevāyaṃ vidhīti kiṃ sadde saṅkhyāparimāṇa visayeyeva vattamāne ayaṃ ratyādiko vidhīti attho, nanu cettha kiṃ saddo pañhe vattamāno kathaṃ saṅkhyāparimāṇe vattateti vuccate, yajjapi saṅkhyāparimāṇe na vattate, tathāpi saṅkhyāparimāṇassa pucchiyamānattā saṅkhyāparimāṇavisaye vattate vāti. Bahulādhikāra payogasāmatthiyahetunidassane phalamāha- ‘yatratvi’ccādi, paricchedakattena parimāṇakattena. Ayametthādhippāyo ‘‘yadākimidaṃ saṅkhyā parimāṇamesaṃ dasannaṃ na kiñci appakamevetanti saṅkhyāparimāṇameva kiṃ saddena nindīyate, tadāpi saṅkhyā parimāṇassa nindīyamānattā saṅkhyāparimāṇavisayattameveti khepe vattamānāpi kiṃ saddā raticcādi siyā, bahulādhikārāditova panettha na siyā’’ti. Rakārānubandhā isaddalopatthāti yojanā.
45. Sañjātaṃ
Bubhukkhāpipāsappakatīhi khasantāhi akammavacanicchāyaṃ ‘‘gamanatthā kammakādhāre cā’’ti (5-59) kattari kte ñimhi ca bubhukkhito pipāsitoti siddhepi vattamāne payogatthaṃ bubhukkhāpipāsāti pāṭho.
46. Māne
Sabbamparicchedarūpanti ummānaparimāṇādikaṃ sabbaṃ paricchedarūpaṃ. Tatra ca uccattena mānamummānaṃ, sabbato mānaṃ parimāṇaṃ.
47. Taggho
‘‘Pamāṇaparimāṇehi saṅkhyāyacāpi saṃsaye mattovattabbo’’ti (5-2-37) pāṇiniyavattabbakāravacanaṃ, tattha pamāṇa māyāmo. Saṅkhyāyāti pañcamī. Etehi saṃsaye matto vattabboti attho. Vidatthimattaṃ ratanamattaṃ vātiādīni kamena tatthodāharaṇāni.
Na vattabbanti yathāvuttavattabbavacanaṃ paṭikkhipati. Paṭikkhitte tasmiṃ vidatthimattaṃ ratanamattaṃ vātiādi(nā) yaṃkiñci daṇḍapubbaṇṇādikaṃ [paṇṇādikaṃ (potthake)] saṃsayitaṃ, tena mānasaṅkhātassa paricchedassābhāvā kathamete payogā siyunti āsaṅkiya tattha kāraṇamāha- ‘tathābhyūhanato siddhattā’ti. Tathābhyūhanatoti vidatthimānampamāṇamassa ratanammāna massātyādinā tenappakārena abhyūhanato abhyupagamatoti attho. Saṃsayo ca nāma ubhayapakkhaparāmasane sati siyāti yathāvuttamabbhūhanaṃ sādhetumāha-nāntarene’ccādi. Pakkhadvayehīti vidatthi mānamassa ratanammānamassāti evamādikehi pakkhadvayehi. Abhyūhanaṃ saṃsayassāti gamyate. Jaṇṇu mānamassa jaṇṇutagghaṃ.
48. Ṇoca
Puriso pamāṇamassāti viggaho.
49. Ayū
Upādhyantaropādānāti ‘aṃse’ti nimittantaropādānā nivattatīti yojanā.
50. Saṅkhyā
Saccutīsāsadasantāya saṅkhyāya paṭhamantāya asmiṃ satasahasse adhikā saṅkhyāti atthe ḍo bhavatīti suttattho. Saccutīsā sadasantāti paṭhamāvacanaṃ paṭhamantato vidhiñāpanatthaṃ. Nanu ca sutte ‘satasahassa satasahasse ḍo’ti na vuttaṃ, tathā sati vuttiyaṃ kathaṃ ‘sataṃ sahassaṃ satasahassaṃ vā’ti vuttantyāsaṅkiyāha-ubhayathāvagamā’tiādi. Ubhayathāvagamāti sataṃ sahassanti ca satasahassanti ca ubhayappakārenāvagamā, ubhayathāvagamo payoga dassanañcettha evaṃ vivaraṇe kāraṇanti adhippāyo. Paccayatthena samānajātiye pakatyatthe satīti yenakenaci suvaṇṇakahāpaṇādinā paccayatthena samānajātiye. Suvaṇṇamāsakadīna [suvaṇṇakahāpaṇādīnaṃ (potthake)] masamāna jātiyānaṃ. Akevalaṃ codāharaṇaṃ dassetuṃ ‘ekavīsa’nti vuttaṃ. Anipphannattā saddānamidha paccayaggahaṇaparibhāsāvatāro natthi.
51. Tassa
Nanu ca saṅkhyāsaddo saṅkhyāne saṅkhyeyye ca vattate, kathamettha saṅkhyānevasitā vutti yenevaṃ vivaraṇaṃ katamiccāha- ‘yadipi’ccādi, paccāsannaṃ saṅkhyāsaddassāti adhippāyo. Iminā ca karaṇasādhano-yaṃ pūraṇasaddoti viññāpeti. Yatoti vuttayaṃ saddasambandhinā taṃsaddena seti ulliṅgitassa saṅkhyātiatthamupadassiya sāyeva pūrīyatetīmassa kammabhāvena tiṭṭhatīti dassetuṃ tena pūraṇena pūrīyate’ti āha.
Sampajjateti pūrīyatetyassatthamācikkhati. Anenetaṃ dasseti ‘‘(na) ghaṭikādīnamiva dabbānaṃ dabbantare nātirittīkaraṇaṃ saṅkhyāya pūraṇaṃ kiñcarahi tassa samappattiyevā’’ti. Atha kāyaṃ vacoyutti ‘sāsaṅkhyā pūrīyate yene’ti, yāvatā sāti yasmā paccayo vihito tassa saṅkhyāsaddassa parāmāso tassa ca pūraṇena abhedoccāsaṅkiyāha- ‘abhedenoccate saṅkhyā pūrīyate yenetī’ti abhidhānābhidheyyānamabhedopacārena vuccatītyattho, saṅkhyeyyapūraṇe ḍo na hotīti vatvā tadatthaṃ vibhāvetumāha- ‘dvādasanna’miccādi. So ghaṭo tāsaṃ ghaṭikānaṃ pūraṇo dabbānaṃ dabbantare nāti rittīkaraṇavasena. Vīsatiyā pūraṇotiādinā viggaho.
54. Chā
Kaccāyanena ‘‘dvitīhi tiyo’’ti (2-8-42) suttena dvitisaddehi tiyappaccayaṃ vidhāya ‘‘tiye dutāpi cā’’ti (2-8-43) dvitīnaṃ dutādesena dutiyaṃ tatiyanti ca ‘‘catuchehi thaṭhā’’ti (2-8-41) suttena catuto thappaccayaṃ vidhāya dvittena catutthanti ca nipphāditaṃ. Idha tathā bhāvena kathaṃ te sijjhantīti āsaṅkiya vuttiyaṃ ‘katha’miccādi vuttanti dassetumāha ‘saṅkhye’ccādi. Vuttiyaṃ ‘dutiyassā’tiādinā suttekadesā dassitāti tāni sampuṇṇaṃ katvā dassetuṃ ‘dutiyassā’tiādinā ‘catutthatatiyāna’miccādinā ca vuttāni.
55. Ekā
Saṅkhyāvacanassa gahaṇe ko dosoccāha-‘saṅkhyāvāci’ccādi. Bahuttavisaye payogo na siyāti saṅkhyāvacanassa ekatthe niyatattā vuttaṃ. Ekākīhiccassa atthamācikkhati padhānabhūteheva’ccādinā. Upapajjake bahuttavisaye payogotyapekkhate.
56. Vacchā
Taro hotīti vuttepi tehi taro hotīti viññāyati, vacchādīhīti sutattā pana vacchādīnanti ca viññāyatīti vacchādīnantiādinā vuttiganthopadassanaṃ. Nanu tanutte vavacchādīhi paccayo vidhīyate, ye ca sarīrena kisāvacchādayo, tatrāpyavisesena payogo pasajjati [payopasajjane (potthake)] visesānupādānato, tasmā kathamatra sabhāvasseva tanuttaṃ viññāyate yenevaṃ vivaṭamiccāha- ‘vacchādisaddāna’ micca-di, vacchādīhi pakatīti paccaye vidhīyamāne tāsaṃ pavattinimittaṃ vayovisesādi, yasmiṃ sati vacchādayo saddā dabbe-bhinivisante, taṃ paccayā-sannaṃ, na ca kisattassa bhāvā dabbe vacchādisaddā pavattante. Ato tasseva saddappavattinimittassa tanutte yuttaṃ paccayena bhavituṃ, (na) tanuttamatteti maññate. Pavattinimittaṃ sambandhi āsannanti samānādhikaraṇāni.
Vaccho paṭhamavayo, tassa tanuttaṃ dutiyavayappatti. Dutiyañhi vayaṃ pappontassa vacchassa paṭhamo vayo vacchasaddassa pavattinimittaṃ kiñcimattāvasesaṃ bhavati amumevāha-‘susuttasse’ccādinā. Ukkhotaruṇodutiyavayappatto vuccate, tassa tanuttaṃ tatiyavayappatti. Tatiyañhi vayappattakāle dutiyassa vayassa ukkhasaddappavatti nimittassa kiñcimattā vasesato [vasissate (potthake)] jātisaṅkarattā gaddabhajātiyā vaḷavājātiyā ca missattā. Bhāravāhakattampati yo samattho, so usabhotyuccate, yadātu tassa bhāravāhakatte sāmatthiyaṃ mandaṃ bhavati parikkhīṇaṃ, tadā tanuttambhavatītyāha- ‘sāmatthiyassa tanuttaṃ appabalatā’ti.
57. Kimhā
Samudāyo nāma dvyavayavo vā siyā bahukāvayavo vā, tattha dvyavayavasamudāyā niddhāraṇe sāmatthiyā ekasseva niddhāraṇaṃ viññāyati tamevānusarati. Bahukāvayavasamudāyāpye ‘kassa niddhāraṇe’ti sutte ekassāti vacanābhāvepi ekasseva niddhāraṇaṃ viññātabbaṃ teneva kataro bhavataṃ devadatto’tyādikamudāharaṇamadāsi. Kataro bhavataṃ devadatto kataro bhavataṃ kaṭhotyādyudāharaṇabahuttena niddhāraṇavācīnamabahutthepi niddhāriyamānavācīhī’ti bahuttena vuttaṃ. Apaccaparaṃparāya pavattaṃ gottaṃ vaṃso, tadabhi dhāyino apaccappaccayantāpi abhedopacārena gottaṃ, tevāpaccā paccavantasambandhadvārenāpacce pavattāti sambandhisaddā bhavanti, caraṇasaddā ca kaṭhā yo kiriyāsaddā bhavanti kaṭhādīhi vuttajjhayanatthaṃ yathā sakaṃvatacaraṇakiriyānimittattenājjhetūsu pavattāti tesaṃ sambandhisaddānaṃ kesañci atthassa kiriyāsaddānaṃ cātthassa asatyapi jātitte jātinibandhanaṃ loke kāriyamiṭṭhaṃ taduttaṃ ‘‘gottañca cara- ṇehi sahā’’ti. Tatthāpi jātittamparibhāsitaṃ, tenāha- ‘kaṭhassa caraṇattā jātittaṃ gotattā jātitta’nti ca.
58. Tena
Lokiyāti parasaddasatthakāre sandhāyāha. Iha tu avisesena vuttanti sambandho. Niruttiyaṃ sāmaññena vuttattāti yojanā. Sāmaññena vuttākāraṃ dassetuṃ ‘katha’ntiādi vuttaṃ. Devehi datto brahmunā dattotiādīni kattari karaṇe vā viggahavākyāni. Devadatto devadattiko deviyo devalotiādīni vuttipadāni.
Tattha niruttipiṭakāgatānaṃ ‘devadattā devadattiko’tiādīnaṃ vuttipadānamaññathā nipphattimupadassiya devalo deviyotiādīnampana vacanantareneva nipphattiṃ dassetuṃ ‘devehi datto’tiādi vuttaṃ. Parasaddasatthakārānampi devalo deviyoti vacanantareneva sādhanaṃ sādhanākārañca tesaṃ dassetuṃ ‘kecīhī’tiādi vuttaṃ. Ekadesatoyeva paccayamicchanti tena tesaṃ devalo deviyo datti loccādi bhavati. Kappanāgāravoti dattasaddalopanāmekadesavasena kappanāgāravo.
59. Tassa
Na ca sabbetiādinā bahulādhikāre phalaṃ vuttaṃ. Bhāvasaddo katthaci kiriyāyaṃ vattate ‘bhāve ayaṃ vidhī’ti. Katthaci adhippāye ‘ayametesaṃ bhāvo [bhāvodhippāyo]’ti. Katthaci padatthe ‘ime bhāvā’ti. Katthaci sattāmatte‘tiṇānaṃ bhāvo’ti. Tenāha-‘bhāvasaddasse’ccādi. Rūpasādhana dvārenāti bhāvasaddassa rūpasādhanadvārena, sappanti pakāsenti attha manenāti saddo. Sova abhidhānaṃ abhidhīyate-nenatthoti katvā. Bujjhati atthasarūpanti buddhi, sāva patīyate-nenāttho pacceti attha miti vā paccayoti vuccati.
Nanu ca ‘bhavanti etasmā buddhisaddā’ti vuttaṃ tasmā pavattinimittamubhinnampi bhavati, tathāsati ‘saddappavattinimitta’nti saddasseva pavattinimittatā kasmā vuttāti vuccate. Pākaṭabhāvena abhidhānābhidheyyasambandhassa saddasseva pavattinimittataṃ vatvā visuṃ buddhiyā nimittassa rūpānugatattaṃ visesetvā pavattinimittatamassā dīpetuṃ ‘nimittavasāhi’ccādimāha. Dabbeguṇoti dabbe vuttiyaṃ guṇo nimittanti sambandho. Guṇasaddasseva jātisaddattenodāharaṇadvayaṃ dattaṃ… guṇassa jātiyā visuṃ jātinimittassābhāvato [nidhittassa bhāvato]. Kiriyādītiādisaddena dabbādīnaṃ gahaṇaṃ, keci pana kiriyāsaddānaṃ kiriyā pavattinimittantyāhu. Tesaṃ devadattādīnaṃ avatthāvisesena avatthābhedena sāmaññaṃ tadavatthā visesasāmaññaṃ. Tenāha- ‘devadattassā’tiādi. Vijjamāno padattho visayo yesaṃ devadattādīnaṃ saññāsaddānaṃ tesaṃ pavattinimittaṃ jātilakkhaṇamācikkhitampaṭipāditanti attho.
Anena ca devadattādayo saññāsaddāpi samānā jātisaddāti vuttaṃ hoti. Yadi carahi saññāsaddāpi jātivacanā siyuṃ, pañcavidhattamesaṃ parihāyatīti. Nedamevaṃ viññeyyaṃ… pasiddhatarajātyābhidhāna kaṭhagovīhiyavādisaddā jātisaddattena visuṃ pariggayhanti.
Sambandhibhedatoti ghaṭādisambandhīnaṃ bhedato. Abhāvassabhedatoti ghaṭapaṭādīnaṃ sambandhīnaṃ bhedena abhāvassa bhedato abhedepi bhedā upacaritā santīti yojanā. Yassa sāmaññassa vasā, tesu upacaritabhedesvākāsādīsu. Niravayavāvijjamānavisayānantiye ākāso viya niravayavā abhāvo viya asantā ca, te visayo yesaṃ saddānaṃ tesanti attho. Sāmaññaṃ bhāvoti puthujjanādisāmaññaṃ bhāvoti attho. Alasassa bhāvo kiriyāsambandhittaṃ, brahmaññaṃ jāti cāpalyaṃ nepuññaṃ guṇo vā. Vuttiyaṃ sakatthekantāti ‘‘sakatthe’’ti (4-122) iminā sakatthe katakappaccayantāti attho. Na daṭṭhabbanti sambandho. Pattakālova pattakallaṃ. Karuṇā eva kāruññaṃ.
62. Aṇvā
‘‘Ekayoganiddiṭṭhānaṃ sahavāpavatti sahavā nivattī’’ti ‘bhāva kammesū’ti anuvattate. Tathāpi bhāvetīmināvettha sappayojanattaṃ dassetumāha- ‘bhāvakammesu’ccādi.
64. Tara
Yajjapi sīdhātussa kevalassa supane pavatti, tathāpyatipubbassa ukkaṃse pavattīti āha- ‘atisayo ukkaṃso’ti. So ca atisayo kassa sambhavaticcāha- ‘so ca kiriyāguṇāna’nti. Kathaṃ tesamatisayoccāha- ‘ādhārabhūtadabbavasā’ti. Kutoccāha- ‘anapekkhite’ccādi. Anapekkhito kiriyāguṇānaṃ nissayo dabbasaṅkhāto yesanti viggaho, dabbassa nissayabhūtassā-tisayattaṃ hontampi nissitānaṃ kiriyā guṇānaṃ vaseneva siyā nāññathāti vattumāha-‘paccadhikaraṇa’ntiādi.
Nanu ca yadi kiriyāguṇānamevātisayo, tadā na sijjhati ‘gotaro’ti nesa doso, no cettha jātiyātisayo, kassa carahi guṇassa go ayaṃ yo sakaṭaṃ vahati, gotaro-yaṃ yo sakaṭaṃ vahati sirañcāti, jātiyā hi niccāyekarūpāya nokkaṃsāpakaṃsayogo sambhavatīti dabbassāpi nātisayasambhavo. Tathāhi tulyappamāṇassa guṇakatova mūlato ukkaṃso dissati samānepi hi āyāme vitthāre ca paṭassa kāsikassāññovāggho bhavati māthurassāñño vāti. Dabbassāpi sātisayehi yuttatāmattena sātisayattassupaṭṭhāpitattā vuttaṃ- ‘tenevāhā’tiādi. Yadaggena kiriyāguṇānaṃ nissitānamatisayavasena nissayabhūtampi dabbaṃ kathañcidapyatisaye vattati nāma, tadagge tabbācikāpi pakati attano vacanīyatthavasena tattha vattatiyeva nāmāti ‘atiyaye vattamānato’ti pakativisesanavasena vuttaṃ, tenevāha- ‘iminā pakati visesanattañcāhā’ti. Sakatthikānaṃ pakatiattho jotanīyo hotīti sambandho.
Sakatthikānanti kattari chaṭṭhī sambandhavacanicchāya, sakatthikehīti attho. Hetumāha- ‘pakativisesanantī’ti. Itisaddo hetumhi, yasmā ‘atisaye vattamānato’ti, pakativisesanaṃ, tato pakatyatthabhūte-tisaye jātattā sakatthikehi yathāvuttanayena pakatyatthabhūtetisayo jotanīyo hotīti attho. Tattha nābhidheyyoti byatirekamāha, tathā ca vakkhati- ‘atisayajotakātarādayo’ti.
Atha pakativisesanatte kasmā nābhidheyyo jotanīyoccāha ‘pakatiyāyeva’ccādi. Ukkaṃso samānaguṇavisayeyeva loke diṭṭho [paviṭṭho (potthake)] tena sāmaññavacanepi tādithavisayeyeva [soyeva] kāraṇa vasena hotīti dassetumāha- ‘atisayene’ccādi. Dvinnamekassā-tisayeccādinā ‘dvibahūsukkaṃse taratamā’’ti (caṃ 4-3-45) sakkatasuttatthassādhippāyaṃ vivarati. Taraiyāti sakavohārena vuttaṃ, tesantu īyappaccayo. Evamihāvidhānaṃ sukhasānettanti sambandho.
Ayametthādhippāyo ‘yathāvuttasuttatthavasena dvinnamekassa ukkaṃsābhāvā ‘māthurā pāṭaliputtakehi sukumāratarā’ccādo tarappaccayo na hotīti eko māthuro dutiyo pāṭaliputtako imesaṃ sukumārānaṃ dvinnameko māthuro-tisayena sukumāro sukumārataro, ekamaññesaṃ dvinnamukkaṃsetathāññesaṃ dvinnamekassāti evaṃ dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, ubhayatra tvavayavāpekkhambahuvacanaṃ, tathāhi sukumārattenukkaṃsiyamānānaṃ samudāyānamavayavā māthurā bahavo pāṭaliputtakāpi nikkaṃsiyamānā tathevāvayavā bahavo honti, evaṃ māthurā pāṭali puttakehi sukumāratarā’ti tarappaccayena sijjhati. Imasmiṃ gāme aḍḍhatarā vāṇijjāccādopi kathitena ñāyena dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, bahuvacanantu katthaci avayavāpekkhanti sabbaṃ sakkate kicchena sādhenti. Iha tu tathāvidhassa suttassā vidhānā ‘‘taratamissikiyiṭṭhātisaye’’ti tarādīnamatisaye sāmaññena vidhānā sabbattha tarappaccayena sukhasādhanaṃ hotī’’ti.
Avatthābhedenāti paṭutarāvatthāvato paṭuavatthāya bhinnattā vuttaṃ, tathāhi tamevāvatthantarayuttaṃ vattāro bhavanti aññe ‘bhavaṃsūavattho’ti. Pakārantarenapi sādhane hetumāha- ‘atisayamatte vā vidhānato’ti. Anavaṭṭhitattamāha- (‘atisayavāpi’ccādi). Pañcasvetesūti etesaṃ yathāvuttānaṃ tarādīnaṃ pañcannaṃ majjhe, rūpāni guṇavacanassa vuttiyamudāharitāni. Kiriyāvacanassa tu ‘atisayena pācakataro pācakatamo’ti. Issika iyaiṭṭhā sarādī tato (aññato) na honti bahulādhikārā.
66. Tassa
Tassāti sāmaññena vuttepi vikārasambandhīyeva chaṭṭhiyanto gayhati, chaṭṭhiyantasambandhīyeva ca vikāro gayhati sambandhavasāti dassetumāha ‘yassā’ccādi. Kosakārakapāṇavisesehi kato koso. Pāṇayo sattā, osadhyophalapākantā, rukkhā pupphaphalūpagāti rukkhosadhīnaṃ lakkhaṇaṃ vadanti tallakkhaṇenettha rukkho sadhayo na gayhanti, kiñcarahi osadhisaddena latādipi gayhati, rukkhasaddena (vanappa)tayopi, vanappatayo hi phalavantā na pupphavantā. Kathaṃ gāvassa vikāre purise mayoccāha- ‘aññasmi’ntiādi. Gāvassa idaṃ gomayaṃ.
67. Jatu
Upapatyantaranti paccayalopato yutyantaraṃ.
68. Samū
Tīsuttaresu ca vattateti sambandho. Rājaññamanussānampi jātiyamapacce ññassappaccayānaṃ vidhānā vuttaṃ ‘gottappaccayantā’ti āha- ‘rājaññānaṃ samūho’ccādi. Ukkho usabho. Oṭṭho kharato, urabbho meso, evamiccādinā ‘ukkhānaṃ samūho’ccādi. Vākyamapadisati. Kākānaṃ samūhoti viggaho, ṇikaacittāti iminā ṇiko acittavāca keheva dissatīti ñāpeti. Apūpo piṭṭhapūpo, saṃkulanti (guḷa) missakakhajjakaviseso.
69. Janā
‘‘Tadassaṭṭhānamīyo cā’’ti (2-8-13) kaccāyanasuttassāya mattho ‘‘tadassaṭṭhānamiccetasmiṃ atthe chaṭṭhiyantato īyappaccayo hotī’ti. Tena madanassa ṭhānaṃ madanīyaṃ bandhanassa ṭhānaṃ bandhanīyaṃtyādikaṃ sādhenti. Idha pana tathāvidhassābhāvā kathaṃ taṃ sijjhatītyāsaṅkiya ‘madanīya’ntiādikaṃ vuttaṃ, taṃ dassetumāha- ‘madanīyādippasiddhiyā’ccādi. Sādhanakkamaṃ dassetumāha- ‘evamaññate’ccādi.
Ṭhānanti kāraṇaṃ. ‘‘Upamatthāyitatta’’nti (2-8-14) kaccāyanasuttassāyamattho ‘‘upamatthe āyitattappaccayo hotī’’ti tena dhūmo viya dissatīti dhūmāyitattaṃ timiramiva dissatīti timirāyitattaṃtyādikaṃ sādhentīti vuttanayameva. Tampihaccādikaṃ dvīsu sādhanakkamadassanaṃ, dhūmo viya dissatīti dassito yo kammattho sopi dhūmāyīti kattuvasena sakkā parikappetunti kattusādhanato dhūmāyitasaddā sakatthettappaccayepi dhūmo viya dissatīti atthe āyitatthappaccayepi nātthabhedo-ññatravacanicchābhedāti daṭṭhabbaṃ, bhāvattho pana tesaṃ bhāvappadhānavasena labbhati, dhūmasseva dassananti viggahe āyitattena vā.
70. Iyo
Aññasminti aññasmimpi atthe iyoti yojanā.
74. Kathā
Pavāse dūragamane sādhu pavāsiko, upavāse ratyabhojane sādhu upavāsiko.
75. Pathā
Pathe sādhu upākārakaṃ pātheyyaṃ, maggopakaraṇaṃ, sapatimhi dhana patimhi sādhu upakaraṇaṃ sāpateyyaṃ dhanaṃ.
77. Rāyo
Tumantakiriyāyāti ghātetuṃ (tyādītu) mantakiriyāya. Vā saddo samuccayo, ghātetuṃ vātiādinā yojetabbo.
78. Tame
Itisaddena byavacchinnamatthamupadassayamaññanāpekkhaṃ sappadhānaṃ mantvādi vidhimhidamatthadvayaṃ byāpārīyaticcāha-‘ettha assa atthī’ti. Nanu ca yaṃ yassa hoti taṃ tasmimpi hoti (yaṃ yasmiṃ hoti) tassāpi taṃ hoti teneva vuccate- ‘chaṭṭhīsattamīnamaviseso’ti, tatrañña taraniddeseneva siddhe kimatthamiha chaṭṭhīsattamīnaṃ bhedenopādānaṃ karīyatīti vuccate-yatrāvayavāvayavibhāvo, tattheva chaṭṭhīsattamīnamatthassa aviseso [vatthuto (potthake)] yathā ‘rukkhesākhā rukkhassa sākhā’ti. Sassāmibhāvajaññajanakabhāvādo tu nāvassamādhārādheyyabhāvoti dvinnamevatthānamupādānanti.
Nanu ca sambhave byabhicāre ca sati visesanaṃ sātthakaṃ bhavati yathā ‘nīlamuppala’nti, nevātthittassātthi byabhicāro, tathā ca vuttaṃ- ‘na sattaṃ padattho byabhicaratī’ti, tasmā byavecchejjābhāvā niratthakamatthītivisesanantyāha- ‘padatthasse’ccādi. Sattāyaṃ abyabhicāre pīti sambandho. Kālantarā byabhicāratthamatthītivisesananti dassetumāha- ‘kāle’ccādi.
Nanu ca suttesu kālo padhānaṃ na hoti, ‘‘tena kataṃ kītaṃ’’tyādinā hi paccayattho dassito, tathā hi kāyikaṃvācasikaṃ tyādo na kālasampaccayo, evamihāpi sattāmatte bhavitabbaṃ, atthīti tu vattamānasattāya eva pariggaho kathamavasīyate yena kālavisesanaṃ siyāti. Saccaṃ, kintu padatthassa sattābyabhicārābhāvepi atthītivisesanopādānasāmatthiyātra visiṭṭho sattā atthīti visesanattenopāttā, na sattāmattanti patīyate, sā pana visiṭṭhā sattā sampatisattā, atthi ca tassā byabhicāro sāmaññasattāyāti yujjateva visesanavisessabhāvoti maññate. Upādhīti visesanaṃ.
Na bhuñjaticcādiviyāti yathā na bhuñjatīti nañssa paṭisedhattā viruddhatthapadassa sannidhāne-tthantarassa paṭisedharūpassatthassāvagati padanibandhanassa vidhino abādhikā bhavati, tamivākyattho. Adhippāyattha māha- ‘atthivacanicchāya yo visayo tassa niyamo’ti. Kati payasambhave na pana gomā rukkhavāti yojanā, tehīti pasaṃsāpahūtehi. Kakude āvatto kakudāvatto, nindito kakudāvatto assa atthīti kakudāvattī. Kathaṃ ninditattamassiccāha-‘kakudā vatto’ccādi. Saṃsatto daṇḍo assa atthiccanena gehaṭṭhitena vijjamānenapi daṇḍena daṇḍīti nābhidhīyatīti vadati. Dabbebhidheyyeti jātisannissayagopiṇḍaassapiṇḍādisaṅkhāte dabbe-bhidheyye, bhavaṃ bhaveyyāti yadākadāci bhavanto yadi bhaveyya.
79. Vantva
Paññavā ‘‘byañjane dīgharassā’’ti (1-33) rasso.
80. Daṇḍā
Dve hontīti iko īceti dve honti, ekamekaṃvāti ubhinnaṃ. Vāsaddo dve hontīti etthāpi daṭṭhabbo. Uttamīṇeva dhanā ikoti gaṇasuttaṃ vivarati ‘uttamīṇevā’tiādi. Kenettha samāsoti āha- ‘syādisyādinekatthanti samāso’ti. Uttamīṇo dhanasāmī. Asannihite atthāti gaṇasuttaṃ, asannihitetīmassa atthaṃ vivarati ‘appatte’ti. Asampatteti attho. Asannihiteti ca attho iccassa visesanaṃ. Atthanaṃ asannihite atthe āsisanaṃ attho, so assa atthīti atthiko atthī. Tadantācāti gaṇasuttaṃ, asannihitetyanuvattate, asannihitopādhikā atthantā ca ika īppaccayo bhavatītyattho. Vaṇṇantāīyevāti gaṇasuttaṃ, brahmānaṃ devānaṃ vaṇṇoti vā samāso. Hatthadantehi jātiyanti gaṇasuttaṃ.
Jātiyanti paccayavisesanaṃ. Vaṇṇato brahmacārimhīti gaṇasuttaṃ. Brahmasaddena niyamaviseso vuccaticcāha-‘vijje’ccādi. Tasmiñcaniyamavisesacaraṇe tiṇṇaṃ brāhmaṇādīnamevādhikāro, nasuddassāti dassento āha- ‘tañce’ccādi. Tevaṇṇiko vaṇṇīti vuccatīti sambandho. Tīsu vaṇṇesu bhavo tadantogadhattā tevaṇṇikoti bhavatthe ṇiko. Vaṇṇasaddo brāhmaṇādivaṇṇavacano. Tatra brahmacārimhityanena suddo byavacchijjate.
Athavā brahmanti nibbānaṃ tadattho ganthopi, taṃ brahmaṃ nibbānaṃ dhammaṃ vā tepiṭakaṃ caratīti brahmacārī, yati. Yatayopi hi vaṇṇīti brahmacārinoti vuccanti. Vaṇṇīliṅgīti hi vutte tiliṅgavāti attho. Vaṇṇa saddo panettha yathāvutta brahmapariyāyo. Pokkharādito deseti gaṇasuttaṃ. Deso cettha yattha(tthi pokkharādīni so). Padumagaccha pokkharaṇīnaṃ vācakassāti iminā padumāni assaṃ santīti paduminīti pokkharaṇīpi vuccatīti dasseti. Nāvā atthīti nāviko, yāgame nāvāyiko. Sukhadukkhā ī, balā bāhūrupubbā ceti ca gaṇasuttāni.
82. Mukhā
Ihāpi pasajjeyya madhu asmiṃ ghaṭe atthīti etthāpi payoge madhuranti rappaccayo pāpuṇeyya madhumhi abhidheyyati adhippāyo. Na gacchantīti nagā. Yajjapi ūsavāccādo pahūtādivisayāyātthitāya sambhavo, tathāpi ñusādivato paccaya(ttha)ttena vacanicchābhāvā ñusavā ghaṭoccādi na sijjhati tasmā pahūtādivisayātthitāsambhavepi taṃvato-tthassa paccaya(ttha)ttena ñusaro desoti vattu micchāyaṃ paccayo yathā siyā aññatramābhaviccevamattho veditabboti āha- ‘iti’ccādi. Kuñjavātiettha kuñjasaddo tiṇalatādyacchāditapabbatekadese vattate.
87. Picchā
Parehi vācāsaddā ālo vihito nindāyaṃ, neha tatheti codanamubbhāvayati ‘nindāya’miccādinā.
88. Sīlā
Sīlamassa atthi, kesā assa santīti viggaho. Aṇṇā niccanti niccavidhyutthaṃ gaṇasuttaṃ. Gāṇḍīrājīhi saññāyanti saññāvisayaniyamanatthaṃ gaṇasuttaṃ. Gaṇḍassa gaṇḍamigasiṅgassa ayaṃ gāṇḍī, sā assa atthīti gāṇḍīvo.
90. Sissa
Samassa atthīti suvāmī,saṃ sakiyaṃ.
91. Lakkhyā
Akārādeso ca ṇasanniyogenāti iminā yattha ṇakāro tatthevāyamakārādesoti dasseti. Upādānatoti iminā nissayakaraṇameko satthiyo ñāyoti dasseti. Antassa avidhānasāmatthiyācāti iminā satipi pubbalopena payoga nipphattiyaṃ akāraṃ vidhāya tassa lopo niratthakoti dasseti. Lakkhī sirī assa atthīti lakkhaṇo.
94. Imiyā
Kappo yogyatā assa atthīti kappiyo, jaṭā hānabhāgo, senā assa atthīti viggaho.
95. Topa
‘Ohāka cāge’ iti sakakārassa hādhātuno payoge toppaccayaṃ nisedhetvā‘satthā hīyate satthā hīno’ti udāharaṇaṃ dassitaṃ. Tenāha- ‘sakkateccādi. Dassetuṃ tatiyampanudāharaṇanti sambandho. Cīppaccayāvasānānanti ‘‘abhūtatabbhāve karāsabhūyoge vikārācī’’ti (4-119) vutto cīppaccayo avasāne ye santi viggaho. Jātiyavajjitānanti ‘‘tabbati jātiyo’’ti (4-113) suttena jātiyappaccayena vajjitānaṃ. Kaccāyane tu toādīnaṃ vibhatti saññattā na tato puna vibhattuppatti.
96. Ito
Vuttiyaṃ ‘etassa ṭa eta’ iti atoiccatra etassa ṭādeso etto iccatra etaādesoti attho.
97. Abhyā
Nanu ca kiṃ iminā suttena, pañcamyantā ‘‘to pañcamyā’’ti (4-95) bhavissati, apañcamyantātu ‘‘ādyādīhī’’ti (4-98) netadevaṃ daṭṭhabbaṃ. ‘‘To pañcamyā’’ti (4-95) pakativisesānamaparāmāsato kutoci pañcamyantā hotu, apañcamyantā pana ‘‘ādyādīhī’’ti sutte sasaṅkhyassādisaddassa gahaṇena taṃsadisā sasaṅkhyāevopalakkhīyantītipi viññāyeyya tato apañcamyantehi abhyādīhi to na siyāti abhitoccādi na sijjhatīti ‘‘abhyādīhī’’ti suttanti daṭṭhabbaṃ.
98. Ādyā
Nanu ca toicceva sāmaññena suttite yatokutoci pañcamyantā vā apañcamyantā vā bahulaṃ vā tomhi iṭṭhappasiddhīti kiṃ ādyādīhīti suttenāti saccaṃ, tathāpi vibhāgena dassite vibhāgaso visesāvasāyo siyāti na dosoti. Yanti paṭhamantā tomhi yato.
100. Katthe
Pubbenevāti ‘‘sabbādito’’ (4-99) ccādināva. Etassāti etasaddassa, imassāti imasaddassa.
101. Dhi
Vāvidhānāti vikappena dhippaccayassa vidhānā.
102. Yā
Yatrāti vutte yatthāti uppalakkhitameva siyāti na vuttaṃ. Evamuparipi.
104. Kuhiṃ
Hiñcanaṃ vidhīyate ‘‘hiṃ haṃ hiñcana’’nti (2-5-9) suttena. Hiñciādīnanti hiñcidācirahaciādīnaṃ.
105. Sabbe
Etasmiṃ kāle ekadāiccādi daṭṭhabbaṃ.
106. Kadā
Kudāsaddo canaṃsaddayogeva dissati kudācananti.
107. Ajja
Nimittanimittīnanti kāraṇakāriyānaṃ, samāneti sādhāraṇe. Samānameva bodheti ‘taṃyathe’ccādinā. Ettha pana mammatāḷanaṃ nimittaṃ pāṇa haraṇaṃ nimittī, tassāti anajjatanassa. Upari tyādikaṇḍe karahasaddo tu cisaddasaṃyuttova dissati karahacīti.
110. Dhāsaṃ
Saṅkhyāvācino saddā saṅkhyāsaddena gahitāti āha- ‘atthe’ccādi. Pakāro dabbaguṇadhisayopi atthi, tattha yadi sopi gayheyya dabba guṇānaṃ liṅgasaṅkhyāhi yogā dhāppaccayanta(mpi tabbisayoyeveti) [cettha (potthake](pakāravācakaliṅgasaṅkhyāhi yogā) aliṅgamasaṅkhyañca [dhāppaccayantamaliṅgamasaṅkhyañca-iti kāsikāvuttipañjakāyaṃ] na siyā, evañca satyabyayattamabhimatantassa na siyā, tañciṭṭhaṃ, kiriyāvisaye tu tasmiṃ gayhamāne ekadhābhuñjati dvidhābhuñjati dvidhāgacchaticcādo bhojana gamanādikiriyāya sabbathā liṅgasaṅkhyāhi yogābhāvā yathāvutta doso na siyāti pāṇinīyavuttikārena jayādiccena kiriyā visayoyevettha pakāro gahito. Tampati āha- ‘dabbe’ccādi. Kasmā panevamāhāti āha- ‘navadhādabba’miccādi. ‘‘Navadhā dabbaṃ, bahudhā guṇo’’ti vesesikānaṃ saṅketo.
Tattha puthabyāpotejovāyvākāsakāladisāttamanānīti nava dabbāni. Rūpa rasa gandha phassa saṅkhyāparimāṇa puthuttasaṃyogavibhāga parattāparattabuddhisukhadukkhecchādosapayatanā ca guṇā, casaddena gurutta davattasinehasaṅkhāradhammādhammasaddā ceti catubbīsati bahudhā guṇo. Atrāpi yathāvuttakāsikāvuttiyā pañcikākārena jinindabuddhinā navadhā dabbaṃ bahudhā guṇotyatrāpi ‘‘kiriyājjhāharitabbā navadhā dabbaṃ bahudhā guṇo upadisīyati viññāyati byākhyāyate vijjatevā’’ti kiriyāvisayoyeva pakāro paṭipādito, payogadassanato byavacchejjabhāvā sabbattha kiriyeveti visesanopādānamayuttanti sambandho.
Navadhā dabbaṃ bahudhā guṇoti payogadassanato dabbaguṇavisayānampakārānaṃ gayhupagattā byavacchedayitabbānaṃ dabbaguṇavisayānampakārānaṃ bhāvā sabbasmiṃ dabbaguṇavisaye jinindabuddhinā vuttanayena kiriyā atthevāti kiriyāvisayova pakāro gayhatīti vuttikāra pañjikākārānaṃ visesanopādānamayuttanti attho.
Tatoyevāti yato visesanopādānamayuttaṃ tatoyeva dvīhiccādikamāheti attho. Ayametthādhippāyo ‘‘dvidhā karotīti kiriyāpayogepi pakāro dabbaguṇavisayo… dabbavisayassa guṇavisayassa vā dvidhābhāvassa karīyamānattā, natu kiriyāvisayo… dvidhābhāvassa karaṇakiriyāvisayassettha vattumanicchitattā. Tatoyeva kiriyāpakāropādāne [pakārotisayane (potthake)] atra dhāppaccayantappayogo na siyāti viññāpetuṃ ‘dvīhi’ccādikamāhe’’ti tenāha‘atre’ccādi.
Dabbaguṇavisaye pakāre gayhamāne yoyaṃ doso sambhāvito parehi, taṃ dāni nirākattumāha ‘satipice’ccādi. Sabhāvato aliṅgamasaṅkhyañcāti sambandho, saṅkhyantarāpādane gamyamāne dhāppaccayo vihito pāṇiniyehi, tadāha- ‘dabbasse’ccādi saṅkhyāntarāpādanepīti pubbaṃ yā vavatthitā saṅkhyā, tato- ññaṃ saṅkhyāntaraṃ tassāpādanaṃ karaṇaṃ saṅkhyantarāpādanaṃ, tasmimpīti attho.
113. Tabba
So pakāro assāti tabbā, tasaddena pakārassa parāmaṭṭhattā tabbatītettha pakāravatīti attho vuttoti āha- ‘tasaddene’ccādi. Pakāravatīti pakāravati atthe. Muduppakāravā mudujātiyo.
115. Kati
Kiṃ saṅkhyānamparimāṇamesanti atthe ‘‘kimhā rati rīvarīvataka rittakā’’ti (4-44) suttena ratippaccayaṃ vidhāya katīti siddhattā vuttaṃ- ‘saṅkhyāparimāṇavisaye sādhitattā’ti, kati ca so saṅkhyā parimāṇavisayattā saṅkhyā ceti katisaṅkhyā, tāya.
116. Bahu
Paccāsattīti sambandhimhi ekamhi dassite dviṭṭhattā sambandhassa paro sambandhī viññāyamāno parova viññāyati yuttitoti ‘sambandhatovā’ti vuttaṃ.
117. Sakiṃ
Nipātanassāti sakinti nipātanassa.
118. So
Khaṇḍaṃ khaṇḍaṃ khaṇḍaso, puthu pakāro puthuso.
119. Abhū
Nanu ca abhavanannāma sabbathā anuppattiyā vā avatthantarena vā, tathā satyabhūtasaddo-nuppannamattavacanopīti kathamabhūtasaddo-vatthantare nābhūte vuttoccāha- ‘abhūtassi’ccādi. Kathamavatthāva tasaddena parāmasīyatīti ce abhūtasaddo yadyanuppannavācī siyā, tadā tasaddappa yogoyeva na siyā… tasaddenābhūtasseva gahaṇato, abhūtabhāveccādinā suttitaṃ siyā, tena tasaddappayogasāmatthiyā avatthāva tasaddena parāmasīyati, tapparāmaṭṭhañcāvatthantaramabhūta saddo apekkhate, tenāha- ‘tabbhāvetivacanā’iccādi. Bhavanaṃ bhāvo tāya avatthantare bhāvo tabbhāvo tasmiṃ. Tenāha ‘abhūtasse’ccādi. Bhāveti visayasattamī, saṃsattamī vāti āha- ‘visaye gammamāne vā’ti. Kuṇḍalattenāti kuṇḍalasabhāvena.
120. Dissa
Dissantīti vutte payoge dissantīti ayamattho viññāyatīti āha ‘disi’ccādi, idaṃ suttaṃ vijjhaṅga paribhāsā bhavatīti seso. ‘‘Ṇovā-pacce’’tiādinā (4-1) suttena vuttesvanekavidhesu atthesu pari samantato bhāsatīti paribhāsā, vidhino paccayassa aṅgabhūtā paribhāsā vijjhaṅgaparibhāsā. Vidhiyevāti suttamidanti sambandho. Vakkhamānasuttadvayanti ‘‘aññasmiṃ sakatthe’’ti suttadvayaṃ.
125. Saṃyo
Antarasaddo-nekatthopīhāntarāḷavācī majjhavācī gayhati, na vijjatentaramesanti antarāḷamattapaṭisedhepayojanaṃ natthīti katvāntarā ḷaṭṭhassābhāvāntarāḷaṃ natthītyupacarīyati, evañhi loke payujjate ‘anantarā ime gāmā anantarā ime pāsādā’ti antarāḷagatassa ññassa gāmassaññassa pāsādassa vābhāvā tathā byapadisīyate, tathevamihāpyantarāḷagatassaññassa byañjanassābhāvā anantarā ityuccante, athavāntarasaddo byavadhānavācī byavadhānābhāvato-nantarā iti vuccante. Antaraṃ karotīti vā khādiippaccayaṃ [ṇippaccayaṃ (potthake)] vidhāya antarāyati byavadhānaṃ karotīti kattari appaccayaṃ vidhāya antaro byavadhāyako natthetesanti anantarā. Yathā ‘rukkhā vanante’ttha rukkhā samuditāvekavanabyapadesaṃ labhante, tathātrāpi byañjanā samuditāvete saṃyogabyapadesagocarattaṃ paṭipajjante.
Saṃyogoti hi samudāyappadhāno niddeso byañjanātyavayavappadhāno, tasmā byañjanāti bahuvacanena saṃyogoti ekavacananiddeso ghaṭate, nanu ca vaṇṇānamuccāritappadhaṃsittā yogapajjamaṭṭhitamānānaṃ na sambhavati samudāyattanti samudāyattamayuttanti nāyuttaṃ, tathāhi uttaruttaraggāhini buddhi pubbaparībhūte byañjanāvayave samudāyarūpena saṅkappentī samudāyavohārampavattayīti.
Ṇānubandheti ditisaddassa saṃyogāvisayattā deccoti ‘sarānamādissā’ti visayo, uḷumpasaddassa saṃyogavisayattā oḷumpikoti etassa visayoti tattha rāghavo venateyyo meniko decco dosaggānti rūpāni. Idha tu oḷumpiko koṇḍaññoti yujjanti. Teneva ca tattha pañcikā ettha, ettha ca pañcikā tattha upanetabbāti.
127. Kosa
Kosajjanti ettha tassa jattañca nipātanā, ajjavanti etthha ‘‘uvaṇṇassā vava sare’’ti (4-129).
135. Jovu
Yakārassa dvitte jeyyo.
137. Kaṇa
Atisayena appo, atisayena yuvāti viggaho.
139. Ḍesa
Satissāti vutte satisaddo viññāyati satyantepi visesanattena vattumicchitesatyanto kathaṃ viññāyaticcāsaṅkiya ‘‘saṅkhyāya saccutīsāse’’ccādinā (4-50) satyantādīhi ḍo vihito, tasmiñca ḍetinimittenopādinne tadupādānasāmatthiyāsatyantova viññāyatīti dassetumāha- ‘ḍeti nimittopādānā’tiādi.
142. Adhā
Dhātuto añño saddo adhātu tassa. Pañcikāyampana pakatipi saddoyevāti dhātutoiccādinā adhātusaddassa atthamattaṃ vuttaṃ.
Tassāti adhātuppakatiyā, adhātusaddassāti vuttaṃ hoti. Tenacāti kakārena ca, tasmāti tena kāraṇena. Pubbaggahaṇamantarenātipāṇininā ikārādesavidhāyake imasmiṃyeva suttekakārato pubbassa ikārādesavidhānatthaṃ pubbaggahaṇaṃ kataṃ, taṃ pubbassātivacanaṃ vināti attho. Sacetiādinā kathayatīti sambandho. ‘‘Byañjane dīgharassā’’ti (1-33) rasso vutto, assāti jātiniddese tu ākārassacikāro bhavatyeva, siyā etanti bahuparibbājakāti etaṃ rūpaṃ hoti. Syādyatra byavahito… kakārato pubbe syādi, na syādi kakārā paroti.
Nanu ca asyāditoti ettha pasajjappaṭisedho naña kasmā gahito, na pariyudosoti āsaṅkiya pariyudāsesmiṃ gahite sati dosaṃ vattumārabhate ‘pariyudāse’iccādinā. Syāditoti syādyantato paribbājakasaddato. Paribbājakasaddohi syādyanto vākye syādyantattā, teneva vakkhati- ‘paribbājakasaddato ettha syādyuppattī’ti. Asyādismā paroti katvā bahuparibbājakasaddato na syādyuppattīti sambandho.
Tatocāti bahuparibbājakasaddato ca. Pasajjappaṭisedhena nañasaddena aññapadatthasamāsepi siyāva dosoti dassento āha- ‘avijjamānosyādi’ccādi.
Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ
Catutthakaṇḍavaṇṇanā niṭṭhitā.
from Theravada - Dhamma Bậc Giác Ngộ Chỉ Dạy Được Các Bậc Trưởng Lão Gìn Giữ & Lưu Truyền - Feed https://theravada.vn/catutthaka%e1%b9%87%e1%b8%8da/ from Theravada https://theravadavn.tumblr.com/post/625237566027972608
0 notes
theravadavn · 4 years
Text
Catutthakaṇḍa
Catutthakaṇḍa
1. Ṇo vāpacce
Nanu ca ‘ṇo vāpacce’ti vacanato kathaṃ pakativisayāvagamo siyā. Yathākathañci pakativisayāvagamepi sāmaññavacanato pana dhammenāpaccantyādo yato kutoci dhammeniccāditopi siyā ṇā dipaccayotyāsaṅkiyāha ‘apaccavatā’ccādi. Apaccassāti apaccatthassa, apaccavatāti ‘‘ṇo vāpacce’’ti vasiṭṭhādyatthasseva pariggahaṇāya sāmaññavacanato yo apaccavā tato, atthato pana asambhavā dabbācakasaddāva sāmatthiyena chaṭṭhiyantā sabbaliṅgavacanā jāyateti viññātabbaṃ. Dhammasmāpaccaṃtyādīsu ṇādippaccayo (na jāyate) ti sambandho.
Dhammenāti dhammena karaṇabhūtena. Dhammāyāti dhammatthaṃ, dhammasmāti dhammahetunā, tato asambhave kāraṇamāha ‘sāpekkhattā’ti. Sāpekkhattameva samattheti ‘apaccavāhi’ccādinā, dhammenāpaccaṃ kassāti pucchitvā devadattassāti apekkhiyamānaṃ vadati. Devadattassāti apaccavā devadattādi apekkhīyateti sambandho, hisaddo hetumhi. Na hettha ṇādivutti aññattha [nahetakāmantattha (potthake)] sāpekkhattā kambalo vasiṭṭhassāpaccaṃ devadattassāti ettha pana vasiṭṭho-paccavāti tato chaṭṭhiyantā hoticcāsaṅkiyāha- ‘na ce’ccādi. Na ca hotīti sambandho.
Kāraṇamāha- ‘asambandhā’ti. Na hettha sambandho vasiṭṭhassa kambalāpekkhattena apaccassa ca devadattāpekkhattenātthantarāpekkhāya vasiṭṭhassāpaccena sambandhābhāvāyeva vasiṭṭhassa apaccaṃ vāsiṭṭhoti ṇādivuttiyā bhāve sāmatthiyaṃ natthi, samatthañhi vasiṭṭhaṃ rājapurisādi samāsavuttiyamekatthattamiva vāsiṭṭhādiṇādivuttiyaṃ ṇādippaccayamupajanayati, nāsamatthaṃ, tato sabbamevetammanasi nidhāya vuttaṃ- ‘asambandhā’ti.
Yadi panettha ṇādippaccayo sabbathā sambandhamapekkhate, tadā visesato yassāpaccena sambandho tatova janakato so siyāti dassetumāha- ‘yajjeva’miccādi.
Yo janakoti yoyo yassa yassa apaccassa janako. Tatoyevāti tasmātasmā janakatoyeva. Siyāti tasmiṃ tasmiṃ apaccatthe ṇādippaccayo siyā. Tattha hetumāha- ‘tassevāpaccena yogā’ti. Yogāti apaccasambandhato, na mūlappakatitoti paramappakatito na hotīti vuttaṃ hoti. Hetumāha- ‘ayogā,ti, vacanābhāvampettha dassetuṃ ce’tyādi vuttaṃ.
Vacananti suttaṃ, sambandhābhāvā (tādisavacanābhāvā) ca mūlappakatito ṇādippaccayassābhāvaṃ dassetvā idāni mūlappakatitovāssābhimatabhāvaṃ dassetuṃ ‘mūlappakatito’ccādi vuttaṃ.
Kathampanidaṃ viññāyaticcādinā janakassevābyāhitassāpaccena mukhya sambandhamānīya idamayuttantyādinā byavahitajanitassāpyapaccayassa paramappakatiyābhisambandhasabbhāvaṃ vatvā taṃ sādhayitumārabhate ‘katha’miccādi, evaṃ hiccādi kathaṃpanidamiccādinā yathāvuttassa samattha navākyaṃ, hiyasmā taṃ disvā tathā pucchito devadattassavātiādinā uppādetārameva niddisati, nāttānaṃ pitāmaho, tasmā uppādetāyevāpaccena sambajjhati na pitāmahoti yojetvā adhippāyo veditabbo. Idaṃ yathāvuttamuppādetuniddisanaṃ, tena apaccena saddhiṃ uppādetuyeva janakasseva yogo sambandho paṭipādetuṃ na sakkāti sambandho.
Tantitaṃ [tattha-iti (pañcikāyaṃ)] pucchānimittaṃ, tenāti apaccena. Apatananti narake apatanaṃ bhavati, soti yoso yassātyaniyamaniddiṭṭho so ñātuṃ na icchitoti sambandho. Iminā idaṃ dīpeti- ‘‘napatatyanena naraketyapaccanti vuccati apaccenānena yassakassaci avisesenāpatanambhavati narake soso tāya pucchāya ñātuṃ na icchito’’ti. So vāti kassāyaṃ puttoti pucchāyānurodhane so uppādetāyeva ñātumicchitoti sambandho. Tusaddo cetthāpaccena narakāpātasabba janajānanicchāvisesajotako, yadi siyāti sambandho, attānampi niddiseyya na kevalamuppādetāraṃ, atthiccādi pitāmahassa attanopi niddese kāraṇavacanaṃ, taṃ apaccaṃ nimittaṃ kāraṇaṃ, yassa taṃ taṃnimittaṃ tasmā [katvā (potthake)]evaṃ diṭṭhiko hiccādinā yathāvuttaṃ samattheti.
Byavahitajanitenāpīti byavahitena kattunā janitenāpi, karaṇe cāyaṃ tatiyā, hetumhi vā. Kasmā evaṃ diṭṭhikoti āha ‘yaṃ nimittaṃ hi’ccādi. Hisaddo yasmādatthe. Yassāti pubbajassa, tena apaccena apatanaṃ tadapatanaṃ tato, idaṃ vuttaṃ hoti ‘‘tena byavahitajanitenāpi pumunā pubbajopi narakaṃ na patati so pubbajassāpya paccaṃ bhavati yathāvuttena nibbacanenā’’ti. Tasmāccassa pubbe vuttayasmātyanenābhisambandho veditabbo. Upapatyantaramāha-‘upacāratove’ccādi. Pubba pubbabhāve satīti pubbassa pubbassa vijjamānatte sati. Byavahitena janite apaccepi nimittaṃ apāyāpatakāraṇabhāvo atthiye vāti sambandho. Kesanti āha-‘pubbesanti pubbajānanti attho, ke nāti āha- ‘pārampariyenā’ti. Abhedopacārenāti pubbapubbabhāve saticcādinā vuttanayena janakassa viya pārampariyenapubbesampinimittatā vato janakasadisattā janakāva nāma te siyunti evamabhedena upacaraṇato cintanatoti attho. Ubhayathāti ñāyena upacārenacāti ubhayena pakārena, evamubhayathāpi mūlappakatiyā paccenābhisambandhā kathamanantara [manantarādi (potthake) (tattha) potthake]janitenāpaccenādipurisasambandhoyena tato ṇādippaccayo siyāti nāsaṅknīyaṃ.
Tato cāti mūlappakatito ca, apaccasāmaññavacanicchāyanti itthi punnapuṃsakattavisesopaggāhi apaccasāmaññassa vacanicchāyaṃ.
Evammūlakatito- paccasāmaññena ṇādippaccayaṃ vavatthapetvā idāni apaccāditopi hoteva ṇādi sāmaññavidhānā. So ca bahulādhikārato gurujanāyattattā tanniyogācaraṇena pasatthe yevāpacce byavahitajanitepi itthivajjite siyāti dassetumāha ‘nattādīhi’ccādi. Satiyeva gurujane sappadhānabhāvena kucchite-paccetu nattādīvuttīhi vasiṭṭhādīhi ṇādippaccayo hoti vāsiṭṭhotiādi, itthiyañca na hoti vāsiṭṭhītiādi.
Atthatoti sāmatthiyato. Apacce vidhīyamāno paccayo apaccavatā jāyamāno tassāpaccanti atthe jāyati. Socāya matthaviseso cha(ṭṭhiyanta) tābhāve kathaṃ siyāti idamettha sāmatthiyaṃ. Anantare vāpacce putte-bhidheyya nattādo vāpacce-bhidheyyāti sasambandho. Kutoci apaccavatā nattādo eva. Idañca sabbambahulavacaneva sampajjatīti āha- ‘bahulādhikārā’ti. Apacceti ekavacanena niddese pumunā napuṃsakena kariyati, tene kasmiṃ yevāpacce siyā, na bahūsu vasiṭṭhassāpaccāni vāsiṭṭhāni, na citthi vāsiṭṭhāni, na citthiyaṃ vāsiṭṭhītyāsaṅkiyāha-‘idañce’ccādi. Idañca apaccavacanañca. Iminā cettha tathā nissayakaraṇaṃ dasseti. Tassa vacanicchābhāvatoti tassa liṅgavacanassa sutte vattumicchāyābhāvatoti attho.
Kiṃ pana kāraṇaṃ sutte liṅgavacanāvacanicchāyaṃ tassāppadhānattā yenakenaci liṅgādinā niddeso-vassaṃ kattabboti nānantariyakattā tassehopādānaṃ, yathādhaññatthinopalālādinopyappadhānassopādānanti. Tatoyevāha-‘upalakkhīyassettha padhānattā’ccādi. Itthipumattayuttajaññaviseso upalakkhīyo, apaccetīdamupalakkhaṇaṃ, sayanti yathāvuttamupalakkhaṇaṃ sayaṃ. Kāriyappaṭipattiyāti pume napuṃsakepacce-bhidheyye vidhi hoticcevaṃ kāriyappaṭipattiyā vattuṃ na iṭṭhaṃ.
Vacanantarepi aññasmiṃ vacane. Āṇīti ṇippaccayasuttaṃ vadati. Agottāditoti yogottassādibhūto na hoti, tato, teneva ‘‘āṇī’’ti sutte (4-5) vakkhati-‘akārantamattatovāyaṃṇina gottādibhūtato’ti. Vākyasamāsāpīti yathāsaṅkhyenāha. Tasmiṃ attheti tasmiṃ vākyopadassite atthe, tanti vākyaṃ. Samāsavuttiñca nivatteyyunti sambandho.
Satipanāti vākāre sati tu aniccattā ṇappaccayassa. Sopīti samāsopi, samāsotiādinā pakkhantaramāha. Tena vākyasijjhanena. Pakkhe vākyasamāsāpi siyunti pakkhe samāsavuttiyā eva bādhitattā pakkhantare ṇādivutti na bādhīyatīti vākyavuttiyopi siyunti attho.
2. Vacchā
Vacchakaccādinā kaccādigaṇaṃ dassetvā tassa vibhāgena nipphattiṃ dassetuṃ ‘vacchādīhī’tiādimāha. ‘‘Kaṇho brāhmaṇe’’ti gaṇasuttaṃ. Tattha kaṇhasaddo brāhmaṇe vattamāno ṇānaṇāya nappaccaye uppādayatīti attho. Evamādīhiccādinā ākatigaṇattamassa dasseti. ‘‘Katāṇiyove’’ti gaṇasuttaṃ, diccādīsūti yatoṇyo dissati ‘‘ṇya diccādīhī’’ti (4-4), te diccādayo, tesu pāṭhāti taṃsuttappadese ‘‘katā ṇiyove’’ti pāṭhābhāvepi diccā dīnamākatigaṇattā paṭhitameva nāma tanti vuttaṃ.
Ṇyeti ṇyappaccaye kate. Gottādisaddāti gotte vaṃse ādibhūtā saddā. Vaṃsoti anvayo. Soyeva gāvaṃ sajāti sādhāraṇaṃ vijātivinivattanaṃ sakaṭādivacanaṃ tāyatīti gottanti vuttaṃ, tenāha-‘gottaṃ vaṃso’ti. Tassāti gottassa, tassādayo gottādayoti seso. Kete gottādayoccāha- ‘saññākārino’ccādi. Vacchādayo nattādino apaccassa apaccaṃ tadapaccādi cāti dassetumāha-‘nattādino’ccādi.
3. Katti
Ghapasaññantāvettha bhīyyo kattikādayoti gayhanti. Yadi panettha aññepi gayhanti, atthi paṇhiādayo keciyeva kattikādīsu antogadhā hontīti vattumāha- ‘etthā’tiādi. Vinatā supaṇṇamātā, tehīti vidhavādīhi. Vidhavādigaṇaṃ dasseti ‘bandhaka’ccādi. Vigato dhavo pati assāti vidhavā, bandhakī abhisāriṇī.
4. Ṇyadi
Yassa ca cavaggoti sambandho, kevalaṃ gaggyoti ettakamevā dassetvā parasatthāgatagaggādigaṇekadesabhūtakuṇḍanīsaddatopi koṇḍaññoti mudāharanto so gaggādigaṇopyatrābhyupagatoti viññāpeti. Tasmā tasmiṃ gaggādikepi parasatthapaṭhite yoyo payogo āgame dissati vaccho aggivessoccādi. Sopīha veditabboti dassetumāha-‘gaggādi’ccādi. Gaggādīti gaggādi ayaṃ. Gottassa gaggavaṃsassa ādibhūtena gaggena upalakkhito gaṇo gottādigaṇo, tena gaggo nāma koci, tassatvapaccaṃ gaggīti bhavati. Paputtādovāti avadhāraṇaṃ gaggassāpaccaṃ gaggicceva yathāsiyāti.
5. Āṇi
Pakatassāti ‘‘māgadhaṃ saddalakkhaṇa’’nti vā ‘‘nāmasmā’’ti vā pakatassa. Āti nāmavisesanesati ‘‘vidhibbisesanantassā’’ti tadanta vidhinā akāranto gayhatīti āha-‘visesanena cā’tiādi. Anantaramapaccanti sambandho.
6. Rāja
Paccayantenāti rājaññoti paccayantena. Rājaññotīmassattho khattiyajātīti, rājaññajātīti attho. Rañño apaccaṃ rājāpaccaṃ.
8. Manu
Samudāyenāti paccayantasamudāyena, jātiyanti manussajātiyaṃ. Jātisaddāeteti idaṃ manusso mānusoti ettha apaccatthābhāve hetuvacanaṃ. Apaccattho ettha natthevāti ca idaṃ visuṃ manussamānusa saṅkhātassa paccatthassābhāvadassanatthaṃ vuttaṃ. Ṇovāti manuno apaccanti atthe‘‘ṇo vāpacce’’ti (4-1) ṇappaccayova. Na jātīti byatirekamāha.
9. Jana
Rājasambandheti raññeti vuttarājasambandhe. Pañcālānaṃ khattiyānaṃ apaccaṃ, pañcālānaṃ janapadānaṃ rājāti vā evamettha vi(bhāgo) veditabbo okkākānaṃ apaccaṃ rājā vā okkāko.
11. Ṇarā
Sāmaññena rattasaddassātthamāha- ‘kuṅkumādinā’ti. Aññathā ‘rāgo kusumbhādī’ti vuttattā kusumbhādināti (vuttaṃ) siyā, rañji aya matthi abhisaṅge‘bhojane ratto’ti. Atthi vaṇṇavisese ‘rattogo’ti, lohitotyattho, atthi sukkasaja vaṇṇantarāpādane‘ratto paṭo’ti. Iha tu tatiye-tthe vattamāno gayhatīti vuttaṃ- ‘vaṇṇantaramāpādita’nti. Rāgāti.
Atthaggahaṇanti atthappadhānattā niddesassa vuttaṃ. Tañcācariyāna mupadesato avicchinnā (cariya) pārampariyāvagamyate, rāgāti kasāva saṅkhātaatthaniddeso. Tenāti paṭassa rattabhāve rāgassa karaṇaniddeso, rattanti paccayatthaniddeso, paccayo cāyaṃ kasā vatthato bhavatyasambhavā, tena sutte rāgāti vuttepi tabbācakā kasāvasaddāti viññāyati, rāgāti pana tenāti rāgasseva niddiṭṭhepi tabbhāvenā [tabbāvakabhāvenā-ti bhavitabbaṃ] ttho niddiṭṭho, tabbācakā ca honto‘tena ratta’nti atthe hotīti kasāvena rattanti viññāyatīti rāgavācino tatiyantattaṃ sampajjati, tena ‘ṇa rāgā tena ratta’nti vuttepi labbhamānatthavasena vuttaṃ- ‘rāgavācitatiyantato’ti. Sutte pana rāgena rattantetasmiṃ atthe rāgā rāgavācīsaddā tatiyantā ṇappaccayo hotīti attho. Abhidhānatoti upacāravasena kathanato. Vināpi tenāti taṃpaccayaṃ vināpi.
12. Nakkha
Tatiyantato vijjhatthaṃ tenāti anuvattateti sambandho. Sutte ayamattho ‘‘induyuttena nakkhattena lakkhito ce kālo, tadā tena lakkhite kāletyasmiṃ atthe tatiyantato nakkhattā ṇo hotī’’ti. Suttavivaraṇe tu tañcetyādikamadhippāyavasena vuttaṃ. Tenātyanuvuttiyā tatiyantatoti labbhati nakkhattenāti sutattāti, kāleti pana atthaniddesato ṇappaccayādheyyassa kālo ādhāroti viññāyatīti ‘lakkhite kāle’ti vuttaṃ, visessagatavibhattiyā vicāritāya visesana gatā ca (vicāritā) nāmāti āha- ‘nakkhattene’ticcādi, iha keci khandhapañcakasaṅkhātaṃ kiriyāsabhāvamicchanti aniccaṃ, apare tu dabbasabhāvaṃ niccaṃ. Tasso bhayassapi kālassa candayuttena phussādinā lakkhiyabhāvā lakkhaṇe tatiyā yuttanti vattumāha- ‘kiriyā rūpo kālo’ccādi.
Visesāvasāyoti kālassa visesāvadhāraṇatthameva hi ‘phussī ratti’ccādi. Loke payujjate. Gurunāti ettha guru jīvo, na nakkhattaṃ, candayuttatā panettha atthi… candayuttena gurunā rattiyā lakkhitattā. Kattikāya lakkhito muhuttoti ettha candaṃ vinā kattikāya tu kevalāya muhutto kālo lakkhito ‘kattikā muhutto’ti. Phussena lakkhitā atthasiddhīti ettha phusseninduyuttena atthasiddhi lakkhitā na kālo phussoti. Nakkhattayuttassa kālassa ratyādivisesāparāmāsena nakkhattavācito uppannassa paccayassa suttantarena lopaṃ vidhāya puna aññena suttena yuttāti desavidhānena sakaliṅgasaṅkhyāyuttehi-ṭṭhamabhidhānaṃ parehi, tadāha- ‘aho ratto’ccādi.
Ratyādivisesāparāmāsenāti phussī ratti phusso ahoti evaṃ ratyādivisesassa aparāmāsena asammassena aggahaṇena. Sakaliṅgasaṅkhyāyuttenāti phussakattikādīnaṃ yaṃyaṃ liṅgaṃ yāyā saṅkhyā, attaniyehi tehi tehi liṅgehi tāhitāhi ca saṅkhyāhi yuttena nakkhattasaddena. Na tadupalakkhito kāloti kattikā saddobahuvacananto bahutārakattā kattikāya, tāyakattikāya lakkhitokāloparehiviya na kathīyatīti attho. Atha tadupalakkhitassakālassevakattikāsaddenābhidhāne ko doso ye nevamuccateccāha- ‘ajjeti’ccādi. Iminā ca paramate doso ubbhāvito, tadatthatte satīti tadupalakkhitakālatthatte sati.
Sattamī siyāti nakkhattasaddā taddhitalopantā phussena pāyasaṃ bhuñjeyya, phusse pāyasaṃ bhuñjeyyā’tyādo ādheyyantarāpekkhā siyā sattamī, yā suttantarena vidhīyati pāṇinīyehi, tato ‘ajjakattikā’tetthāpyādheyyantarāpekkhā sattamī siyā lopantattā ‘ajjakattikāsū’ti, na paṭhamā. Paṭhamāyeva panāyaṃ payogo ‘ajjakattikā,ti. Ajjetyadhikaraṇappadhāno ahorattakālavācī saddo, kattikāsaddopi taddhitalopena takkālābhidhāyako, tato yevaubhinnampisāmānādhikaraṇyā kattikāyopyadhikaraṇaṃ sampajjante, tañca na vinādheyyena hotītyādheyyantarāpekkhāyaṃ tesu sattamīyeva siyā, na paṭhamā (upa) pajjeyyātyadhippāyo. Attanodāni dassane sattamiyā appasaṅgaṃ paṭhamāyevopapattiṃ dassetumāha- ‘cande panūpacārene’ccādi, nādheyyantarāpekkhāccanena sattamiyā appasaṅgamāha. Evañcarahi vacanamantarena paresaṃ viya sattamīvidhāyakaṃ kathaṃ kattikāya jātoccāsaṅkiya tampaṭipādetumāha- ‘kattikāya jāto’ccādi. Bahuvacanantattepi kattikāya jātiyameka vacanantaṃ. Pakārantaramāha- ‘lopoti’ccādi. Lopenāti kattikāhi induyuttāhi lakkhito kāloti viggayha kataṇappaccayassa lopena.
13. Sāssa
Seti paṭhamantāti sāti niddiṭṭhapaṭhamantā, yaṃ paṭhamantanti sāceti dassitaṃ paṭhamantamāha. Paṭhamantassa devatāpuṇṇamāsittabhāvato tadatthamabhedenāha- ‘sā’ti. Kā sā devatāccāha- ‘lokappasiddhāyeva devatā’ti. Yāgasampadānampi loke devatāti pasiddhanti yāgassa yajitabbassa puroḍāsādino sampadānampi paṭiggāhako pindādi loke deyyassa puroḍāsādino devatā sāmīti pasiddhantyattho, indo devatā assa indaṃ, ādicco devatā assa ādiccaṃ, havi puroḍāsādi yāgadabbaṃ.
Mantathomanīyampi devatāti pasiddhanti yena manthena yo thūyate so tassa mantassa devatā sāmīti loke pasiddhantyattho mahindo yamo varuṇo devatā assāti viggaho. Vuttanaya mevāti ‘‘nakkhatteninduyuttena kāle’’ti sutte vuttanayameva. Jātyekavacanaṃ maghāyāti, tārakarūpānampana bahuttā maghāsaddo bahuvacananto. Pāṇinīyā ‘‘sāsmiṃ puṇṇamāsīti saññāya’’nti (4-2-21) suttayitvā phussī puṇṇamāsī asmiṃ phusso māso phusso addhamāso phusso saṃvaccharoti saññāyaṃ paṭipādenti, tena tesaṃ phussī puṇṇamāsī asmiṃ pañcadasaratteti ettha ca bhatakamāse ca taddhito na bhavati. Idha pana ‘saññāya’nti vacanābhāve bhatakamāsepi chaṭṭhyatthe bhavatītyāsaṅka viracayati ‘bhatakamāsepi’ccādi. Puṇṇo mā iccatra māsaddo candapariyāyoti āha- ‘māsaddene’ccādi. Puṇṇo mā assanti nibbacanāti ettha puṇṇamāsīsaddassa puṇṇo mā assanti nīharitvā vacanāti attho. Vuttiyā atthassa phuṭīkaraṇāya vuttaṃ- ‘so puṇṇo tiādi. Tassanti puṇṇamāsiyaṃ. Sāpuṇṇamāsī, bhatakassa bhatiyā kammakārakassa yo tiṃsati ratto māso paribbayaniyamito, tassa sambandhinī neti sambandho.
Yassañcatithīyanti aniyamena paṭipadādimāha. Atoeva ca nipātanāti imasmāva nipātanā, tenevāha- ‘sutte vacanameva nipātana’nti. Māsasutiyāccādo sādhippāyamatthaṃ vivarati ‘yadipi’ccādinā. Assāti sāmaññavacanepi ‘sāssa devatā puṇṇamāsī’ti sutte assāti avisesavacanepi soyeva puṇṇamāsīsadde sūyamāno māsoyeva chaṭṭhyattho viññāyatīti sambandho.
Pañcadasarattādoti paresaṃ saññāgahaṇena nivattitapañcadasarattādo. Atha addhamāsasaṃvaccharānampi udāharaṇatte nopaññāso kasmā na katoccāha- ‘addhamāsasaṃvaccharāna’miccādi. Evammaññate ‘‘addhamāsasaṃvaccharānaṃ na paccayenojukamabhidhānamapi tu saṃvaccharepi phussādimāsasambhavāsmiṃ saṃvacchare phussena māsena sambandhā phussotyupacārīyate, yathā ca phussādimāsassa sambandhī addhamāso phusso addhamāsotyupacārīyate , na panojukanti tesamudāharaṇatte nānupādāna’’nti.
14. Tama
Nākaḍḍhanatthoti ṇassākaḍḍhanattho na hoti. Yadyākaḍḍhanattho assa, tadā cānukaḍḍhitaṃ nottaratrānukaḍḍheyyāti maññate, kociyeva hotīti hontīti ito bhinditvā ānetabbaṃ. Tadā desassāti iminā ‘‘tadādesā taggahaṇena gayhantī’’ti paribhāsamupalakkheti. Katayādesassāpīti kato yādeso yassa tassa katayādesassāpīti. Ikārassāti yādesato pubbe ikārassa, iminā cādesādesīnamabhedo dassito. Tasadde nekenāpi paccekābhisambandhe siddheti evamaññate- ‘‘yathā’tena kataṃkīta’ (4-29) ntyādisutte ekova tasaddo bahūhi paccayattehi sambajjhate, tathihāpi ekameva tasaddaggahaṇaṃ ‘tamadhīte taṃjānātī’ti paccekamabhisambajjhate, tasmā kimetadatthena dvitaggahaṇene’’ti. Dvitaggahaṇe payojanattayaṃ vuttaṃ, tattha paṭhamaṃ dassento jānaniccādinādhippāyamāvīkatvā dvitaggahaṇamiccādinā padatthamāha.
Tattha-‘yo yamadhīte jānāti cā’ti iminā dvitaggahaṇābhāve paccayatthāvayavassa samuccayappasaṅgamāha. Samuccaye sati(yo) yamadhīte jānāti ca, tattheva siyā, yo panādhīte kevalaṃ, na (jānāti) tattha na siyāti bodhayituṃ byabhicāramāha‘na paccekāti sambandhene’ti. Yathā ‘‘tena kathaṃ kīta’’miccādo ‘‘tena jitaṃ jayati’’ccādi paccekasambandhena bhavati evammāviññāyīti yatheccādi kassāttho. ‘Tena kataṃ kīta’’miccādīhi avatvā ‘‘tena jitaṃ jayati’’ccādisuttekadesavacanamatthabyatti tathā vutte hotīti vuttaṃ, tena jitamiccādo jayanādikā kiriyāne kadabbasamavāyittena pasiddhāti yutto tattha paccekābhisambandho, nevamajjhena vedanā pyekadabbasamavāyittābhiyyotyadhippāyo.
Idāni dutiyaṃ dasseti ‘jānana’miccādi, nimitta miṭṭhāniṭṭhabodhakāraṇaṃ muhutto kattikādi, uppāto iṭṭhāniṭṭhasūcakaṃ pathavisamuddādīnaṃ sabhāvapariccāgenāññatattagamanaṃ. Jānanasāmaññeti nimittādīnaṃ jānana sāmaññe. ‘Yathāvuttajānanassa ajjhena visayatte hetumāha- ‘taṃ jānātīti tasaddena adhīyamānaparāmasato’ti. Tatiyaṃ dasseti ‘yato ce’ccādinā. Yato ca uppannena vidhinā ajjhena ñātu abhidhānampasiddhanti sambandho, potthakesu pana ajjhetuñātūsuti pāṭho dissati, etthāyamadhippāyo ‘‘katthaci pasiddhivisayo hoti tasaddo, tathā ca vuttaṃ subodhālaṅkāraṭīkāyaṃ pakkantavisayo tathā pasiddhavisayo anubhūtavisayo ca taṃsaddo yaṃ saddaṃ nā pekkhate’ti, tasmā pasiddhivisayena tasaddena puthageva pasiddhiyā upasaṅgahatthaṃ dvitaggahaṇaṃ kattabba’’nti. Atthattaye vattamānassa tu tasaddassa savisayo viseso tatovātthikehi veditabbo.
15. Tassa
Visayasaddo gāmasamudāyepi vattate, gāmasamudāyo ca nāma desoyeva, tenāha visayopi gāmasamudāyattā desoyevā’ti, iminā visayadesasaddānaṃ samānādhikaraṇattamāha. Vasāti desavāsino vasātayo, anuvāko ganthaviseso.
16. Nivā
Tannāmeccādinā na kevalaṃ nivāseyeva, athakho vakkhamānesu pīti dasseti. Paccayantaṃ sebbādi. Desanāmambhavati catūsu atthesūti viññāyati, tenāha-‘nivāsādo vidhī’ti. Nivāsādoti nivāsa adūrabhavanibbattaatthiatthesu. Saṃhitanāmaṃ nāma lokiyasaddavo hārāppasaṅgamaññasaddavohārenupāttanāmaṃ.
17. Adū
Nagarampi desoyevāti āha- ‘adūrabhava’nti.
18. Tena
Yathāyogatthoti vuttiyaṃ vuttayathāyogasaddassa attho.
19. Tami
Paccayantanāmeti paccayantanāmaṃ yassa sattamyatthabhūtassa desassa hasminti attho, nāññasseti bhūmādivisiṭṭhatthayuttato aññassa paccayantanāmaṃ na hotīti attho. Badarā babbajā asmiṃ dese santīti viggaho.
21. Ajjā
Hīyyattanoti ‘‘saramhā dve’’ti (134) dvittaṃ.
23. Amā
Amāsaha bhavo amacco.
24. Majjhā
Majjhe bhavo majjhimo, ante bhavo antimo iccādi.
25. Kaṇa
Magadhesu araññe gaṅgāyaṃ pabbate vane kule bārāṇasiyaṃ campāyaṃ mithilāyaṃ sambhavoti viggaho. ‘‘Dissantaññepi paccayā’’ti (4-120) eyyakoti seso. Paccayantaradassane sati imināva suttena ito aññatrāpi paccayantarāni hontīti seso, gāme bhavo udare bhavo pañcālesu bhavo bodhipakkhe bhavoti viggaho.
26. Ṇiko
Sarade bhavo, bhavā vāti viggaho.
27. Tamassa
Sippasaddatthamāha-‘losalla’nti. Tameva byañjayati ‘kiriye’ccādinā, karaṇaṃ kiriyā vādanādikassa abhyāso, so pubbo yassāti samāso, vīṇādisaddehi kimuccateccāha- ‘vīṇādi’ccādi, dabbaṃ taṃtaṃsamudāyarūpaṃ. Sippañcāti vatvā tadatthaṃ vibhāveti ‘kiriyā viseso’ti. Vādanādikiriyāya visiṭṭho jānanakiriyāvisesoti attho, iminā vīṇādisaddā dabbatthavuttino vādanādikiriyaṃ kiriyā visesañca sippamupacārena vadantīti dīpeti. Itisaddo hetumhi. Sāyeveti abhyāsitabbā jānanakiriyāvisesassa pubbabhūtā vādanakiriyā, visesetuṃ yuttā vīṇādisaddenāti adhippāyo.
Yuttatā cettha… vīṇādivādanavasena sippassa gahetabbabhāvato, kathaṃ vīṇādisaddehi dabbavuttīti vādanā vuccatīti āha- ‘vīṇādi visayattā’ti, vādanavuttivīṇādisaddānaṃ sippavuttittaṃ yathāvuttasso pamāvasena vattumāha- ‘yathe’ccādi. Vīṇādivādananti yatheti sambandho. Vuttameva phuṭayanto vuttiganthassa mukhaṃ vivarīyati ‘kiriye’ccādinā. Kiriyātyāsapubbakaṃ ñāṇakkhamaṃ kosallaṃ vādanakiriyā visayattā vīṇāvādanamiccanena kiriyāsaddena vuccatītyattho. Mudaṅgaṃ mudaṅgavādanaṃ sippamassa, vaṃso sippamassāti viggaho. Sīlamaddabbaṃ kathaṃ paṃsukūlādi(no) sīlatthasamānādhikaraṇattenābhidhānantyāha- ‘paṃsukūlādidhāraṇa’miccādi. Tañca sīlanti sambandho.
Appicchatāyāti paccayappicchatāya. Santuṭṭhitāyāti catūsu paccayesu dvādasavidhasantuṭṭhiyā. Anuvidhīyamānaṃ karīyamānaṃ. Phalanirapekkhanti iminā idha loke cīvarādihetu paṇidhāya paṃsukūla dhāraṇādiṃ paṭikkhipati, sīlaṃ tapparabhāvena sevanā. Idaṃ vuttaṃ hoti ‘‘paṃsukūlādidhāraṇaṃ paṃsukūlādivisayanti paṃsukūlādisaddenopacārenābhidhīyate, sīlaṃ paṃsukūladhāraṇavisayanti paṃsukūlādi saddenopacārenoccatī’’ti. Ticīvaraṃ sīlamassāti viggaho tesaṃ guḷo paṇyamassāti viggaho tomaraṃ, muggaro paharaṇamassāti viggaho, upadhīyatyupariādhīyatīti rathaṅgaṃ vuccati. Kāmakkhandhakilesābhisaṅkhārā vā upadhi upadadhāti sukhaṃ dukkhaṃvāti katvā.
28. Taṃhanti
Bahumhi bhūtānagatesupi paccayabhāve kāraṇamāha-‘saṅkhyākālānamavivacchitattā’ti, sutte vuttāya ekasaṅkhyāya vuttamānakā lasseva ca vattumanicchitattāti attho.
Tadupādānantūti tesamekavacanādīnamupādānantu. Taṃ nānantarīya kattāti upalakkhaṇavasena tesaṃ vacanakālantarānamavinābhāvittāti adhippāyo. Hanticcādityādyantassa kiriyāppadhānatte kathaṃ ṇādīnaṃ tadatthe jāyamānānaṃ sādhanappadhānatta miccatra hetumāha ‘sabhāvato’ti. Mīne hantīti meniko. Ajivhā animisā ca macchā, diṭṭhova sandiṭṭhanti iminā saṃsaddassa visuṃ atthabhāvaṃ dasseti. Lokuttaradhammoti navavidho lokuttaradhammo, phaladhammopi heṭṭhimo sakadāgāmivipassanādīnaṃ paccayabhāvena uparimaggādhigamassa upanissayabhāvato pariyāyato dissamānova vaṭṭabhayaṃ nivatteti, bhāvanābhisamayavasena maggadhammo sacchikiriyābhisamayavasena nibbānadhammo.
Vaṭṭabhayanti kammakilesavipākasaṅkhātaṃ tividhavaṭṭabhayaṃ. Vidhāna vacananti appatte-tthe niyogasaṅkhātavidhino pakāsataṃ ehipassa vacanaṃ. Parisuddhattāti kilesamalavirahena sabbathā visuddhattā. Amanuññampi kadāci sappayojanaṃ yathāsabhāvappakāsanena dassetabbaṃ bhaveyyāti tadabhāvaṃ dasseti. Tenāha ‘vijjamānampi ce’ccādi. Nanu ca ehipassāti tyādyantā, tasmā neteti paccayo pappoti, tathāhi pāṭipadikato paccayavidhānampaṭipāditaṃ, na tyādyantato nāpi vākyato, tasmā kathamehipassikoti hotīti āha-‘ehipassasaddocāya’miccādi. Padasamudāyassānukaraṇoti padasamūhassa anukaraṇabhūto eko ehipassasaddo. Athavā ehi āgaccha imaṃ dhammaṃ passāti yo appatte-tthe niyogasaṅkhāto vidhi, tabbācako yannipāto ehipassāti, ehipassavidhiṃ arahatīti ehipassiko, athavā ehicceva nipāto, dassanaṃ ñāpanaṃ passo, ehīti passo ñāpanaṃ ehipasso, ehipassaṃ arahatīti ehipassiko.
29. Tena
Ekībhāvoti muggehi saṃsaṭṭhānaṃ māsānamiva missībhāvo. Esoti saṃsaggo, ukkaṃsenāti ukkaṃsādhānena [utkaṃsasādhanena (potthake)] ca bhavitabbanti sambandho . Saṃsaggaukkaṃsānaṃ sahabhāvassa anekanti katte kāraṇamāha- ‘asucidabbe’ccādinā. Byatirekamāha- ‘nukkaṃso’ti yattha saṃsaggarahitaṃ kevalamabhisaṅkhattamatthi, tattha paccayamudāharaṇena dassetvā vijjāya saha saṃsaggassāvijjamānatte kāraṇaṃ vadati ‘rūpī dhammattā’tiādi. Rūpaṃ bhūtopādāyabhedamassa atthīti rūpī, ghatādi saṃsaṭṭhaṃ bhattādi. Tassa dhammo sabhāvo saṃsaggo, tassa bhāvo tattaṃ, tasmā, tassāti saṃsaggassa, vijjātvarūpī… yathāvutta rūpasabhāvābhāvā, tenāha- ‘vijjāya ca arūpittā’ti caraiccandhātuyeva carati.
Vācasikaṃ mānasikanti ‘‘manādīnaṃ saka, yaṃkiñcīti satādikaṃ yaṃkiñci. Bāhulakenevetthāvadhāraṇaṃ labbhatīti vuttaṃ- ‘tato vā’ti, devadattena kītoti so attho tadattho, tassa appatīti abhidhānasattivekallena vuttiyamanavagamo, devadattikoti hi vutte devadattena kītotyayamattho nappatīyate… tādisa saddasattivekallena tadatthassānamidhīyamānattā, avagamo ca nāma sati sāmatthiye siyāti imamatthaṃ saṅkhepato dassetumāha- ‘tadatthāppatītiyā’tiādi.
Abhidhānalakkhaṇattanti abhidhānaṃ sati sāmatthiye vākye vacanīyassātthassa vuttiyā kathanaṃ lakkhaṇaṃ sabhāvo yesante abhidhānalakkhaṇā, tesaṃ bhāvo tattaṃ, tabbādisamāpyevameva daṭṭhabbā. Maricena abhisaṅkhataṃ saṃsaṭṭhaṃ vāti, salākāya jitanti viggaho.
30. Tassa
Yo ‘‘dissantaññepi paccayā’’ti (4-120)
34. Ṇo
Pavuttepīti kaccāyanena pavuttanti atthe ‘‘aññasmiṃ’’tismiṃṇo hotevāti adhippāyo.
35. Gavā
Duno rukkhassa.
38. Mātā
Mātāpitunnaṃ mātāpitaroti mātuyā mātāpitaro pitussa mātāpitaro, na ekamekato dvīsūti ekato ekato vuttanayena dvīsudvīsu atthesu na bhavatīti attho.
39. Hite
Mātu hito, pitu hitoti viggaho.
40. Ninda
Sena rūpena ñātepi visesarūpena aññāto aññātaviseso. Kaṭṭhādimayā yā paṭimā tampaṭicchandakaṃ. Sambandho sassāmīlakkhaṇo assa atthīti sambandhi kassāti kiṃ saddaniddiṭṭho, sova viseso, sambandhiviseso visayo assa aññāṇassāti samāso. Payogāsambhavāti ayamassoti vutta assappakatiyāpi payogā sambhavā. Tathāhi yadi yassāccantamajānanaṃ siyā tathā sati sabbathā vatthujānanābhāve pakatiyeva na siyā, na hi sabbathā aviññātattho saddo payogamaharati, tasmā sarūpena ñātassa yassa viseso aviññāto, soyevidha aññāto-timatoti viññāyate, aññāto-ssokassa [aññāto sesaññassa (potthake)] vā kutotivā kiṃ sabhāvo veti hi assakoti. Kappaccayanto hatthikaiccayannāmadheyyaṃ nāmaṃ yassa hatthiviyāti dassitapaṭibhāgassa so kappaccayantanāmadheyyo. Abhinivesena vā sijjhanti yathā ajjunādivesadhārini ajjunādisaddenāti adhippāyo.
Paṭimāyāti ettha pūjanatthā eva paṭimā gahitā, morasamāna nāmattā moroviyāti yojanā, cañcā tiṇapuriso, idha pana taṃ sadiso puriso manusso cañcā. Akasmā eva ākasmikaṃ ‘‘sakatthe’’ti (4-122) ṇiko. Yaṃkiñci abuddhipubbakaṃ, tamākasmikaṃ, tasmiṃ ākasmikebhidheyyo sati ivasaddatthe vattamānato īyo hotīti attho. Kāko ca tālañca phalaṃ kākatālāni, tesamiva milanaṃ. Ajākhaggānamiva milanaṃ yadākasmikaṃ, kiñci tama jākhaggīyaṃ , ṇo ivatthe. Sakkaranti ‘‘saṃyoge kvacī’’ti (4-125) vuddhyabhāvo. Munīva, bālova, kulisamiva, ekasālāivāti viggaho, lohitova lohitiko phaṭikamaṇi.
41. Tamassa
Doṇādītyādisaddena khārasatādayopi parimāṇavisesā gayhanti. Saṅkhyā asītipañcādayo, aññaṃ vā yaṃkiñcīti upaḍḍhakāyādi, soḷasa doṇā ekā khārī. Nanu pañcakaṃ ganthajātanti vatvā aññaṃ vā saṅghādikanti vuttaṃ taṃ kathaṃ pāṇiniyehi viya ‘‘saṅkhyāya saññāsaṅghasuttājjhayanesū’’ti (5-1-58) suttitattābhāvāti manasi nidhāya ‘saṅkhyāvācīhi’ccādi vuttaṃ. ‘‘Ādasahi saṅkhyeye vattantī’’ti pañcasaddassa saṅkhyeye vuttattā āha- ‘pañcāvayavā’ti. Parimāṇasaddasannidhāne saṅkhyānepi pañcasaddoti maññamāno āha- ‘pañcasaṅkhyānañce’ti. Pañcā vuttayoti pañcavārā, rūpānīti ca pariyāyantarena āvuttisaddasse vātthaṃ byattaṃ karoti.
44. Kimhā
Nanu sutte saṅkhyāyanti na vuttaṃ katyādayo ca payogā saṅkhyā parimāṇeyeva dissanti kathaṃ nāmetthāyaṃ vidhīti āha- ‘bahule’ccādi. Saṅkhyāparimāṇeyevāyaṃ vidhīti kiṃ sadde saṅkhyāparimāṇa visayeyeva vattamāne ayaṃ ratyādiko vidhīti attho, nanu cettha kiṃ saddo pañhe vattamāno kathaṃ saṅkhyāparimāṇe vattateti vuccate, yajjapi saṅkhyāparimāṇe na vattate, tathāpi saṅkhyāparimāṇassa pucchiyamānattā saṅkhyāparimāṇavisaye vattate vāti. Bahulādhikāra payogasāmatthiyahetunidassane phalamāha- ‘yatratvi’ccādi, paricchedakattena parimāṇakattena. Ayametthādhippāyo ‘‘yadākimidaṃ saṅkhyā parimāṇamesaṃ dasannaṃ na kiñci appakamevetanti saṅkhyāparimāṇameva kiṃ saddena nindīyate, tadāpi saṅkhyā parimāṇassa nindīyamānattā saṅkhyāparimāṇavisayattameveti khepe vattamānāpi kiṃ saddā raticcādi siyā, bahulādhikārāditova panettha na siyā’’ti. Rakārānubandhā isaddalopatthāti yojanā.
45. Sañjātaṃ
Bubhukkhāpipāsappakatīhi khasantāhi akammavacanicchāyaṃ ‘‘gamanatthā kammakādhāre cā’’ti (5-59) kattari kte ñimhi ca bubhukkhito pipāsitoti siddhepi vattamāne payogatthaṃ bubhukkhāpipāsāti pāṭho.
46. Māne
Sabbamparicchedarūpanti ummānaparimāṇādikaṃ sabbaṃ paricchedarūpaṃ. Tatra ca uccattena mānamummānaṃ, sabbato mānaṃ parimāṇaṃ.
47. Taggho
‘‘Pamāṇaparimāṇehi saṅkhyāyacāpi saṃsaye mattovattabbo’’ti (5-2-37) pāṇiniyavattabbakāravacanaṃ, tattha pamāṇa māyāmo. Saṅkhyāyāti pañcamī. Etehi saṃsaye matto vattabboti attho. Vidatthimattaṃ ratanamattaṃ vātiādīni kamena tatthodāharaṇāni.
Na vattabbanti yathāvuttavattabbavacanaṃ paṭikkhipati. Paṭikkhitte tasmiṃ vidatthimattaṃ ratanamattaṃ vātiādi(nā) yaṃkiñci daṇḍapubbaṇṇādikaṃ [paṇṇādikaṃ (potthake)] saṃsayitaṃ, tena mānasaṅkhātassa paricchedassābhāvā kathamete payogā siyunti āsaṅkiya tattha kāraṇamāha- ‘tathābhyūhanato siddhattā’ti. Tathābhyūhanatoti vidatthimānampamāṇamassa ratanammāna massātyādinā tenappakārena abhyūhanato abhyupagamatoti attho. Saṃsayo ca nāma ubhayapakkhaparāmasane sati siyāti yathāvuttamabbhūhanaṃ sādhetumāha-nāntarene’ccādi. Pakkhadvayehīti vidatthi mānamassa ratanammānamassāti evamādikehi pakkhadvayehi. Abhyūhanaṃ saṃsayassāti gamyate. Jaṇṇu mānamassa jaṇṇutagghaṃ.
48. Ṇoca
Puriso pamāṇamassāti viggaho.
49. Ayū
Upādhyantaropādānāti ‘aṃse’ti nimittantaropādānā nivattatīti yojanā.
50. Saṅkhyā
Saccutīsāsadasantāya saṅkhyāya paṭhamantāya asmiṃ satasahasse adhikā saṅkhyāti atthe ḍo bhavatīti suttattho. Saccutīsā sadasantāti paṭhamāvacanaṃ paṭhamantato vidhiñāpanatthaṃ. Nanu ca sutte ‘satasahassa satasahasse ḍo’ti na vuttaṃ, tathā sati vuttiyaṃ kathaṃ ‘sataṃ sahassaṃ satasahassaṃ vā’ti vuttantyāsaṅkiyāha-ubhayathāvagamā’tiādi. Ubhayathāvagamāti sataṃ sahassanti ca satasahassanti ca ubhayappakārenāvagamā, ubhayathāvagamo payoga dassanañcettha evaṃ vivaraṇe kāraṇanti adhippāyo. Paccayatthena samānajātiye pakatyatthe satīti yenakenaci suvaṇṇakahāpaṇādinā paccayatthena samānajātiye. Suvaṇṇamāsakadīna [suvaṇṇakahāpaṇādīnaṃ (potthake)] masamāna jātiyānaṃ. Akevalaṃ codāharaṇaṃ dassetuṃ ‘ekavīsa’nti vuttaṃ. Anipphannattā saddānamidha paccayaggahaṇaparibhāsāvatāro natthi.
51. Tassa
Nanu ca saṅkhyāsaddo saṅkhyāne saṅkhyeyye ca vattate, kathamettha saṅkhyānevasitā vutti yenevaṃ vivaraṇaṃ katamiccāha- ‘yadipi’ccādi, paccāsannaṃ saṅkhyāsaddassāti adhippāyo. Iminā ca karaṇasādhano-yaṃ pūraṇasaddoti viññāpeti. Yatoti vuttayaṃ saddasambandhinā taṃsaddena seti ulliṅgitassa saṅkhyātiatthamupadassiya sāyeva pūrīyatetīmassa kammabhāvena tiṭṭhatīti dassetuṃ tena pūraṇena pūrīyate’ti āha.
Sampajjateti pūrīyatetyassatthamācikkhati. Anenetaṃ dasseti ‘‘(na) ghaṭikādīnamiva dabbānaṃ dabbantare nātirittīkaraṇaṃ saṅkhyāya pūraṇaṃ kiñcarahi tassa samappattiyevā’’ti. Atha kāyaṃ vacoyutti ‘sāsaṅkhyā pūrīyate yene’ti, yāvatā sāti yasmā paccayo vihito tassa saṅkhyāsaddassa parāmāso tassa ca pūraṇena abhedoccāsaṅkiyāha- ‘abhedenoccate saṅkhyā pūrīyate yenetī’ti abhidhānābhidheyyānamabhedopacārena vuccatītyattho, saṅkhyeyyapūraṇe ḍo na hotīti vatvā tadatthaṃ vibhāvetumāha- ‘dvādasanna’miccādi. So ghaṭo tāsaṃ ghaṭikānaṃ pūraṇo dabbānaṃ dabbantare nāti rittīkaraṇavasena. Vīsatiyā pūraṇotiādinā viggaho.
54. Chā
Kaccāyanena ‘‘dvitīhi tiyo’’ti (2-8-42) suttena dvitisaddehi tiyappaccayaṃ vidhāya ‘‘tiye dutāpi cā’’ti (2-8-43) dvitīnaṃ dutādesena dutiyaṃ tatiyanti ca ‘‘catuchehi thaṭhā’’ti (2-8-41) suttena catuto thappaccayaṃ vidhāya dvittena catutthanti ca nipphāditaṃ. Idha tathā bhāvena kathaṃ te sijjhantīti āsaṅkiya vuttiyaṃ ‘katha’miccādi vuttanti dassetumāha ‘saṅkhye’ccādi. Vuttiyaṃ ‘dutiyassā’tiādinā suttekadesā dassitāti tāni sampuṇṇaṃ katvā dassetuṃ ‘dutiyassā’tiādinā ‘catutthatatiyāna’miccādinā ca vuttāni.
55. Ekā
Saṅkhyāvacanassa gahaṇe ko dosoccāha-‘saṅkhyāvāci’ccādi. Bahuttavisaye payogo na siyāti saṅkhyāvacanassa ekatthe niyatattā vuttaṃ. Ekākīhiccassa atthamācikkhati padhānabhūteheva’ccādinā. Upapajjake bahuttavisaye payogotyapekkhate.
56. Vacchā
Taro hotīti vuttepi tehi taro hotīti viññāyati, vacchādīhīti sutattā pana vacchādīnanti ca viññāyatīti vacchādīnantiādinā vuttiganthopadassanaṃ. Nanu tanutte vavacchādīhi paccayo vidhīyate, ye ca sarīrena kisāvacchādayo, tatrāpyavisesena payogo pasajjati [payopasajjane (potthake)] visesānupādānato, tasmā kathamatra sabhāvasseva tanuttaṃ viññāyate yenevaṃ vivaṭamiccāha- ‘vacchādisaddāna’ micca-di, vacchādīhi pakatīti paccaye vidhīyamāne tāsaṃ pavattinimittaṃ vayovisesādi, yasmiṃ sati vacchādayo saddā dabbe-bhinivisante, taṃ paccayā-sannaṃ, na ca kisattassa bhāvā dabbe vacchādisaddā pavattante. Ato tasseva saddappavattinimittassa tanutte yuttaṃ paccayena bhavituṃ, (na) tanuttamatteti maññate. Pavattinimittaṃ sambandhi āsannanti samānādhikaraṇāni.
Vaccho paṭhamavayo, tassa tanuttaṃ dutiyavayappatti. Dutiyañhi vayaṃ pappontassa vacchassa paṭhamo vayo vacchasaddassa pavattinimittaṃ kiñcimattāvasesaṃ bhavati amumevāha-‘susuttasse’ccādinā. Ukkhotaruṇodutiyavayappatto vuccate, tassa tanuttaṃ tatiyavayappatti. Tatiyañhi vayappattakāle dutiyassa vayassa ukkhasaddappavatti nimittassa kiñcimattā vasesato [vasissate (potthake)] jātisaṅkarattā gaddabhajātiyā vaḷavājātiyā ca missattā. Bhāravāhakattampati yo samattho, so usabhotyuccate, yadātu tassa bhāravāhakatte sāmatthiyaṃ mandaṃ bhavati parikkhīṇaṃ, tadā tanuttambhavatītyāha- ‘sāmatthiyassa tanuttaṃ appabalatā’ti.
57. Kimhā
Samudāyo nāma dvyavayavo vā siyā bahukāvayavo vā, tattha dvyavayavasamudāyā niddhāraṇe sāmatthiyā ekasseva niddhāraṇaṃ viññāyati tamevānusarati. Bahukāvayavasamudāyāpye ‘kassa niddhāraṇe’ti sutte ekassāti vacanābhāvepi ekasseva niddhāraṇaṃ viññātabbaṃ teneva kataro bhavataṃ devadatto’tyādikamudāharaṇamadāsi. Kataro bhavataṃ devadatto kataro bhavataṃ kaṭhotyādyudāharaṇabahuttena niddhāraṇavācīnamabahutthepi niddhāriyamānavācīhī’ti bahuttena vuttaṃ. Apaccaparaṃparāya pavattaṃ gottaṃ vaṃso, tadabhi dhāyino apaccappaccayantāpi abhedopacārena gottaṃ, tevāpaccā paccavantasambandhadvārenāpacce pavattāti sambandhisaddā bhavanti, caraṇasaddā ca kaṭhā yo kiriyāsaddā bhavanti kaṭhādīhi vuttajjhayanatthaṃ yathā sakaṃvatacaraṇakiriyānimittattenājjhetūsu pavattāti tesaṃ sambandhisaddānaṃ kesañci atthassa kiriyāsaddānaṃ cātthassa asatyapi jātitte jātinibandhanaṃ loke kāriyamiṭṭhaṃ taduttaṃ ‘‘gottañca cara- ṇehi sahā’’ti. Tatthāpi jātittamparibhāsitaṃ, tenāha- ‘kaṭhassa caraṇattā jātittaṃ gotattā jātitta’nti ca.
58. Tena
Lokiyāti parasaddasatthakāre sandhāyāha. Iha tu avisesena vuttanti sambandho. Niruttiyaṃ sāmaññena vuttattāti yojanā. Sāmaññena vuttākāraṃ dassetuṃ ‘katha’ntiādi vuttaṃ. Devehi datto brahmunā dattotiādīni kattari karaṇe vā viggahavākyāni. Devadatto devadattiko deviyo devalotiādīni vuttipadāni.
Tattha niruttipiṭakāgatānaṃ ‘devadattā devadattiko’tiādīnaṃ vuttipadānamaññathā nipphattimupadassiya devalo deviyotiādīnampana vacanantareneva nipphattiṃ dassetuṃ ‘devehi datto’tiādi vuttaṃ. Parasaddasatthakārānampi devalo deviyoti vacanantareneva sādhanaṃ sādhanākārañca tesaṃ dassetuṃ ‘kecīhī’tiādi vuttaṃ. Ekadesatoyeva paccayamicchanti tena tesaṃ devalo deviyo datti loccādi bhavati. Kappanāgāravoti dattasaddalopanāmekadesavasena kappanāgāravo.
59. Tassa
Na ca sabbetiādinā bahulādhikāre phalaṃ vuttaṃ. Bhāvasaddo katthaci kiriyāyaṃ vattate ‘bhāve ayaṃ vidhī’ti. Katthaci adhippāye ‘ayametesaṃ bhāvo [bhāvodhippāyo]’ti. Katthaci padatthe ‘ime bhāvā’ti. Katthaci sattāmatte‘tiṇānaṃ bhāvo’ti. Tenāha-‘bhāvasaddasse’ccādi. Rūpasādhana dvārenāti bhāvasaddassa rūpasādhanadvārena, sappanti pakāsenti attha manenāti saddo. Sova abhidhānaṃ abhidhīyate-nenatthoti katvā. Bujjhati atthasarūpanti buddhi, sāva patīyate-nenāttho pacceti attha miti vā paccayoti vuccati.
Nanu ca ‘bhavanti etasmā buddhisaddā’ti vuttaṃ tasmā pavattinimittamubhinnampi bhavati, tathāsati ‘saddappavattinimitta’nti saddasseva pavattinimittatā kasmā vuttāti vuccate. Pākaṭabhāvena abhidhānābhidheyyasambandhassa saddasseva pavattinimittataṃ vatvā visuṃ buddhiyā nimittassa rūpānugatattaṃ visesetvā pavattinimittatamassā dīpetuṃ ‘nimittavasāhi’ccādimāha. Dabbeguṇoti dabbe vuttiyaṃ guṇo nimittanti sambandho. Guṇasaddasseva jātisaddattenodāharaṇadvayaṃ dattaṃ… guṇassa jātiyā visuṃ jātinimittassābhāvato [nidhittassa bhāvato]. Kiriyādītiādisaddena dabbādīnaṃ gahaṇaṃ, keci pana kiriyāsaddānaṃ kiriyā pavattinimittantyāhu. Tesaṃ devadattādīnaṃ avatthāvisesena avatthābhedena sāmaññaṃ tadavatthā visesasāmaññaṃ. Tenāha- ‘devadattassā’tiādi. Vijjamāno padattho visayo yesaṃ devadattādīnaṃ saññāsaddānaṃ tesaṃ pavattinimittaṃ jātilakkhaṇamācikkhitampaṭipāditanti attho.
Anena ca devadattādayo saññāsaddāpi samānā jātisaddāti vuttaṃ hoti. Yadi carahi saññāsaddāpi jātivacanā siyuṃ, pañcavidhattamesaṃ parihāyatīti. Nedamevaṃ viññeyyaṃ… pasiddhatarajātyābhidhāna kaṭhagovīhiyavādisaddā jātisaddattena visuṃ pariggayhanti.
Sambandhibhedatoti ghaṭādisambandhīnaṃ bhedato. Abhāvassabhedatoti ghaṭapaṭādīnaṃ sambandhīnaṃ bhedena abhāvassa bhedato abhedepi bhedā upacaritā santīti yojanā. Yassa sāmaññassa vasā, tesu upacaritabhedesvākāsādīsu. Niravayavāvijjamānavisayānantiye ākāso viya niravayavā abhāvo viya asantā ca, te visayo yesaṃ saddānaṃ tesanti attho. Sāmaññaṃ bhāvoti puthujjanādisāmaññaṃ bhāvoti attho. Alasassa bhāvo kiriyāsambandhittaṃ, brahmaññaṃ jāti cāpalyaṃ nepuññaṃ guṇo vā. Vuttiyaṃ sakatthekantāti ‘‘sakatthe’’ti (4-122) iminā sakatthe katakappaccayantāti attho. Na daṭṭhabbanti sambandho. Pattakālova pattakallaṃ. Karuṇā eva kāruññaṃ.
62. Aṇvā
‘‘Ekayoganiddiṭṭhānaṃ sahavāpavatti sahavā nivattī’’ti ‘bhāva kammesū’ti anuvattate. Tathāpi bhāvetīmināvettha sappayojanattaṃ dassetumāha- ‘bhāvakammesu’ccādi.
64. Tara
Yajjapi sīdhātussa kevalassa supane pavatti, tathāpyatipubbassa ukkaṃse pavattīti āha- ‘atisayo ukkaṃso’ti. So ca atisayo kassa sambhavaticcāha- ‘so ca kiriyāguṇāna’nti. Kathaṃ tesamatisayoccāha- ‘ādhārabhūtadabbavasā’ti. Kutoccāha- ‘anapekkhite’ccādi. Anapekkhito kiriyāguṇānaṃ nissayo dabbasaṅkhāto yesanti viggaho, dabbassa nissayabhūtassā-tisayattaṃ hontampi nissitānaṃ kiriyā guṇānaṃ vaseneva siyā nāññathāti vattumāha-‘paccadhikaraṇa’ntiādi.
Nanu ca yadi kiriyāguṇānamevātisayo, tadā na sijjhati ‘gotaro’ti nesa doso, no cettha jātiyātisayo, kassa carahi guṇassa go ayaṃ yo sakaṭaṃ vahati, gotaro-yaṃ yo sakaṭaṃ vahati sirañcāti, jātiyā hi niccāyekarūpāya nokkaṃsāpakaṃsayogo sambhavatīti dabbassāpi nātisayasambhavo. Tathāhi tulyappamāṇassa guṇakatova mūlato ukkaṃso dissati samānepi hi āyāme vitthāre ca paṭassa kāsikassāññovāggho bhavati māthurassāñño vāti. Dabbassāpi sātisayehi yuttatāmattena sātisayattassupaṭṭhāpitattā vuttaṃ- ‘tenevāhā’tiādi. Yadaggena kiriyāguṇānaṃ nissitānamatisayavasena nissayabhūtampi dabbaṃ kathañcidapyatisaye vattati nāma, tadagge tabbācikāpi pakati attano vacanīyatthavasena tattha vattatiyeva nāmāti ‘atiyaye vattamānato’ti pakativisesanavasena vuttaṃ, tenevāha- ‘iminā pakati visesanattañcāhā’ti. Sakatthikānaṃ pakatiattho jotanīyo hotīti sambandho.
Sakatthikānanti kattari chaṭṭhī sambandhavacanicchāya, sakatthikehīti attho. Hetumāha- ‘pakativisesanantī’ti. Itisaddo hetumhi, yasmā ‘atisaye vattamānato’ti, pakativisesanaṃ, tato pakatyatthabhūte-tisaye jātattā sakatthikehi yathāvuttanayena pakatyatthabhūtetisayo jotanīyo hotīti attho. Tattha nābhidheyyoti byatirekamāha, tathā ca vakkhati- ‘atisayajotakātarādayo’ti.
Atha pakativisesanatte kasmā nābhidheyyo jotanīyoccāha ‘pakatiyāyeva’ccādi. Ukkaṃso samānaguṇavisayeyeva loke diṭṭho [paviṭṭho (potthake)] tena sāmaññavacanepi tādithavisayeyeva [soyeva] kāraṇa vasena hotīti dassetumāha- ‘atisayene’ccādi. Dvinnamekassā-tisayeccādinā ‘dvibahūsukkaṃse taratamā’’ti (caṃ 4-3-45) sakkatasuttatthassādhippāyaṃ vivarati. Taraiyāti sakavohārena vuttaṃ, tesantu īyappaccayo. Evamihāvidhānaṃ sukhasānettanti sambandho.
Ayametthādhippāyo ‘yathāvuttasuttatthavasena dvinnamekassa ukkaṃsābhāvā ‘māthurā pāṭaliputtakehi sukumāratarā’ccādo tarappaccayo na hotīti eko māthuro dutiyo pāṭaliputtako imesaṃ sukumārānaṃ dvinnameko māthuro-tisayena sukumāro sukumārataro, ekamaññesaṃ dvinnamukkaṃsetathāññesaṃ dvinnamekassāti evaṃ dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, ubhayatra tvavayavāpekkhambahuvacanaṃ, tathāhi sukumārattenukkaṃsiyamānānaṃ samudāyānamavayavā māthurā bahavo pāṭaliputtakāpi nikkaṃsiyamānā tathevāvayavā bahavo honti, evaṃ māthurā pāṭali puttakehi sukumāratarā’ti tarappaccayena sijjhati. Imasmiṃ gāme aḍḍhatarā vāṇijjāccādopi kathitena ñāyena dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, bahuvacanantu katthaci avayavāpekkhanti sabbaṃ sakkate kicchena sādhenti. Iha tu tathāvidhassa suttassā vidhānā ‘‘taratamissikiyiṭṭhātisaye’’ti tarādīnamatisaye sāmaññena vidhānā sabbattha tarappaccayena sukhasādhanaṃ hotī’’ti.
Avatthābhedenāti paṭutarāvatthāvato paṭuavatthāya bhinnattā vuttaṃ, tathāhi tamevāvatthantarayuttaṃ vattāro bhavanti aññe ‘bhavaṃsūavattho’ti. Pakārantarenapi sādhane hetumāha- ‘atisayamatte vā vidhānato’ti. Anavaṭṭhitattamāha- (‘atisayavāpi’ccādi). Pañcasvetesūti etesaṃ yathāvuttānaṃ tarādīnaṃ pañcannaṃ majjhe, rūpāni guṇavacanassa vuttiyamudāharitāni. Kiriyāvacanassa tu ‘atisayena pācakataro pācakatamo’ti. Issika iyaiṭṭhā sarādī tato (aññato) na honti bahulādhikārā.
66. Tassa
Tassāti sāmaññena vuttepi vikārasambandhīyeva chaṭṭhiyanto gayhati, chaṭṭhiyantasambandhīyeva ca vikāro gayhati sambandhavasāti dassetumāha ‘yassā’ccādi. Kosakārakapāṇavisesehi kato koso. Pāṇayo sattā, osadhyophalapākantā, rukkhā pupphaphalūpagāti rukkhosadhīnaṃ lakkhaṇaṃ vadanti tallakkhaṇenettha rukkho sadhayo na gayhanti, kiñcarahi osadhisaddena latādipi gayhati, rukkhasaddena (vanappa)tayopi, vanappatayo hi phalavantā na pupphavantā. Kathaṃ gāvassa vikāre purise mayoccāha- ‘aññasmi’ntiādi. Gāvassa idaṃ gomayaṃ.
67. Jatu
Upapatyantaranti paccayalopato yutyantaraṃ.
68. Samū
Tīsuttaresu ca vattateti sambandho. Rājaññamanussānampi jātiyamapacce ññassappaccayānaṃ vidhānā vuttaṃ ‘gottappaccayantā’ti āha- ‘rājaññānaṃ samūho’ccādi. Ukkho usabho. Oṭṭho kharato, urabbho meso, evamiccādinā ‘ukkhānaṃ samūho’ccādi. Vākyamapadisati. Kākānaṃ samūhoti viggaho, ṇikaacittāti iminā ṇiko acittavāca keheva dissatīti ñāpeti. Apūpo piṭṭhapūpo, saṃkulanti (guḷa) missakakhajjakaviseso.
69. Janā
‘‘Tadassaṭṭhānamīyo cā’’ti (2-8-13) kaccāyanasuttassāya mattho ‘‘tadassaṭṭhānamiccetasmiṃ atthe chaṭṭhiyantato īyappaccayo hotī’ti. Tena madanassa ṭhānaṃ madanīyaṃ bandhanassa ṭhānaṃ bandhanīyaṃtyādikaṃ sādhenti. Idha pana tathāvidhassābhāvā kathaṃ taṃ sijjhatītyāsaṅkiya ‘madanīya’ntiādikaṃ vuttaṃ, taṃ dassetumāha- ‘madanīyādippasiddhiyā’ccādi. Sādhanakkamaṃ dassetumāha- ‘evamaññate’ccādi.
Ṭhānanti kāraṇaṃ. ‘‘Upamatthāyitatta’’nti (2-8-14) kaccāyanasuttassāyamattho ‘‘upamatthe āyitattappaccayo hotī’’ti tena dhūmo viya dissatīti dhūmāyitattaṃ timiramiva dissatīti timirāyitattaṃtyādikaṃ sādhentīti vuttanayameva. Tampihaccādikaṃ dvīsu sādhanakkamadassanaṃ, dhūmo viya dissatīti dassito yo kammattho sopi dhūmāyīti kattuvasena sakkā parikappetunti kattusādhanato dhūmāyitasaddā sakatthettappaccayepi dhūmo viya dissatīti atthe āyitatthappaccayepi nātthabhedo-ññatravacanicchābhedāti daṭṭhabbaṃ, bhāvattho pana tesaṃ bhāvappadhānavasena labbhati, dhūmasseva dassananti viggahe āyitattena vā.
70. Iyo
Aññasminti aññasmimpi atthe iyoti yojanā.
74. Kathā
Pavāse dūragamane sādhu pavāsiko, upavāse ratyabhojane sādhu upavāsiko.
75. Pathā
Pathe sādhu upākārakaṃ pātheyyaṃ, maggopakaraṇaṃ, sapatimhi dhana patimhi sādhu upakaraṇaṃ sāpateyyaṃ dhanaṃ.
77. Rāyo
Tumantakiriyāyāti ghātetuṃ (tyādītu) mantakiriyāya. Vā saddo samuccayo, ghātetuṃ vātiādinā yojetabbo.
78. Tame
Itisaddena byavacchinnamatthamupadassayamaññanāpekkhaṃ sappadhānaṃ mantvādi vidhimhidamatthadvayaṃ byāpārīyaticcāha-‘ettha assa atthī’ti. Nanu ca yaṃ yassa hoti taṃ tasmimpi hoti (yaṃ yasmiṃ hoti) tassāpi taṃ hoti teneva vuccate- ‘chaṭṭhīsattamīnamaviseso’ti, tatrañña taraniddeseneva siddhe kimatthamiha chaṭṭhīsattamīnaṃ bhedenopādānaṃ karīyatīti vuccate-yatrāvayavāvayavibhāvo, tattheva chaṭṭhīsattamīnamatthassa aviseso [vatthuto (potthake)] yathā ‘rukkhesākhā rukkhassa sākhā’ti. Sassāmibhāvajaññajanakabhāvādo tu nāvassamādhārādheyyabhāvoti dvinnamevatthānamupādānanti.
Nanu ca sambhave byabhicāre ca sati visesanaṃ sātthakaṃ bhavati yathā ‘nīlamuppala’nti, nevātthittassātthi byabhicāro, tathā ca vuttaṃ- ‘na sattaṃ padattho byabhicaratī’ti, tasmā byavecchejjābhāvā niratthakamatthītivisesanantyāha- ‘padatthasse’ccādi. Sattāyaṃ abyabhicāre pīti sambandho. Kālantarā byabhicāratthamatthītivisesananti dassetumāha- ‘kāle’ccādi.
Nanu ca suttesu kālo padhānaṃ na hoti, ‘‘tena kataṃ kītaṃ’’tyādinā hi paccayattho dassito, tathā hi kāyikaṃvācasikaṃ tyādo na kālasampaccayo, evamihāpi sattāmatte bhavitabbaṃ, atthīti tu vattamānasattāya eva pariggaho kathamavasīyate yena kālavisesanaṃ siyāti. Saccaṃ, kintu padatthassa sattābyabhicārābhāvepi atthītivisesanopādānasāmatthiyātra visiṭṭho sattā atthīti visesanattenopāttā, na sattāmattanti patīyate, sā pana visiṭṭhā sattā sampatisattā, atthi ca tassā byabhicāro sāmaññasattāyāti yujjateva visesanavisessabhāvoti maññate. Upādhīti visesanaṃ.
Na bhuñjaticcādiviyāti yathā na bhuñjatīti nañssa paṭisedhattā viruddhatthapadassa sannidhāne-tthantarassa paṭisedharūpassatthassāvagati padanibandhanassa vidhino abādhikā bhavati, tamivākyattho. Adhippāyattha māha- ‘atthivacanicchāya yo visayo tassa niyamo’ti. Kati payasambhave na pana gomā rukkhavāti yojanā, tehīti pasaṃsāpahūtehi. Kakude āvatto kakudāvatto, nindito kakudāvatto assa atthīti kakudāvattī. Kathaṃ ninditattamassiccāha-‘kakudā vatto’ccādi. Saṃsatto daṇḍo assa atthiccanena gehaṭṭhitena vijjamānenapi daṇḍena daṇḍīti nābhidhīyatīti vadati. Dabbebhidheyyeti jātisannissayagopiṇḍaassapiṇḍādisaṅkhāte dabbe-bhidheyye, bhavaṃ bhaveyyāti yadākadāci bhavanto yadi bhaveyya.
79. Vantva
Paññavā ‘‘byañjane dīgharassā’’ti (1-33) rasso.
80. Daṇḍā
Dve hontīti iko īceti dve honti, ekamekaṃvāti ubhinnaṃ. Vāsaddo dve hontīti etthāpi daṭṭhabbo. Uttamīṇeva dhanā ikoti gaṇasuttaṃ vivarati ‘uttamīṇevā’tiādi. Kenettha samāsoti āha- ‘syādisyādinekatthanti samāso’ti. Uttamīṇo dhanasāmī. Asannihite atthāti gaṇasuttaṃ, asannihitetīmassa atthaṃ vivarati ‘appatte’ti. Asampatteti attho. Asannihiteti ca attho iccassa visesanaṃ. Atthanaṃ asannihite atthe āsisanaṃ attho, so assa atthīti atthiko atthī. Tadantācāti gaṇasuttaṃ, asannihitetyanuvattate, asannihitopādhikā atthantā ca ika īppaccayo bhavatītyattho. Vaṇṇantāīyevāti gaṇasuttaṃ, brahmānaṃ devānaṃ vaṇṇoti vā samāso. Hatthadantehi jātiyanti gaṇasuttaṃ.
Jātiyanti paccayavisesanaṃ. Vaṇṇato brahmacārimhīti gaṇasuttaṃ. Brahmasaddena niyamaviseso vuccaticcāha-‘vijje’ccādi. Tasmiñcaniyamavisesacaraṇe tiṇṇaṃ brāhmaṇādīnamevādhikāro, nasuddassāti dassento āha- ‘tañce’ccādi. Tevaṇṇiko vaṇṇīti vuccatīti sambandho. Tīsu vaṇṇesu bhavo tadantogadhattā tevaṇṇikoti bhavatthe ṇiko. Vaṇṇasaddo brāhmaṇādivaṇṇavacano. Tatra brahmacārimhityanena suddo byavacchijjate.
Athavā brahmanti nibbānaṃ tadattho ganthopi, taṃ brahmaṃ nibbānaṃ dhammaṃ vā tepiṭakaṃ caratīti brahmacārī, yati. Yatayopi hi vaṇṇīti brahmacārinoti vuccanti. Vaṇṇīliṅgīti hi vutte tiliṅgavāti attho. Vaṇṇa saddo panettha yathāvutta brahmapariyāyo. Pokkharādito deseti gaṇasuttaṃ. Deso cettha yattha(tthi pokkharādīni so). Padumagaccha pokkharaṇīnaṃ vācakassāti iminā padumāni assaṃ santīti paduminīti pokkharaṇīpi vuccatīti dasseti. Nāvā atthīti nāviko, yāgame nāvāyiko. Sukhadukkhā ī, balā bāhūrupubbā ceti ca gaṇasuttāni.
82. Mukhā
Ihāpi pasajjeyya madhu asmiṃ ghaṭe atthīti etthāpi payoge madhuranti rappaccayo pāpuṇeyya madhumhi abhidheyyati adhippāyo. Na gacchantīti nagā. Yajjapi ūsavāccādo pahūtādivisayāyātthitāya sambhavo, tathāpi ñusādivato paccaya(ttha)ttena vacanicchābhāvā ñusavā ghaṭoccādi na sijjhati tasmā pahūtādivisayātthitāsambhavepi taṃvato-tthassa paccaya(ttha)ttena ñusaro desoti vattu micchāyaṃ paccayo yathā siyā aññatramābhaviccevamattho veditabboti āha- ‘iti’ccādi. Kuñjavātiettha kuñjasaddo tiṇalatādyacchāditapabbatekadese vattate.
87. Picchā
Parehi vācāsaddā ālo vihito nindāyaṃ, neha tatheti codanamubbhāvayati ‘nindāya’miccādinā.
88. Sīlā
Sīlamassa atthi, kesā assa santīti viggaho. Aṇṇā niccanti niccavidhyutthaṃ gaṇasuttaṃ. Gāṇḍīrājīhi saññāyanti saññāvisayaniyamanatthaṃ gaṇasuttaṃ. Gaṇḍassa gaṇḍamigasiṅgassa ayaṃ gāṇḍī, sā assa atthīti gāṇḍīvo.
90. Sissa
Samassa atthīti suvāmī,saṃ sakiyaṃ.
91. Lakkhyā
Akārādeso ca ṇasanniyogenāti iminā yattha ṇakāro tatthevāyamakārādesoti dasseti. Upādānatoti iminā nissayakaraṇameko satthiyo ñāyoti dasseti. Antassa avidhānasāmatthiyācāti iminā satipi pubbalopena payoga nipphattiyaṃ akāraṃ vidhāya tassa lopo niratthakoti dasseti. Lakkhī sirī assa atthīti lakkhaṇo.
94. Imiyā
Kappo yogyatā assa atthīti kappiyo, jaṭā hānabhāgo, senā assa atthīti viggaho.
95. Topa
‘Ohāka cāge’ iti sakakārassa hādhātuno payoge toppaccayaṃ nisedhetvā‘satthā hīyate satthā hīno’ti udāharaṇaṃ dassitaṃ. Tenāha- ‘sakkateccādi. Dassetuṃ tatiyampanudāharaṇanti sambandho. Cīppaccayāvasānānanti ‘‘abhūtatabbhāve karāsabhūyoge vikārācī’’ti (4-119) vutto cīppaccayo avasāne ye santi viggaho. Jātiyavajjitānanti ‘‘tabbati jātiyo’’ti (4-113) suttena jātiyappaccayena vajjitānaṃ. Kaccāyane tu toādīnaṃ vibhatti saññattā na tato puna vibhattuppatti.
96. Ito
Vuttiyaṃ ‘etassa ṭa eta’ iti atoiccatra etassa ṭādeso etto iccatra etaādesoti attho.
97. Abhyā
Nanu ca kiṃ iminā suttena, pañcamyantā ‘‘to pañcamyā’’ti (4-95) bhavissati, apañcamyantātu ‘‘ādyādīhī’’ti (4-98) netadevaṃ daṭṭhabbaṃ. ‘‘To pañcamyā’’ti (4-95) pakativisesānamaparāmāsato kutoci pañcamyantā hotu, apañcamyantā pana ‘‘ādyādīhī’’ti sutte sasaṅkhyassādisaddassa gahaṇena taṃsadisā sasaṅkhyāevopalakkhīyantītipi viññāyeyya tato apañcamyantehi abhyādīhi to na siyāti abhitoccādi na sijjhatīti ‘‘abhyādīhī’’ti suttanti daṭṭhabbaṃ.
98. Ādyā
Nanu ca toicceva sāmaññena suttite yatokutoci pañcamyantā vā apañcamyantā vā bahulaṃ vā tomhi iṭṭhappasiddhīti kiṃ ādyādīhīti suttenāti saccaṃ, tathāpi vibhāgena dassite vibhāgaso visesāvasāyo siyāti na dosoti. Yanti paṭhamantā tomhi yato.
100. Katthe
Pubbenevāti ‘‘sabbādito’’ (4-99) ccādināva. Etassāti etasaddassa, imassāti imasaddassa.
101. Dhi
Vāvidhānāti vikappena dhippaccayassa vidhānā.
102. Yā
Yatrāti vutte yatthāti uppalakkhitameva siyāti na vuttaṃ. Evamuparipi.
104. Kuhiṃ
Hiñcanaṃ vidhīyate ‘‘hiṃ haṃ hiñcana’’nti (2-5-9) suttena. Hiñciādīnanti hiñcidācirahaciādīnaṃ.
105. Sabbe
Etasmiṃ kāle ekadāiccādi daṭṭhabbaṃ.
106. Kadā
Kudāsaddo canaṃsaddayogeva dissati kudācananti.
107. Ajja
Nimittanimittīnanti kāraṇakāriyānaṃ, samāneti sādhāraṇe. Samānameva bodheti ‘taṃyathe’ccādinā. Ettha pana mammatāḷanaṃ nimittaṃ pāṇa haraṇaṃ nimittī, tassāti anajjatanassa. Upari tyādikaṇḍe karahasaddo tu cisaddasaṃyuttova dissati karahacīti.
110. Dhāsaṃ
Saṅkhyāvācino saddā saṅkhyāsaddena gahitāti āha- ‘atthe’ccādi. Pakāro dabbaguṇadhisayopi atthi, tattha yadi sopi gayheyya dabba guṇānaṃ liṅgasaṅkhyāhi yogā dhāppaccayanta(mpi tabbisayoyeveti) [cettha (potthake](pakāravācakaliṅgasaṅkhyāhi yogā) aliṅgamasaṅkhyañca [dhāppaccayantamaliṅgamasaṅkhyañca-iti kāsikāvuttipañjakāyaṃ] na siyā, evañca satyabyayattamabhimatantassa na siyā, tañciṭṭhaṃ, kiriyāvisaye tu tasmiṃ gayhamāne ekadhābhuñjati dvidhābhuñjati dvidhāgacchaticcādo bhojana gamanādikiriyāya sabbathā liṅgasaṅkhyāhi yogābhāvā yathāvutta doso na siyāti pāṇinīyavuttikārena jayādiccena kiriyā visayoyevettha pakāro gahito. Tampati āha- ‘dabbe’ccādi. Kasmā panevamāhāti āha- ‘navadhādabba’miccādi. ‘‘Navadhā dabbaṃ, bahudhā guṇo’’ti vesesikānaṃ saṅketo.
Tattha puthabyāpotejovāyvākāsakāladisāttamanānīti nava dabbāni. Rūpa rasa gandha phassa saṅkhyāparimāṇa puthuttasaṃyogavibhāga parattāparattabuddhisukhadukkhecchādosapayatanā ca guṇā, casaddena gurutta davattasinehasaṅkhāradhammādhammasaddā ceti catubbīsati bahudhā guṇo. Atrāpi yathāvuttakāsikāvuttiyā pañcikākārena jinindabuddhinā navadhā dabbaṃ bahudhā guṇotyatrāpi ‘‘kiriyājjhāharitabbā navadhā dabbaṃ bahudhā guṇo upadisīyati viññāyati byākhyāyate vijjatevā’’ti kiriyāvisayoyeva pakāro paṭipādito, payogadassanato byavacchejjabhāvā sabbattha kiriyeveti visesanopādānamayuttanti sambandho.
Navadhā dabbaṃ bahudhā guṇoti payogadassanato dabbaguṇavisayānampakārānaṃ gayhupagattā byavacchedayitabbānaṃ dabbaguṇavisayānampakārānaṃ bhāvā sabbasmiṃ dabbaguṇavisaye jinindabuddhinā vuttanayena kiriyā atthevāti kiriyāvisayova pakāro gayhatīti vuttikāra pañjikākārānaṃ visesanopādānamayuttanti attho.
Tatoyevāti yato visesanopādānamayuttaṃ tatoyeva dvīhiccādikamāheti attho. Ayametthādhippāyo ‘‘dvidhā karotīti kiriyāpayogepi pakāro dabbaguṇavisayo… dabbavisayassa guṇavisayassa vā dvidhābhāvassa karīyamānattā, natu kiriyāvisayo… dvidhābhāvassa karaṇakiriyāvisayassettha vattumanicchitattā. Tatoyeva kiriyāpakāropādāne [pakārotisayane (potthake)] atra dhāppaccayantappayogo na siyāti viññāpetuṃ ‘dvīhi’ccādikamāhe’’ti tenāha‘atre’ccādi.
Dabbaguṇavisaye pakāre gayhamāne yoyaṃ doso sambhāvito parehi, taṃ dāni nirākattumāha ‘satipice’ccādi. Sabhāvato aliṅgamasaṅkhyañcāti sambandho, saṅkhyantarāpādane gamyamāne dhāppaccayo vihito pāṇiniyehi, tadāha- ‘dabbasse’ccādi saṅkhyāntarāpādanepīti pubbaṃ yā vavatthitā saṅkhyā, tato- ññaṃ saṅkhyāntaraṃ tassāpādanaṃ karaṇaṃ saṅkhyantarāpādanaṃ, tasmimpīti attho.
113. Tabba
So pakāro assāti tabbā, tasaddena pakārassa parāmaṭṭhattā tabbatītettha pakāravatīti attho vuttoti āha- ‘tasaddene’ccādi. Pakāravatīti pakāravati atthe. Muduppakāravā mudujātiyo.
115. Kati
Kiṃ saṅkhyānamparimāṇamesanti atthe ‘‘kimhā rati rīvarīvataka rittakā’’ti (4-44) suttena ratippaccayaṃ vidhāya katīti siddhattā vuttaṃ- ‘saṅkhyāparimāṇavisaye sādhitattā’ti, kati ca so saṅkhyā parimāṇavisayattā saṅkhyā ceti katisaṅkhyā, tāya.
116. Bahu
Paccāsattīti sambandhimhi ekamhi dassite dviṭṭhattā sambandhassa paro sambandhī viññāyamāno parova viññāyati yuttitoti ‘sambandhatovā’ti vuttaṃ.
117. Sakiṃ
Nipātanassāti sakinti nipātanassa.
118. So
Khaṇḍaṃ khaṇḍaṃ khaṇḍaso, puthu pakāro puthuso.
119. Abhū
Nanu ca abhavanannāma sabbathā anuppattiyā vā avatthantarena vā, tathā satyabhūtasaddo-nuppannamattavacanopīti kathamabhūtasaddo-vatthantare nābhūte vuttoccāha- ‘abhūtassi’ccādi. Kathamavatthāva tasaddena parāmasīyatīti ce abhūtasaddo yadyanuppannavācī siyā, tadā tasaddappa yogoyeva na siyā… tasaddenābhūtasseva gahaṇato, abhūtabhāveccādinā suttitaṃ siyā, tena tasaddappayogasāmatthiyā avatthāva tasaddena parāmasīyati, tapparāmaṭṭhañcāvatthantaramabhūta saddo apekkhate, tenāha- ‘tabbhāvetivacanā’iccādi. Bhavanaṃ bhāvo tāya avatthantare bhāvo tabbhāvo tasmiṃ. Tenāha ‘abhūtasse’ccādi. Bhāveti visayasattamī, saṃsattamī vāti āha- ‘visaye gammamāne vā’ti. Kuṇḍalattenāti kuṇḍalasabhāvena.
120. Dissa
Dissantīti vutte payoge dissantīti ayamattho viññāyatīti āha ‘disi’ccādi, idaṃ suttaṃ vijjhaṅga paribhāsā bhavatīti seso. ‘‘Ṇovā-pacce’’tiādinā (4-1) suttena vuttesvanekavidhesu atthesu pari samantato bhāsatīti paribhāsā, vidhino paccayassa aṅgabhūtā paribhāsā vijjhaṅgaparibhāsā. Vidhiyevāti suttamidanti sambandho. Vakkhamānasuttadvayanti ‘‘aññasmiṃ sakatthe’’ti suttadvayaṃ.
125. Saṃyo
Antarasaddo-nekatthopīhāntarāḷavācī majjhavācī gayhati, na vijjatentaramesanti antarāḷamattapaṭisedhepayojanaṃ natthīti katvāntarā ḷaṭṭhassābhāvāntarāḷaṃ natthītyupacarīyati, evañhi loke payujjate ‘anantarā ime gāmā anantarā ime pāsādā’ti antarāḷagatassa ññassa gāmassaññassa pāsādassa vābhāvā tathā byapadisīyate, tathevamihāpyantarāḷagatassaññassa byañjanassābhāvā anantarā ityuccante, athavāntarasaddo byavadhānavācī byavadhānābhāvato-nantarā iti vuccante. Antaraṃ karotīti vā khādiippaccayaṃ [ṇippaccayaṃ (potthake)] vidhāya antarāyati byavadhānaṃ karotīti kattari appaccayaṃ vidhāya antaro byavadhāyako natthetesanti anantarā. Yathā ‘rukkhā vanante’ttha rukkhā samuditāvekavanabyapadesaṃ labhante, tathātrāpi byañjanā samuditāvete saṃyogabyapadesagocarattaṃ paṭipajjante.
Saṃyogoti hi samudāyappadhāno niddeso byañjanātyavayavappadhāno, tasmā byañjanāti bahuvacanena saṃyogoti ekavacananiddeso ghaṭate, nanu ca vaṇṇānamuccāritappadhaṃsittā yogapajjamaṭṭhitamānānaṃ na sambhavati samudāyattanti samudāyattamayuttanti nāyuttaṃ, tathāhi uttaruttaraggāhini buddhi pubbaparībhūte byañjanāvayave samudāyarūpena saṅkappentī samudāyavohārampavattayīti.
Ṇānubandheti ditisaddassa saṃyogāvisayattā deccoti ‘sarānamādissā’ti visayo, uḷumpasaddassa saṃyogavisayattā oḷumpikoti etassa visayoti tattha rāghavo venateyyo meniko decco dosaggānti rūpāni. Idha tu oḷumpiko koṇḍaññoti yujjanti. Teneva ca tattha pañcikā ettha, ettha ca pañcikā tattha upanetabbāti.
127. Kosa
Kosajjanti ettha tassa jattañca nipātanā, ajjavanti etthha ‘‘uvaṇṇassā vava sare’’ti (4-129).
135. Jovu
Yakārassa dvitte jeyyo.
137. Kaṇa
Atisayena appo, atisayena yuvāti viggaho.
139. Ḍesa
Satissāti vutte satisaddo viññāyati satyantepi visesanattena vattumicchitesatyanto kathaṃ viññāyaticcāsaṅkiya ‘‘saṅkhyāya saccutīsāse’’ccādinā (4-50) satyantādīhi ḍo vihito, tasmiñca ḍetinimittenopādinne tadupādānasāmatthiyāsatyantova viññāyatīti dassetumāha- ‘ḍeti nimittopādānā’tiādi.
142. Adhā
Dhātuto añño saddo adhātu tassa. Pañcikāyampana pakatipi saddoyevāti dhātutoiccādinā adhātusaddassa atthamattaṃ vuttaṃ.
Tassāti adhātuppakatiyā, adhātusaddassāti vuttaṃ hoti. Tenacāti kakārena ca, tasmāti tena kāraṇena. Pubbaggahaṇamantarenātipāṇininā ikārādesavidhāyake imasmiṃyeva suttekakārato pubbassa ikārādesavidhānatthaṃ pubbaggahaṇaṃ kataṃ, taṃ pubbassātivacanaṃ vināti attho. Sacetiādinā kathayatīti sambandho. ‘‘Byañjane dīgharassā’’ti (1-33) rasso vutto, assāti jātiniddese tu ākārassacikāro bhavatyeva, siyā etanti bahuparibbājakāti etaṃ rūpaṃ hoti. Syādyatra byavahito… kakārato pubbe syādi, na syādi kakārā paroti.
Nanu ca asyāditoti ettha pasajjappaṭisedho naña kasmā gahito, na pariyudosoti āsaṅkiya pariyudāsesmiṃ gahite sati dosaṃ vattumārabhate ‘pariyudāse’iccādinā. Syāditoti syādyantato paribbājakasaddato. Paribbājakasaddohi syādyanto vākye syādyantattā, teneva vakkhati- ‘paribbājakasaddato ettha syādyuppattī’ti. Asyādismā paroti katvā bahuparibbājakasaddato na syādyuppattīti sambandho.
Tatocāti bahuparibbājakasaddato ca. Pasajjappaṭisedhena nañasaddena aññapadatthasamāsepi siyāva dosoti dassento āha- ‘avijjamānosyādi’ccādi.
Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ
Catutthakaṇḍavaṇṇanā niṭṭhitā.
from Theravada - Dhamma Bậc Giác Ngộ Chỉ Dạy Được Các Bậc Trưởng Lão Gìn Giữ & Lưu Truyền - Feed https://theravada.vn/catutthaka%e1%b9%87%e1%b8%8da/
0 notes
lethiphuonganh · 4 years
Text
5. Vīthimuttaparicchedavaṇṇanā
5. Vīthimuttaparicchedavaṇṇanā
1. Ettāvatā vīthisaṅgahaṃ dassetvā idāni vīthimuttasaṅgahaṃ dassetumārabhanto āha ‘‘vīthicittavaseneva’’ntyādi. Evaṃ yathāvuttanayena vīthicittavasena pavattiyaṃ paṭisandhito aparabhāge cutipariyosānaṃ pavattisaṅgaho nāma saṅgaho udīrito, idāni tadanantaraṃ sandhiyaṃpaṭisandhikāle, tadāsannatāya taṃgahaṇeneva gahitacutikāle ca pavattisaṅgaho vuccatīti yojanā.
Bhūmicatukkavaṇṇanā
3. Puññasammatā ayā yebhuyyena apagatoti apāyo, soyeva bhūmi bhavanti ettha sattāti apāyabhūmi. Anekavidhasampattiadhiṭṭhānatāya sobhanā gantabbato upapajjitabbato gatīti sugati, kāmataṇhāsahacaritā sugati kāmasugati, sāyeva bhūmīti kāmasugatibhūmi. Evaṃ sesesupi.
4. Ayato sukhato niggatoti nirayo. Tiro añcitāti tiracchānā, tesaṃ yoni tiracchānayoni. Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato khandhānaṃ pavattiviseso. Pakaṭṭhena sukhato itā gatāti petā, nijjhāmataṇhikādibhedānaṃ petānaṃ visayo pettivisayo. Ettha pana tiracchānayonipettivisayaggahaṇena khandhānaṃyeva gahaṇaṃ tesaṃ tādisassa paricchinnokāsassa abhāvato. Yattha vā te araññapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Na suranti issariyakīḷādīhi na dibbantīti asurā,petāsurā. Itare pana na surā surappaṭipakkhāti asurā, idha ca petāsurānameva gahaṇaṃ itaresaṃ tāvatiṃsesu gahaṇassa icchitattā. Tathā hi vuttaṃ ācariyena –
‘‘Tāvatiṃsesu devesu, vepacittāsurā gatā’’ti; (Nāma. pari. 438);
5. Satisūrabhāvabrahmacariyayogyatādiguṇehi ukkaṭṭhamanatāya mano ussannaṃ etesanti manussā. Tathā hi paramasatinepakkādippattā buddhādayopi manussabhūtāyeva. Jambudīpavāsino cettha nippariyāyato manussā. Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi ‘‘manussā’’ti vuccanti. Lokiyā pana ‘‘manuno ādikhattiyassa apaccaṃ puttāti manussā’’ti vadanti. Manussānaṃ nivāsabhūtā bhūmi idha manussā. Evaṃ sesesupi.
Catūsu mahārājesu bhatti etesaṃ, catunnaṃ vā mahārājānaṃ nivāsaṭṭhānabhūte cātumahārāje bhavāti cātumahārājikā. Māghena māṇavena saddhiṃ tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃnivāso etesanti tāvatiṃsāti vadanti. Yasmā pana ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 3.81) vacanato sesacakkavāḷesupi chakāmāvacaradevalokā atthi, tasmā nāmamattameva etaṃ tassa devalokassāti gahetabbaṃ. Dukkhato yātā apayātāti yāmā. Attano sirisampattiyā tusaṃ pītiṃ itā gatāti tusitā. Nimmāne rati etesanti nimmānaratino. Paranimmitesu bhogesu attano vasaṃ vattentīti paranimmitavasavattino.
7. Mahābrahmānaṃ paricārikattā tesaṃ parisati bhavāti brahmapārisajjā. Tesaṃ purohitaṭṭhāne ṭhitattā brahmapurohitā. Tehi tehi jhānādīhi guṇavisesehi brūhitā parivuddhāti brahmāno, vaṇṇavantatāya ceva dīghāyukatādīhi ca brahmapārisajjādīhi mahantā brahmānoti mahābrahmāno. Tayopete paṇītaratanapabhāvabhāsitasamānatalavāsino.
8. Uparimehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Valāhakato vijju viya ito cito ca ābhā sarati nissarati etesaṃ sappītikajjhānanibbattakkhandhasantānattāti ābhassarā. Daṇḍadīpikāya vā acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati nissaratīti ābhassarā. Yathāvuttāya vā pabhāya ābhāsanasīlāti ābhassarā. Etepi tayo paṇītaratanapabhāvabhāsitekatalavāsino.
9. Subhāti ekagghanā acalā sarīrābhā vuccati, sā uparibrahmehi parittā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Pabhāsamudayasaṅkhātehi subhehi kiṇṇā ākiṇṇāti subhakiṇhā. ‘‘Subhākiṇṇā’’ti ca vattabbe ā-saddassa rassattaṃ, antimaṇa-kārassa ca ha-kāraṃ katvā ‘‘subhakiṇhā’’ti vuttaṃ. Etepi paṇītaratanapabhāvabhāsitekatalavāsino.
10. Jhānappabhāvanibbattaṃ vipulaṃ phalametesanti vehapphalā. Saññāvirāgabhāvanānibbattarūpasantatimattattā natthi saññā, taṃmukhena vuttāvasesā arūpakkhandhā ca etesanti asaññā. Teyeva sattāti asaññasattā. Etepi paṇītaratanapabhāvabhāsitekatalavāsino. Suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā. Anunayapaṭighābhāvato vā suddho āvāso etesanti suddhāvāsā, tesaṃ nivāsabhūmipi suddhāvāsā.
11. Imesu pana paṭhamatalavāsino appakena kālena attano ṭhānaṃ na vijahantīti avihā. Dutiyatalavāsino na kenaci tappantīti atappā. Tatiyatalavāsino paramasundararūpattā sukhena dissantīti sudassā. Catutthatalavāsino suparisuddhadassanattā sukhena passantīti sudassino. Pañcamatalavāsino pana ukkaṭṭhasampattikattā natthi etesaṃ kaniṭṭhabhāvoti akaniṭṭhā.
12. Ākāsānañcāyatane pavattā paṭhamāruppavipākabhūtacatukkhandhā eva, tehi paricchinnaokāso vā ākāsānañcāyatanabhūmi. Evaṃ sesesupi.
13. Puthujjanā, sotāpannā ca sakadāgāmino cāpi puggalā suddhāvāsesu sabbathā na labbhantīti sambandho. Puthujjanādīnañca paṭikkhepena anāgāmiarahantānameva tattha lābho vutto hoti.
14.Sesaṭṭhānesūti suddhāvāsaapāyaasaññivajjitesu sesaṭṭhānesu ariyā, anariyāpi ca labbhanti.
Bhūmicatukkavaṇṇanā niṭṭhitā.
Paṭisandhicatukkavaṇṇanā
16.Okkantikkhaṇeti paṭisandhikkhaṇe.
17. Jātiyā andho jaccandho. Kiñcāpi jātikkhaṇe aṇḍajajalābujā sabbepi acakkhukāva . Tathāpi cakkhādiuppajjanārahakālepi cakkhuppattivibandhakakammappaṭibāhitasāmatthiyena dinnapaṭisandhinā, itarenapi vā kammena anuppādetabbacakkhuko satto jaccandho nāma. Apare pana ‘‘jaccandhoti pasūtiyaṃyeva andho, mātukucchiyaṃ andho hutvā nikkhantoti attho, tena duhetukatihetukānaṃ mātukucchiyaṃ cakkhussa avipajjanaṃ siddha’’nti vadanti. Jaccandhādīnanti ettha ādiggahaṇena jaccabadhirajaccamūgajaccajaḷajaccummattakapaṇḍakaubhatobyañjanakanapuṃsakamammādīnaṃ saṅgaho. Apare pana ‘‘ekacce ahetukapaṭisandhikā avikalindriyā hutvā thokaṃ vicāraṇapakatikā honti, tādisānampi ādisaddena saṅgaho’’ti vadanti. Bhummadeve sitā nissitā taggatikattāti bhummassitā. Sukhasamussayato vinipātāti vinipātikā.
18.Sabbatthāpi kāmasugatiyanti devamanussavasena sattavidhāyapi kāmasugatiyaṃ.
21.Tesūti yathāvuttapaṭisandhiyuttesu puggalesu, apāyādīsu vā. Āyuppamāṇagaṇanāya niyamo natthi kesañci cirāyukattā, kesañci ciratarāyukattā ca. Tathācāhu –
‘‘Āpāyikamanussāyu-
Paricchedo na vijjati;
Tathā hi kālo mandhātā,
Yakkhā keci cirāyuno’’ti. –
Apāyesu hi kammameva pamāṇaṃ, tattha nibbattānaṃ yāva kammaṃ nakhīyati. Tāva cavanābhāvato, tathā bhummadevānaṃ. Tesupi hi nibbattā keci sattāhādikālaṃ tiṭṭhanti, keci kappamattampi, tathā manussānampi kadāci tesampi asaṅkhyeyyāyukattā kadāci dasavassāyukattā. ‘‘Yo ciraṃ jīvati, so vassasataṃ jīvati, appaṃ vā bhiyyo (dī. ni. 2.7; saṃ. ni. 1.145; a. ni. 7.74), dutiyaṃ vassasataṃ na pāpuṇātī’’ti idaṃ pana ajjatanakālike sandhāya vuttaṃ.
22.Dibbāni pañcavassasatānīti manussānaṃ paññāsa vassāni ekadinaṃ, tadanurūpato māsasaṃvacchare paricchinditvā dibbappamāṇāni pañcavassasatāni āyuppamāṇaṃ hoti. Vuttampi cetaṃ –
‘‘Yāni paññāsa vassāni, manussānaṃ dino tahiṃ;
Tiṃsarattidivo māso, māsā dvādasa saṃvaccharaṃ;
Tena saṃvaccharenāyu, dibbaṃ pañcasataṃ mata’’nti.
Manussagaṇanāyāti manussānaṃ saṃvaccharagaṇanāya. Tato catugguṇanti cātumahārājikānaṃ paññāsamānussakavassaparimitaṃ divasaṃ, dibbāni ca pañcavassasatāni diguṇaṃ katvā dibbavassasahassāni tāvatiṃsānaṃ sambhavatīti evaṃ divasasaṃvaccharadiguṇavasena catugguṇaṃ, taṃ pana dibbagaṇanāya vassasahassaṃ, manussagaṇanāya saṭṭhivassasatasahassādhikatikoṭippamāṇaṃ hoti. Tato catugguṇaṃ yāmānanti tāvatiṃsānamāyuppamāṇato vuttanayena catugguṇaṃ, dibbagaṇanāya dvisahassaṃ, manussagaṇanāya cattālīsavassasatasahassādhikā cuddasa vassakoṭiyo honti. Tato catugguṇaṃ tusitānanti dibbāni cattāri vassasahassāni, manussagaṇanāya saṭṭhivassasatasahassādhikā sattapaññāsa vassakoṭiyo. Tato catugguṇaṃ nimmānaratīnanti dibbāni aṭṭhavassasahassāni, manussagaṇanāya dve vassakoṭisatāni cattālīsavassasatasahassādhikā tiṃsa vassakoṭiyo ca. Tato catugguṇaṃ paranimmitavasavattīnanti dibbāni soḷasa vassasahassāni.
23. Manussagaṇanaṃ pana sayameva dassento āha ‘‘navasatañcā’’tyādi. Vassānaṃ sambandhi navasataṃ ekavīsa koṭiyo, tathā saṭṭhi ca vassasatasahassāni vasavattīsu āyuppamāṇanti sambandho.
25.Dutiyajjhānabhūmiyanti catukkanayavasena vuttaṃ. Tato paraṃ pavattiyaṃ, cavanakāle ca tathārūpameva bhavaṅgacutivasena pavattitvā nirujjhatīti yojanā.
29.Tesūti tāhi gahitapaṭisandhikesu brahmesu. Kappassāti asaṅkhyeyyakappassa. Na hi brahmapārisajjādīnaṃ tiṇṇaṃ mahākappavasena āyuparicchedo sambhavati ekakappepi tesaṃ avināsābhāvena paripuṇṇakappe asambhavato. Tathā hesa (visuddhi. 2.409) loko sattavāresu agginā vinassati, aṭṭhame vāre udakena, puna sattavāresu agginā, aṭṭhame vāre udakenāti evaṃ aṭṭhasu aṭṭhakesu paripuṇṇesu pacchime vāre vātena vinassati. Tattha paṭhamajjhānatalaṃ upādāya agginā, dutiyatatiyajjhānatalaṃ upādāya udakena, catutthajjhānatalaṃ upādāya vātena vinassati. Vuttampi cetaṃ –
‘‘Satta sattagginā vārā, aṭṭhame aṭṭhame dakā;
Catusaṭṭhi yadā puṇṇā, eko vāyuvaro siyā.
‘‘Agginābhassarā heṭṭhā, āpena subhakiṇhato;
Vehapphalato vātena, evaṃ loko vinassatī’’ti. –
Tasmā tiṇṇampi paṭhamajjhānatalānaṃ ekakappepi avināsābhāvato sakalakappe tesaṃ sambhavo natthīti asaṅkhyeyyakappavasena tesaṃ āyuparicchedo daṭṭhabbo. Dutiyajjhānāditalato paṭṭhāya pana paripuṇṇassa mahākappassa vasena, na asaṅkhyeyyakappavasena. Asaṅkhyeyyakappoti ca yojanāyāmavitthārato setasāsaparāsito vassasatavassasataccayena ekekabījassa haraṇena sāsaparāsino parikkhayepi akkhayasabhāvassa mahākappassa catutthabhāgo. So pana sattharogadubbhikkhānaṃ aññatarasaṃvaṭṭena bahūsu vināsamupagatesu avasiṭṭhasattasantānappavattakusalakammānubhāvena dasavassato paṭṭhāya anukkamena asaṅkhyeyyāyukappamāṇesu sattesu puna asaddhammasamādānavasena kamena parihāyitvā dasavassāyukesu jātesu rogādīnaṃ aññatarasaṃvaṭṭena sattānaṃ vināsappattiyāva ‘‘ayameko antarakappo’’ti evaṃ paricchinnassa antarakappassa vasena catusaṭṭhiantarakappappamāṇo hoti, ‘‘vīsatiantarakappappamāṇo’’ti ca vadanti.
45. Ākāsānañcāyatanaṃ upagacchantīti ākāsānañcāyatanūpagā.
49.Ekamevāti bhūmito, jātito, sampayuttadhammato, saṅkhārato ca samānameva. Ekajātiyanti ekasmiṃ bhave.
Paṭisandhicatukkavaṇṇanā niṭṭhitā.
Kammacatukkavaṇṇanā
50. Idāni kammacatukkaṃ catūhākārehi dassetuṃ ‘‘janaka’’ntyādi āraddhaṃ, janayatīti janakaṃ. Upatthambhetīti upatthambhakaṃ. Upagantvā pīḷetīti upapīḷakaṃ. Upagantvā ghātetīti upaghātakaṃ.
Tattha paṭisandhipavattīsu vipākakaṭattārūpānaṃ nibbattakā kusalākusalacetanā janakaṃ nāma. Sayaṃ vipākaṃ nibbattetuṃ asakkontampi kammantarassa cirataravipākanibbattane paccayabhūtaṃ, vipākasseva vā sukhadukkhabhūtassa vicchedapaccayānuppattiyā, upabrūhanapaccayuppattiyā ca janakasāmatthiyānurūpaṃ ciratarappavattipaccayabhūtaṃ kusalākusalakammaṃ upatthambhakaṃ nāma. Kammantarajanitavipākassa byādhidhātusamatādinimittavibādhanena ciratarappavattivinibandhakaṃ yaṃ kiñci kammaṃ upapīḷakaṃ nāma. Dubbalassa pana kammassa janakasāmatthiyaṃ upahacca vicchedakapaccayuppādanena tassa vipākaṃ paṭibāhitvā sayaṃ vipākanibbattakakammaṃ upaghātakaṃ nāma.
Janakopaghātakānañhi ayaṃ viseso – janakaṃ kammantarassa vipākaṃ anupacchinditvāva vipākaṃ janeti, upaghātakaṃ upacchedanapubbakanti idaṃ tāva aṭṭhakathāsu (visuddhi. 2.687; a. ni. aṭṭha. 2.3.34) sanniṭṭhānaṃ. Apare pana ācariyā ‘‘upapīḷakakammaṃ bahvābādhatādipaccayopasaṃhārena kammantarassa vipākaṃ antarantarā vibādhati. Upaghātakaṃ pana taṃ sabbaso upacchinditvā aññassa okāsaṃ deti, na pana sayaṃ vipākanibbattakaṃ. Evañhi janakato imassa viseso supākaṭo’’ti vadanti. Kiccavasenāti jananaupatthambhanaupapīḷanaupacchedanakiccavasena.
51.Garukanti mahāsāvajjaṃ, mahānubhāvañca aññena kammena paṭibāhituṃ asakkuṇeyyakammaṃ. Āsannanti maraṇakāle anussaritaṃ, tadā katañca. Āciṇṇanti abhiṇhaso kataṃ , ekavāraṃ katvāpi vā abhiṇhaso samāsevitaṃ. Kaṭattākammanti garukādibhāvaṃ asampattaṃ katamattatoyeva kammanti vattabbakammaṃ.
Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ akusalapakkhe mātughātakādikammaṃ , kusalapakkhe mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati satipi āsannādikamme parittaṃ udakaṃ ottharitvā gacchanto mahogho viya. Tathā hi taṃ ‘‘garuka’’nti vuccati. Tasmiṃ asati dūrāsannesu yaṃ āsannaṃ maraṇakāle anussaritaṃ, tadeva paṭhamaṃ vipaccati, āsannakāle kate vattabbameva natthi. Tasmimpi asati āciṇṇānāciṇṇesu ca yaṃ āciṇṇaṃ susīlyaṃ vā, dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Kaṭattākammaṃ pana laddhāsevanaṃ purimānaṃ abhāvena paṭisandhiṃ ākaḍḍhatīti garukaṃ sabbapaṭhamaṃ vipaccati. Garuke asati āsannaṃ, tasmimpi asati āciṇṇaṃ, tasmimpi asati kaṭattākammaṃ. Tenāha ‘‘pākadānapariyāyenā’’ti, vipākadānānukkamenātyattho. Abhidhammāvatārādīsu pana āsannato āciṇṇaṃ paṭhamaṃ vipaccantaṃ katvā vuttaṃ. Yathā pana gogaṇaparipuṇṇassa vajassa dvāre vivaṭe aparabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti, antamaso dubbalajaraggavopi, soyeva paṭhamataraṃ nikkhamati, evaṃ garukato aññesu kusalākusalesu santesupi maraṇakālassa āsannattā āsannameva paṭhamaṃ vipākaṃ detīti idha taṃ paṭhamaṃ vuttaṃ.
52. Diṭṭhadhammo paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaṃ vipākānubhavanavasenāti diṭṭhadhammavedanīyaṃ. Diṭṭhadhammato anantaraṃ upapajjitvā veditabbaṃ upapajjavedanīyaṃ. Apare apare diṭṭhadhammato aññasmiṃ yattha katthaci attabhāve veditabbaṃ kammaṃ aparāpariyavedanīyaṃ. Ahosi eva kammaṃ , na tassa vipāko ahosi, atthi, bhavissati cāti evaṃ vattabbakammaṃ ahosikammaṃ.
Tattha paṭipakkhehi anabhibhūtatāya, paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā tasmiṃyeva attabhāve phaladāyinī paṭhamajavanacetanā diṭṭhadhammavedanīyaṃ nāma. Sā hi vuttappakārena balavajanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā, āsevanālābhena appavipākatāya ca itaradvayaṃ viya pavattasantānuparamāpekkhaṃ, okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ ahetukaphalaṃ deti. Atthasādhikā pana sattamajavanacetanā sanniṭṭhāpakacetanābhūtā vuttanayena paṭiladdhavisesā anantarattabhāve vipākadāyinī upapajjavedanīyaṃ nāma. Sā ca paṭisandhiṃ datvāva pavattivipākaṃ deti. Paṭisandhiyā pana adinnāya pavattivipākaṃ detīti natthi. Cuti anantarañhi upapajjavedanīyassa okāso. Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ detīti ācariyā. Yathāvuttakaāraṇavirahato diṭṭhadhammavedanīyādibhāvaṃ asampattā ādipariyosānacetanānaṃ majjhe pavattā pañca cetanā vipākadānasabhāvassa anupacchinnattā yadā kadāci okāsalābhe sati paṭisandhipavattīsu vipākaṃ abhinipphādentī aparāpariyavedaniyaṃ nāma. Sakasakakālātītaṃ pana purimakammadvayaṃ, tatiyampi ca saṃsārappavattiyā vocchinnāya ahosikammaṃ nāma.
Pākakālavasenāti paccuppanne, tadanantare, yadā kadācīti evaṃ purimānaṃ tiṇṇaṃ yathāparicchinnakālavasena, itarassa taṃkālābhāvavasena ca. Ahosikammassa hi kālātikkamatova taṃ vohāro.
53.Pākaṭhānavasenāti paṭisandhiyā vipaccanabhūmivasena.
54. Idāni akusalādikammānaṃ kāyakammadvārādivasena pavattiṃ, taṃniddesamukhena ca tesaṃ pāṇātipātādivasena dasavidhādibhedañca dassetuṃ ‘‘tattha akusala’’ntyādi āraddhaṃ. Kāyadvāre pavattaṃ kammaṃ kāyakammaṃ. Evaṃ vacīkammādīni.
55. Pāṇassa saṇikaṃ patituṃ adatvā atīva pātanaṃ pāṇātipāto. Kāyavācāhi adinnassa ādānaṃ adinnādānaṃ. Methunavītikkamasaṅkhātesu kāmesu micchā caraṇaṃ kāmesu micchācāro.
Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pāṇe pāṇasaññino jīvitindriyupacchedakappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Parabhaṇḍe tathāsaññino tadādāyakappayogasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Asaddhammasevanavasena kāyadvārappavattā agantabbaṭṭhānavītikkamacetanā kāmesumicchācāro nāma. Surāpānampi ettheva saṅgayhatīti vadanti rasasaṅkhātesu kāmesu micchācārabhāvato. Kāyaviññattisaṅkhāte kāyadvāreti kāyena adhippāyaviññāpanato, sayañca kāyena viññeyyattā kāyaviññattisaṅkhāte abhikkamādijanakacittajavāyodhātvādhikakalāpassa vikārabhūte santhambhanādīnaṃ sahakārīkāraṇabhūte copanakāyabhāvato, kammānaṃ pavattimukhabhāvato ca kāyadvārasaṅkhāte kammadvāre.
Kiñcāpi hi taṃtaṃkammasahagatacittuppādeneva sā viññatti janīyati. Tathāpi tassā tathā pavattamānāya taṃsamuṭṭhāpakakammassa kāyakammādivohāro hotīti sā tasseva pavattimukhabhāvena vattuṃ labbhati. ‘‘Kāyadvāre vuttito’’ti ettakeyeva vutte ‘‘yadi evaṃ kammadvāravavatthānaṃ na siyā. Kāyadvāre hi pavattaṃ ‘kāyakamma’nti vuccati, kāyakammassa ca pavattimukhabhūtaṃ ‘kāyadvāra’nti. Pāṇātipātādikaṃ pana vācāya āṇāpentassa kāyakammaṃ vacīdvārepi pavattatīti dvārena kammavavatthānaṃ na siyā, tathā musāvādādiṃ kāyavikārena karontassa vacīkammaṃ kāyadvārepi pavattatīti kammena dvāravavatthānampi na siyā’’ti ayaṃ codanā paccupaṭṭheyyāti bāhullavuttiyā vavatthānaṃ dassetuṃ ‘‘bāhullavuttito’’ti vuttaṃ. Kāyakammañhi kāyadvāreyeva bahulaṃ pavattati, appaṃ vacīdvāre, tasmā kāyadvāreyeva bahulaṃ pavattanato kāyakammabhāvo siddho vanacarakādīnaṃ vanacarakādibhāvo viya. Tathā kāyakammameva yebhuyyena kāyadvāre pavattati, na itarāni, tasmā kāyakammassa yebhuyyena ettheva pavattanato kāyakammadvārabhāvo siddho brāhmaṇagāmādīnaṃ brāhmaṇagāmādibhāvo viyāti natthi kammadvāravavatthāne koci vibandhoti ayametthādhippāyo.
56. Musāti abhūtaṃ vatthu, taṃ tacchato vadanti etenāti musāvādo. Pisati sāmaggiṃ sañcuṇṇeti vikkhipati, piyabhāvaṃ suññaṃ karotīti vā pisuṇā. Attānampi parampi pharusaṃ karoti, kakaco viya kharasamphassāti vā pharusā. Saṃ sukhaṃ, hitañca phalati visarati vināsetīti samphaṃ, attano, paresañca anupakāraṃ yaṃ kiñci, taṃ palapati etenāti samphappalāpo.
Tattha abhūtaṃ vatthuṃ bhūtato paraṃ viññāpetukāmassa tathā viññāpanappayogasamuṭṭhāpikā cetanā musāvādo. So parassa atthabhedakarova kammapatho hoti, itaro kammameva. Paresaṃ bhedakāmatāya, attappiyakāmatāya vā parabhedakaravacīpayogasamuṭṭhāpikā saṃkiliṭṭhacetanā pisuṇavācā, sāpi dvīsu bhinnesuyeva kammapatho. Parassa mammacchedakaravacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Na hi cittasaṇhatāya sati pharusavācā nāma hoti. Sītāharaṇādianatthaviññāpanappayogasamuṭṭhāpikā saṃkiliṭṭhacetanā samphappalāpo, so pana parehi tasmiṃ anatthe gahiteyeva kammapatho. Vacīviññattisaṅkhāte vacīdvāreti vācāya adhippāyaṃ viññāpeti, sayañca vācāya viññāyatīti vacīviññattisaṅkhāte vacībhedakarappayogasamuṭṭhāpakacittasamuṭṭhānapathavīdhātvādhikakalāpassa vikārabhūte copanavācābhāvato, kammānaṃ pavattimukhabhāvato ca vacīdvārasaṅkhāte kammadvāre. Bāhullavuttitoti idaṃ vuttanayameva.
57. Parasampattiṃ abhimukhaṃ jhāyati lobhavasena cintetīti abhijjhā. Byāpajjati hitasukhaṃ etenāti byāpādo. Micchā viparītato passatīti micchādiṭṭhi.
Tattha ‘‘aho vata idaṃ mama siyā’’ti evaṃ parabhaṇḍābhijjhāyanaṃ abhijjhā, sā parabhaṇḍassa attano nāmaneneva kammapatho hoti. ‘‘Aho vatāyaṃ satto vinasseyyā’’ti evaṃ manopadoso byāpādo. ‘‘Natthi dinna’’ntyādinā nayena viparītadassanaṃ micchādiṭṭhi. Ettha pana natthikaahetukaakiriyadiṭṭhīhiyeva kammapathabhedo. Imesaṃ pana aṅgādivavatthānavasena papañco tattha tattha (dī. ni. aṭṭha. 1.8; dha. sa. aṭṭha. 1 akusalakammapathakathā; pārā. aṭṭha. 2.172) āgatanayena daṭṭhabbo. Aññatrāpi viññattiyāti kāyavacīviññattiṃ vināpi, taṃ asamuṭṭhāpetvāpītyattho. Viññattisamuṭṭhāpakacittasampayuttā cettha abhijjhādayo cetanāpakkhikāva honti.
58.Dosamūlenajāyantīti sahajātādipaccayena dosasaṅkhātamūlena, dosamūlakacittena vā jāyanti, na lobhamūlādīhi. Hasamānāpi hi rājāno dosacitteneva pāṇavadhaṃ āṇāpenti, tathā pharusavācābyāpādesupi yathārahaṃ daṭṭhabbaṃ. Micchādassanassa abhinivisitabbavatthūsu lobhapubbaṅgamameva abhinivisanato āha ‘‘micchādiṭṭhi ca lobhamūlenā’’ti. Sesāni cattāripi dvīhi mūlehi sambhavantīti yo tāva abhimataṃ vatthuṃ, anabhimataṃ vā attabandhuparittāṇādippayojanaṃ sandhāya harati, tassa adinnādānaṃ lobhamūlena hoti. Veraniyyātanatthaṃ harantassa dosamūlena. Nītipāṭhakappamāṇato duṭṭhaniggahaṇatthaṃ parasantakaṃ harantānaṃ rājūnaṃ, brāhmaṇānañca ‘‘sabbamidaṃ brāhmaṇānaṃ rājūhi dinnaṃ, tesaṃ pana sabbadubbalabhāvena aññe paribhuñjanti, attasantakameva brāhmaṇā paribhuñjantī’’tyādīni vatvā sakasaññāya evaṃ yaṃ kiñci harantānaṃ, kammaphalasambandhāpavādīnañca mohamūlena. Evaṃ musāvādādīsupi yathārahaṃ yojetabbaṃ.
63. Chasu ārammaṇesu tividhakammavasena uppajjamānampetaṃ tividhaniyamena uppajjatīti āha ‘‘tathā dānasīlabhāvanāvasenā’’ti. Dasadhā niddisiyamānānaṃ hi dvinnaṃ, puna dvinnaṃ, tiṇṇañca yathākkamaṃ dānādīsu tīsveva saṅgaho. Kāraṇaṃ panettha parato vakkhāma. Chaḷārammaṇesu pana tividhakammadvāresu ca nesaṃ pavattiyojanā aṭṭhakathādīsu (dha. sa. aṭṭha. 156-159) āgatanayena gahetabbā.
65. Dīyati etenāti dānaṃ, pariccāgacetanā. Evaṃ sesesupi. Sīlatīti sīlaṃ, kāyavacīkammāni samādahati, sammā ṭhapetītyattho, sīlayati vā upadhāretīti sīlaṃ, upadhāraṇaṃ panettha kusalānaṃ adhiṭṭhānabhāvo. Tathā hi vuttaṃ ‘‘sīle patiṭṭhāyā’’tyādi (saṃ. ni. 1.23, 192). Bhāveti kusale dhamme āsevati vaḍḍheti etāyāti bhāvanā. Apacāyati pūjāvasena sāmīciṃ karoti etenāti apacāyanaṃ. Taṃtaṃkiccakaraṇe byāvaṭassa bhāvo veyyāvaccaṃ. Attano santāne nibbattā patti dīyati etenāti pattidānaṃ. Pattiṃ anumodati etāyāti pattānumodanā. Dhammaṃ suṇanti etenāti dhammassavanaṃ. Dhammaṃ desenti etāyāti dhammadesanā. Diṭṭhiyā ujukaraṇaṃ diṭṭhijukammaṃ.
Tattha sānusayasantānavato paresaṃ pūjānuggahakāmatāya attano vijjamānavatthupariccajanavasappavattacetanā dānaṃ nāma, dānavatthupariyesanavasena, dinnassa somanassacittena anussaraṇavasena ca pavattā pubbapacchābhāgacetanā ettheva samodhānaṃ gacchanti. Evaṃ sesesupi yathārahaṃ daṭṭhabbaṃ. Niccasīlādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa, paripūrentassa, asamādiyitvāpi sampattakāyavacīduccaritato viramantassa, pabbajantassa, upasampadamāḷake saṃvaraṃ samādiyantassa, catupārisuddhisīlaṃ paripūrentassa ca pavattacetanā sīlaṃ nāma. Cattālīsāya kammaṭṭhānesu, khandhādīsu ca bhūmīsu parikammasammasanavasappavattā appanaṃ appattā gotrabhupariyosānacetanā bhāvanā nāma, niravajjavijjādipariyāpuṇanacetanāpi ettheva samodhānaṃ gacchati.
Vayasā, guṇehi ca jeṭṭhānaṃ cīvarādīsu paccāsārahitena asaṃkiliṭṭhajjhāsayena paccuṭṭhānaāsanābhinīhārādividhinā bahumānakaraṇacetanā apacāyanaṃ nāma. Tesameva, gilānānañca yathāvuttajjhāsayena taṃtaṃkiccakaraṇacetanā veyyāvaccaṃ nāma. Attano santāne nibbattassa puññassa parehi sādhāraṇabhāvaṃ paccāsīsanacetanā pattidānaṃ nāma. Parehi dinnassa, adinnassapi vā puññassa maccheramalavinissaṭena cittena abbhānumodanacetanā pattānumodanā nāma . Evamimaṃ dhammaṃ sutvā tattha vuttanayena paṭipajjanto ‘‘lokiyalokuttaraguṇavisesassa bhāgī bhavissāmi, bahussuto vā hutvā paresaṃ dhammadesanādīhi anuggaṇhissāmī’’ti evaṃ attano, paresaṃ vā hitapharaṇavasappavattena asaṃkiliṭṭhajjhāsayena hitūpadesasavanacetanā dhammassavanaṃ nāma, niravajjavijjādisavanacetanāpi ettheva saṅgayhati. Lābhasakkārādinirapekkhatāya yoniso manasi karoto hitūpadesacetanā dhammadesanā nāma, niravajjavijjādiupadisanacetanāpi ettheva saṅgahaṃ gacchati. ‘‘Atthi dinna’’ntyādinayappavattasammādassanavasena diṭṭhiyā ujukaraṇaṃ diṭṭhijukammaṃ nāma.
Yadi evaṃ ñāṇavippayuttacittuppādassa diṭṭhijukammapuññakiriyabhāvo na labbhatīti? No na labbhati purimapacchimacetanānampi taṃtaṃpuññakiriyāsveva saṅgaṇhanato. Kiñcāpi hi ujukaraṇavelāyaṃ ñāṇasampayuttameva cittaṃ hoti, purimapacchābhāge pana ñāṇavippayuttampi sambhavatīti tassapi diṭṭhijukammabhāvo upapajjatīti alamatippapañcena.
Imesu pana dasasu pattidānānumodanā dāne saṅgahaṃ gacchanti taṃsabhāvattā. Dānampi hi issāmaccherānaṃ paṭipakkhaṃ, etepi. Tasmā samānappaṭipakkhatāya ekalakkhaṇattā te dānamayapuññakiriyavatthumhi saṅgayhanti. Apacāyanaveyyāvaccāsīlamayapuññeva saṅgayhanti cārittasīlabhāvato. Desanāsavanadiṭṭhijukā pana kusaladhammāsevanabhāvato bhāvanāmaye saṅgahaṃ gacchantīti (dī. ni. ṭī. 3.305) ācariyadhammapālattherena vuttaṃ. Apare pana ‘‘desento, suṇanto ca desanānusārena ñāṇaṃ pesetvā lakkhaṇāni paṭivijjha paṭivijjha deseti, suṇāti ca, tāni ca desanāsavanāni paṭivedhamevāharantīti desanāsavanābhāvanāmaye saṅgahaṃ gacchantī’’ti vadanti. Dhammadānasabhāvato desanā dānamaye saṅgahaṃ gacchatītipi sakkā vattuṃ. Tathā hi vuttaṃ ‘‘sabbadānaṃ dhammadānaṃ jinātī’’ti (dha. pa. 354). Tathā diṭṭhijukammaṃ sabbatthāpi sabbesaṃ niyamanalakkhaṇattā. Dānādīsu hi yaṃ kiñci ‘‘atthi dinna’’ntyādinayappavattāya sammādiṭṭhiyā visodhitaṃ mahapphalaṃ hoti mahānisaṃsaṃ, evañca katvā dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.305; dha. sa. aṭṭha. 156-159 puññākiriyavatthādikathā) ‘‘diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇa’’nti vuttaṃ. Evaṃ dānasīlabhāvanāvasena tīsu itaresaṃ saṅgaṇhanato saṅkhepato tividhameva puññakiriyavatthu hotīti daṭṭhabbaṃ, tathā ceva ācariyena heṭṭhā dassitaṃ.
67.Manokammameva viññattisamuṭṭhāpakattābhāvena kāyadvārādīsu appavattanato. Tañca rūpāvacarakusalaṃ bhāvanāmayaṃdānādivasena appavattanato. Appanāppattaṃ pubbabhāgappavattānaṃ kāmāvacarabhāvato. Jhānaṅgabhedenāti paṭipadādibhedato anekavidhattepi aṅgātikkamavasena nibbattajjhānaṅgabhedato pañcavidhaṃ hoti.
68.Ārammaṇabhedenāti kasiṇugghāṭimākāsaṃ, ākāsavisayaṃ mano, tadabhāvo, tadālambaṃ viññāṇanti catubbidhanti imesaṃ catunnaṃ ārammaṇānaṃ bhedena.
69.Etthāti imesu pākaṭṭhānavasena catubbidhesu kammesu. Uddhaccarahitanti uddhaccasahagatacetanārahitaṃ ekādasavidhaṃ akusalakammaṃ. Kiṃ panettha kāraṇaṃ adhimokkhavirahena sabbadubbalampi vicikicchāsahagataṃ paṭisandhiṃ ākaḍḍhati, adhimokkhasampayogena tato balavantampi uddhaccasahagataṃ nākaḍḍhatīti ? Paṭisandhidānasabhāvābhāvato. Balavaṃ ākaḍḍhati, dubbalaṃ nākaḍḍhatīti hi ayaṃ vicāraṇā paṭisandhidānasabhāvesuyeva. Yassa pana paṭisandhidānasabhāvoyeva natthi, na tassa balavabhāvo paṭisandhiākaḍḍhane kāraṇaṃ.
Kathaṃ panetaṃ viññātabbaṃ uddhaccasahagatassa paṭisandhidānasabhāvo natthīti? Dassanenapahātabbesu anāgatattā. Tividhā hi akusalā dassanena pahātabbā, bhāvanāya pahātabbā, siyā dassanena pahātabbā, siyā bhāvanāya pahātabbāti. Tattha diṭṭhisahagatavicikicchāsahagatacittuppādā dassanena pahātabbā nāma paṭhamaṃ nibbānadassanavasena ‘‘dassana’’nti laddhanāmena sotāpattimaggena pahātabbattā. Uddhaccasahagatacittuppādo bhāvanāya pahātabbo nāma aggamaggena pahātabbattā. Uparimaggattayañhi paṭhamamaggena diṭṭhanibbāne bhāvanāvasena pavattanato ‘‘bhāvanā’’ti vuccati. Diṭṭhivippayuttadomanassasahagatacittuppādā pana siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā tesaṃ apāyanibbattakāvatthāya paṭhamamaggena, sesabahalābahalāvatthāya uparimaggehi pahīyamānattā. Tattha siyā dassanena pahātabbampi dassanena pahātabbasāmaññena idha ‘‘dassanena pahātabba’’nti voharanti.
Yadi ca uddhaccasahagataṃ paṭisandhiṃ dadeyya, tadā akusalapaṭisandhiyā sugatiyaṃ asambhavato apāyesveva dadeyya. Apāyagamanīyañca avassaṃ dassanena pahātabbaṃ siyā. Itarathā apāyagamanīyassa appahīnattā sekkhānaṃ apāyuppatti āpajjati, na ca panetaṃ yuttaṃ ‘‘catūhapāyehi ca vippamutto (khu. pā. 6.11; su. ni. 234), avinipātadhammo’’ti (pārā. 21; saṃ. ni. 5.998) ādivacanehi saha virujjhanato. Sati ca panetassa dassanena pahātabbabhāve ‘‘siyā dassanena pahātabbā’’ti imassa vibhaṅge vattabbaṃ siyā, na ca panetaṃ vuttanti . Atha siyā ‘‘apāyagāminiyo rāgo doso moho tadekaṭṭhā ca kilesā’’ti evaṃ dassanena pahātabbesu vuttattā uddhaccasahagatacetanāya tattha saṅgaho sakkā vattunti. Taṃ na, tassa ekantato bhāvanāya pahātabbabhāvena vuttattā. Vuttañhetaṃ – ‘‘katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo’’ti (dha. sa. 1406), tasmā dassanena pahātabbesu avacanaṃ imassa paṭisandhidānābhāvaṃ sādheti. Nanu ca paṭisambhidāvibhaṅge –
‘‘Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti…pe… avikkhepo hoti, ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 730-731) –
Evaṃ uddhaccasahagatacittuppādaṃ uddharitvā tassa vipākopi uddhaṭoti kathamassa paṭisandhidānābhāvo sampaṭicchitabboti? Nāyaṃ paṭisandhidānaṃ sandhāya uddhaṭo. Atha kho pavattivipākaṃ sandhāya. Paṭṭhāne pana –
‘‘Sahajātā dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo, nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ, kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) –
Dassanena pahātabbacetanāya eva sahajātanānākkhaṇikakammapaccayabhāvaṃ uddharitvā ‘‘sahajātā bhāvanāya pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) bhāvanāya pahātabbacetanāya sahajātakammapaccayabhāvova uddhaṭo, na pana nānākkhaṇikakammapaccayabhāvo, na ca nānākkhaṇikakammapaccayaṃ vinā paṭisandhiākaḍḍhanaṃ atthi , tasmā natthi tassa sabbathāpi paṭisandhidānanti. Yaṃ paneke vadanti ‘‘uddhaccacetanā ubhayavipākampi na deti paṭṭhāne nānākkhaṇikakammapaccayabhāvassa anuddhaṭattā’’ti, taṃ tesaṃ matimattaṃ paṭisambhidāvibhaṅge uddhaccasahagatānampi pavattivipākassa uddhaṭattā, paṭṭhāne ca paṭisandhivipākabhāvameva sandhāya nānākkhaṇikakammapaccayabhāvassa anuddhaṭattā. Yadi hi pavattivipākaṃ sandhāya nānākkhaṇikakammapaccayabhāvo vucceyya, tadā paṭisandhivipākampissa maññeyyunti labbhamānassapi pavattivipākassa vasena nānākkhaṇikakammapaccayabhāvo na vutto, tasmā na sakkā tassa pavattivipākaṃ nivāretuṃ. Tenāha ‘‘pavattiyaṃ panā’’tyādi. Ācariyabuddhamittādayo pana atthi uddhaccasahagataṃ bhāvanāya pahātabbampi. Atthi na bhāvanāya pahātabbampi, tesu bhāvanāya pahātabbaṃ sekkhasantānappavattaṃ, itaraṃ puthujjanasantānappavattaṃ, phaladānañca puthujjanasantānappavattasseva na itarassāti evaṃ uddhaccasahagataṃ dvidhā vibhajitvā ekassa ubhayavipākadānaṃ, ekassa sabbathāpi vipākābhāvaṃ vaṇṇenti. Yo panettha tesaṃ vinicchayo, yañca tassa nirākaraṇaṃ, yañca sabbathāpi vipākābhāvavādīnaṃ matapaṭikkhepanaṃ idha avuttaṃ, taṃ sabbaṃ paramatthamañjūsādīsu, visesato ca abhidhammatthavikāsiniyā nāma abhidhammāvatārasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ.
Sabbatthāpi kāmaloketi sugatiduggativasena sabbasmimpi kāmaloke. Yathārahanti dvārārammaṇānurūpaṃ. Apāyesupi yaṃ nāgasupaṇṇādīnaṃ mahāsampattivisayaṃ vipākaviññāṇaṃ, yañca nirayavāsīnaṃ mahāmoggallānattheradassanādīsu uppajjati vipākaviññāṇaṃ , taṃ kusalakammasseva phalaṃ. Na hi akusalassa iṭṭhavipāko sambhavati. Vuttañhetaṃ ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ akusalassa kammassa iṭṭho kanto vipāko saṃvijjatī’’ti (ma. ni. 3.131; a. ni. 1.284-286; vibha. 809), tasmā kusalakammaṃ apāyesupi ahetukavipākāni janeti. Aññabhūmikassa ca kammassa aññabhūmikavipākābhāvato kāmavirāgabhāvanāya kāmataṇhāvisayaviññāṇuppādanāyogato ekantasadisavipākattā ca mahaggatānuttarakusalānaṃ rūpāvacarakammena ahetukavipākuppattiyā abhāvato rūpalokepi yathārahaṃ rūpādivisayāni tāni abhinipphādetīti vuttaṃ ‘‘sabbatthāpi kāmaloke’’tyādi.
71. Evaṃ pana vipaccantaṃ kammaṃ soḷasakadvādasakaaṭṭhakavasena tidhā vipaccatīti dassetuṃ ‘‘tatthāpi’’tyādi vuttaṃ. Tatthāpīti evaṃ vipaccamānepi kusalakamme. Ukkaṭṭhanti kusalaparivāralābhato , pacchā āsevanappavattiyā vā visiṭṭhaṃ. Yañhi kammaṃ attano pavattikāle purimapacchābhāgappavattehi kusalakammehi parivāritaṃ, pacchā vā āsevanalābhena samudāciṇṇaṃ. Taṃ ukkaṭṭhaṃ. Yaṃ pana karaṇakāle akusalakammehi parivāritaṃ, pacchā vā ‘‘dukkaṭametaṃ mayā’’ti vippaṭisāruppādanena paribhāvitaṃ, taṃ omakanti daṭṭhabbaṃ.
Paṭisandhinti ekameva paṭisandhiṃ. Na hi ekena kammena anekāsu jātīsu paṭisandhi hoti, pavattivipāko pana jātisatepi jātisahassepi hoti. Yathāha ‘‘tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379). Yasmā panettha ñāṇaṃ jaccandhādivipattinimittassa mohassa, sabbākusalasseva vā paṭipakkhaṃ, tasmā taṃsampayuttaṃ kammaṃ jaccandhādivipattipaccayaṃ na hotīti tihetukaṃ atidubbalampi samānaṃ duhetukapaṭisandhimeva ākaḍḍhati, nāhetukaṃ. Duhetukañca kammaṃ ñāṇasampayogābhāvato ñāṇaphaluppādane asamatthaṃ, yathā taṃ alobhasampayogābhāvato alobhaphaluppādane asamatthaṃ akusalakammanti taṃ atiukkaṭṭhampi samānaṃ duhetukameva paṭisandhiṃ ākaḍḍhati, na tihetukanti vuttaṃ ‘‘tihetukamomakaṃ duhetukamukkaṭṭhañcā’’tyādi.
Ettha siyā – yathā paṭisambhidāmagge ‘‘gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hotī’’ti (paṭi. ma. 1.231) kusalassa kammassa javanakkhaṇe tiṇṇaṃ, nikantikkhaṇe dvinnaṃ, paṭisandhikkhaṇe tiṇṇañca hetūnaṃ vasena aṭṭhannaṃ hetūnaṃ paccayā ñāṇasampayuttūpapatti, tathā ‘‘gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hotī’’ti (paṭi. ma. 1.233) javanakkhaṇe dvinnaṃ, nikantikkhaṇe dvinnaṃ, paṭisandhikkhaṇe dvinnañca hetūnaṃ vasena channaṃ hetūnaṃ paccayā ñāṇavippayuttūpapatti vuttā, evaṃ ‘‘gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayā upapatti hotī’’ti tihetukakammena duhetukapaṭisandhiyā avuttattā natthi tihetukassa duhetukapaṭisandhiākaḍḍhananti? Nayidamevaṃ duhetukomakakammena ahetukapaṭisandhiyā viya tihetukomakakammena sāmatthiyānurūpato duhetukapaṭisandhiyāva dātabbattā, kammasarikkhakavipākadassatthaṃ pana mahātherena sāvaseso pāṭho kato. Itarathā ‘‘catunnaṃ hetūnaṃ paccayā’’ti vacanābhāvato duhetukakammena ahetukūpapattiyāpiabhāvo āpajjati, tasmā yathā sugatiyaṃ jaccandhabadhirādivipattiyā ahetukūpapattiṃ vajjetvā gatisampattiyā sahetukūpapattidassanatthaṃ duhetukūpapatti eva uddhaṭā, na ahetukūpapatti, evaṃ kammasarikkhakavipākadassanatthaṃ tihetukakammena tihetukūpapatti eva uddhaṭā, na duhetukūpapatti, na pana alabbhanatoti daṭṭhabbaṃ.
74. Evaṃ ekāya cetanāya soḷasa vipākāni ettheva dvādasakamaggo ahetukaṭṭhakampīti pavattassa tipiṭakacūḷanāgattheravādassa vasena vipākappavattiṃ dassetvā idāni ekāya cetanāya dvādasa vipākāni ettheva dasakamaggo ahetukaṭṭhakampīti āgatassa moravāpīvāsīmahādhammarakkhitattheravādassapi vasena dassetuṃ asaṅkhāraṃ sasaṅkhāravipākānī’’tyādi vuttaṃ. Yathā mukhe calite ādāsatale mukhanimittaṃ calati, evaṃ asaṅkhārakusalassa asaṅkhāravipākova hoti, na sasaṅkhāroti evaṃ āgamanatova saṅkhārabhedoti ayametthādhippāyo. Yasmā pana vipākassa saṅkhārabhedo paccayavasena icchito, na kammavasena, tasmā esa kecivādo kato.
Tesanti tesaṃ evaṃvādīnaṃ. Yathākkamanti tihetukukkaṭṭhādīnaṃ anukkamena. Dvādasa vipākānīti tihetukukkaṭṭhaasaṅkhārikasasaṅkhārikakammassa vasena yathākkamaṃ sasaṅkhārikacatukkavajjitāni, asaṅkhārikacatukkavajjitāni ca dvādasa vipākāni, tathā tihetukomakassa, duhetukukkaṭṭhassa ca kammassa vasena duhetukasasaṅkhāradvayavajjitāni, duhetukāsaṅkhāradvayavajjitāni ca dasa vipākāni, duhetukomakassa vasena duhetukadvayavajjitāni ca aṭṭha vipākāni yathāvuttassa ‘‘tihetukamukkaṭṭha’’ntyādinā vuttanayassa anusārena anussaraṇena yathāsambhavaṃ tassa tassa sambhavānurūpato uddise.
75. Parito attaṃ khaṇḍitaṃ viya appānubhāvanti parittaṃ. Pakaṭṭhabhāvaṃ nītanti paṇītaṃ, ubhinnaṃ majjhe bhavaṃ majjhimaṃ. Tattha ‘‘paṭiladdhamattaṃ anāsevitaṃ paritta’’nti avisesatova aṭṭhakathāyaṃ vuttaṃ, tathā ‘‘nātisubhāvitaṃ aparipuṇṇavasībhāvaṃ majjhimaṃ. Ativiya subhāvitaṃ pana sabbaso paripuṇṇavasībhāvaṃ paṇīta’’nti. Ācariyena panettha parittampi īsakaṃ laddhāsevanamevādhippetanti dissati. Tathā hānena nāmarūpaparicchede –
‘‘Samānāsevane laddhe, vijjamāne mahabbale;
Aladdhā tādisaṃ hetuṃ, abhiññā na vipaccatī’’ti. (nāma. pari. 474);
Samānabhūmikatova āsevanalābhena balavabhāvato mahaggatadhammānaṃ vipākadānaṃ vatvā tadabhāvato abhiññāya avipaccanaṃ vuttaṃ. Hīnehi chandacittavīriyavīmaṃsāhi nibbattitaṃ vā parittaṃ. Majjhimehi chandādīhi majjhimaṃ. Paṇītehi paṇītanti alamatippapañcena.
84.Pañcamajjhānaṃ bhāvetvāti abhiññābhāvaṃ asampattaṃ pañcamajjhānaṃ tividhampi bhāvetvā. Abhiññābhāvappattassa pana avipākabhāvo ‘‘aladdhā tādisa’’ntyādinā (nāma. pari. 474) ācariyena sādhito. Mūlaṭīkākārādayo pana aññathāpi taṃ sādhenti. Taṃ pana saṅkhepato, tattha tattha vitthārato ca abhidhammatthavikāsiniyaṃ vuttanayena daṭṭhabbaṃ. Saññāvirāgaṃ bhāvetvāti ‘‘saññā rogo, saññā gaṇḍo’’tyādinā, ‘‘dhī cittaṃ dhibbataṃ citta’’ntyādinā vā nayena arūpappavattiyā ādīnavadassanena tadabhāve ca paṇītabhāvasanniṭṭhānena vāyokasiṇe kesañci matena paricchinnākāsakasiṇe vā bhāvanābalena tena paṭilabhitabbabhāve arūpassa anibbattisabhāvāpādanavasena arūpavirāgabhāvanaṃ bhāvetvā aññasattesu uppajjanti kammakiriyavādino titthiyā evātyadhippāyo . Te pana yena iriyāpathena idha maranti. Teneva tattha nibbattantīti daṭ���habbaṃ.
86.Anāgāmino pana suddhāvāsesu uppajjantīti anāgāminoyeva ariyā puthujjanādikāle, pacchāpi vā pañcamajjhānaṃ tividhampi bhāvetvā saddhādiindriyavemattatānukkamena pañcasu suddhāvāsesu uppajjanti.
87. Yathākkamaṃ bhāvetvā yathākkamaṃ āruppesu uppajjantīti yojanā yathākkamanti ca paṭhamāruppādianukkamena. Sabbampi cetaṃ tassa tasseva jhānassa āveṇikabhūmivasena vuttaṃ. Nikantiyā pana sati puthujjanādayo yathāladdhajjhānassa bhūmibhūtesu suddhāvāsavajjitesu yattha katthaci nibbattanti, tathā kāmabhavepi kāmāvacarakammabalena. ‘Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’ti (a. ni. 8.35) hi vuttaṃ. Anāgāmino pana kāmarāgassa sabbaso pahīnattā kāmabhavesu nikantiṃ na uppādentīti kāmalokavajjite yathāladdhajjhānabhūmibhūte yattha katthaci nibbattanti. Suddhāvāsesu hi anāgāminoyeva nibbattantīti niyamo atthi. Te pana aññattha na nibbattantīti niyamo natthi. Evañca katvā vuttaṃ ācariyena –
‘‘Suddhāvāsesvanāgāmi-puggalāvopapajjare;
Kāmadhātumhi jāyanti, anāgāmivivajjitā’’ti. (parama. vi. 205);
Sukkhavipassakāpi panete maraṇakāle ekanteneva samāpattiṃ nibbattenti samādhimhi paripūrakārībhāvatoti daṭṭhabbaṃ. ‘‘Itthiyopi pana ariyā vā anariyā vā aṭṭhasamāpattilābhiniyo brahmapārisajjesuyeva nibbattantī’’ti aṭṭhakathāyaṃ (vibha. aṭṭha. 809; a. ni. aṭṭha. 1.1.279 ādayo; ma. ni. aṭṭha. 3.130) vuttaṃ. Apicettha vehapphalaakaniṭṭhacatutthāruppabhavānaṃ seṭṭhabhavabhāvato tattha nibbattā ariyā aññattha nuppajjanti, tathā avasesesu uparūpari brahmalokesu nibbattā heṭṭhimaheṭṭhimesu. Vuttañhetaṃ ācariyena –
‘‘Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;
Na punāññattha jāyanti, sabbe ariyapuggalā;
Brahmalokagatā heṭṭhā, ariyā nopapajjare’’ti. (nāma. pari. 452-453);
Kammacatukkavaṇṇanā niṭṭhitā.
Cutipaṭisandhikkamavaṇṇanā
89.‘‘Āyukkhayenā’’tyādīsu satipi kammānubhāve taṃtaṃgatīsu yathāparicchinnassa āyuno parikkhayena maraṇaṃ āyukkhayamaraṇaṃ. Satipi tattha tattha paricchinnāyusese gatikālādipaccayasāmaggiyañca taṃtaṃbhavasādhakassa kammuno pariniṭṭhitavipākattā maraṇaṃ kammakkhayamaraṇaṃ. Āyukammānaṃ samakameva parikkhīṇattā maraṇaṃ ubhayakkhayamaraṇaṃ. Satipi tasmiṃ duvime purimabhavasiddhassa kassaci upacchedakakammuno balena satthaharaṇādīhi upakkamehi upacchijjamānasantānānaṃ, guṇamahantesu vā katena kenaci upakkamena āyūhitaupacchedakakammunā paṭibāhitasāmatthiyassa kammassa taṃtaṃattabhāvappavattane asamatthabhāvato dusimārakalāburājādīnaṃ viya taṅkhaṇeyeva ṭhānācāvanavasena pavattamaraṇaṃ upacchedakamaraṇaṃ nāma. Idaṃ pana nerayikānaṃ uttarakuruvāsīnaṃ kesañci devānañca na hoti. Tenāhu –
‘‘Upakkamena vā kesañcupacchedakakammunā’’ti. (sa. sa. 62);
Maraṇassa uppatti pavatti maraṇuppatti.
90.Maraṇakāleti maraṇāsannakāle. Yathārahanti taṃtaṃgatīsu uppajjanakasattānurūpaṃ, katthaci pana anuppajjamānassa khīṇāsavassa yathopaṭṭhitaṃ nāmarūpadhammādikameva cutipariyosānānaṃ gocarabhāvaṃ gacchati, na kammakammanimittādayo. Upaladdhapubbanti cetiyadassanādivasena pubbe upaladdhaṃ. Upakaraṇabhūtanti pupphādivasena upakaraṇabhūtaṃ. Upalabhitabbanti anubhavitabbaṃ. Upabhogabhūtanti accharāvimānakapparukkhanirayaggiādikaṃ upabhuñjitabbaṃ. Accharāvimānakapparukkhamātukucchiādigataṃ hi rūpāyatanaṃ sugatinimittaṃ. Nirayagginirayapālādigataṃ duggatinimittaṃ. Gatiyā nimittaṃ gatinimittaṃ.
Kammabalenāti paṭisandhinibbattakassa kusalākusalakammassa ānubhāvena. Channaṃ dvārānanti vakkhamānanayena yathāsambhavaṃ channaṃ upapattidvārānaṃ, yadi kusalakammaṃ vipaccati, tadā parisuddhaṃ kusalacittaṃ pavattati, atha akusalakammaṃ, tadā upakkiliṭṭhaṃ akusalacittanti āha ‘‘vipaccamānaka…pe… kiliṭṭhaṃ vā’’ti. Tenāha bhagavā ‘‘nimittassādagadhitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā, tasmiṃ ce samaye kālaṃ karoti, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ upapajjeyya nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235). Tatthoṇataṃ vāti tasmiṃ upapajjitabbabhave oṇataṃ viya, tatthoṇataṃ evāti vā padacchedo. ‘‘Bāhullenā’’ti ettha adhippāyo ‘‘yebhuyyena bhavantare’’ti ettha vuttanayena daṭṭhabbo. Atha vā ‘‘yathāraha’’nti imināva so sakkā saṅgahetunti ‘‘bāhullenā’’ti iminā sahasā occhijjamānajīvitānaṃ saṇikaṃ marantānaṃ viya na abhikkhaṇamevāti dīpitanti viññāyati. Abhinavakaraṇavasenāti taṅkhaṇe kariyamānaṃ viya attānaṃ abhinavakaraṇavasena.
91.Paccāsannamaraṇassāti ekavīthippamāṇāyukavasena, tato vā kiñci adhikāyukavasena samāsannamaraṇassa. Vīthicittāvasāneti tadārammaṇapariyosānānaṃ, javanapariyosānānaṃ vā vīthicittānaṃ avasāne. Tattha ‘‘kāmabhavato cavitvā tattheva uppajjamānānaṃ tadārammaṇapariyosānāni, sesānaṃ javanapariyosānānī’’ti dhammānusāraṇiyaṃ vuttaṃ. Bhavaṅgakkhayevāti yadi ekajavanavīthito adhikatarāyuseso siyā, tadā bhavaṅgāvasāne vā uppajjitvā nirujjhati. Atha ekacittakkhaṇāyuseso siyā, tadā vīthicittāvasāne, tañca atītakammādivisayameva. ‘‘Tassānantaramevā’’ti iminā antarābhavavādimataṃ paṭikkhipati.
Yathārahanti kammakaraṇakālassa, vipākadānakālassa ca anurūpavasena. Atha vā vipaccamānakakammānurūpaṃ anusayavasena, javanasahajātavasena vā pavattianurūpatotyattho. Nanu ca ‘‘avijjānusayaparikkhittenā’’tyādi vuttaṃ. Javanasahajātānañca kathaṃ anusayabhāvoti? Nāyaṃ doso anusayasadisatāya tāsampi anusayavohārabhāvato. Itarathā akusalakammasahajātānaṃ bhavataṇhāsahajātānaṃ vā cutiāsannajavanasahajātānañca saṅgaho na siyā. Avijjāva appahīnaṭṭhena anusayanato pavattanato anusayo, tena parikkhittena parivāritena. Taṇhānusayova mūlaṃ padhānaṃ sahakārīkāraṇabhūtaṃ imassāti taṇhānusayamūlako. Saṅkhārenāti kusalākusalakammena kammasahajātaphassādidhammasamudāyena cutiāsannajavanasahajātena vā, tena janiyamānaṃ. Avijjāya hi paṭicchannādīnavavisaye taṇhā nāmeti, khipanakasaṅkhārasammatā yathāvuttasaṅkhārā khipanti, yathāhu –
‘‘Avijjātaṇhāsaṅkhāra-sahajehi apāyinaṃ;
Visayādīnavacchādinamanakkhipakehi tu.
‘‘Appahīnehi sesānaṃ, chādanaṃ namanampi ca;
Khipakā pana saṅkhārā, kusalāva bhavantihā’’ti. (sa. sa. 164-165);
Sampayuttehi pariggayhamānanti attanā sampayuttehi phassādīhi dhammehi sampayuttapaccayādinā parivāretvā gayhamānaṃ, sahajātānamadhiṭṭhānabhāvena pubbaṅgamabhūtanti attanā sahajātānaṃ patiṭṭhānabhāvena padhānabhūtaṃ. ‘‘Manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) hi vuttaṃ. Bhavantarapaṭisandhānavasenāti purimabhavantarassa, pacchimabhavantarassa ca aññamaññaṃ ekābaddhaṃ viya paṭisandahanavasena uppajjamānameva patiṭṭhāti, na ito gantvātyadhippāyo. Na hi purimabhavapariyāpanno koci dhammo bhavantaraṃ saṅkamati, nāpi purimabhavapariyāpannahetūhi vinā uppajjati paṭighosapadīpamuddā viyāti alamatippapañcena.
92. Mandaṃ hutvā pavattāni mandappavattāni. Paccuppannārammaṇesu āpāthagatesu manodvāre gatinimittavasena, pañcadvāre kammanimittavasenātyadhippāyo. Paṭisandhibhavaṅgānampi paccuppannārammaṇatā labbhatīti manodvāre tāva paṭisandhiyā catunnaṃ bhavaṅgānañca, pañcadvāre pana paṭisandhiyāva paccuppannārammaṇabhāvo labbhati. Tathā hi kassaci manodvāre āpāthamāgataṃ paccuppannaṃ gatinimittaṃ ārabbha uppannāya tadārammaṇapariyosānāya cittavīthiyā anantaraṃ cuticitte uppanne tadanantaraṃ pañcacittakkhaṇāyuke ārammaṇe pavattāya paṭisandhiyā catunnaṃ bhavaṅgānaṃ, pañcadvāre ca ñātakādīhi upaṭṭhāpitesu deyyadhammesu vaṇṇādike ārabbha yathārahaṃ pavattāya cittavīthiyā cuticittassa ca anantaraṃ ekacittakkhaṇāyuke ārammaṇe pavattāya paṭisandhiyā paccuppannārammaṇe pavatti upalabbhatīti ayamettha saṅkhepo, vitthāro pana visuddhimagge(visuddhi. 2.620 ādayo) vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) vā saṅkhārapaccayāviññāṇapadavaṇṇanāyaṃ vuttanayena daṭṭhabbo. Chadvāraggahitanti kammanimittaṃ chadvāraggahitaṃ, gatinimittaṃ chaṭṭhadvāraggahitanti yathāsambhavaṃ yojetabbaṃ. Apare pana avisesato vaṇṇenti. Saccasaṅkhepepi tenevādhippāyena idaṃ vuttaṃ –
‘‘Pañcadvāre siyā sandhi, vinā kammaṃ dvigocare’’ti; (Sa. sa. 173);
Aṭṭhakathāyaṃ (visuddhi. 2.624-625; vibha. aṭṭha. 227) pana ‘‘gatinimittaṃ manodvāre āpāthamāgacchatī’’ti vuttattā, tadārammaṇāya ca pañcadvārikapaṭisandhiyā adassitattā, mūlaṭīkādīsu ca ‘‘kammabalena upaṭṭhāpitaṃ vaṇṇāyatanaṃ supinaṃ passantassa viya dibbacakkhussa viya ca manodvāreyeva gocarabhāvaṃ gacchatī’’ti (visuddhi. mahā. 2.623) niyametvā vuttattā tesaṃ vacanaṃ na sampaṭicchanti ācariyā. ‘‘Paccuppannañcā’’ti ettha gatinimittaṃ tāva paccuppannārammaṇaṃ yujjati, kammanimittaṃ pana paṭisandhijanakakammasseva nimittabhūtaṃ adhippetanti kathaṃ tassa cutiāsannajavanehi gahitassa paccuppannabhāvo sambhavati. Na hi tadeva ārammaṇupaṭṭhāpakaṃ, tadeva paṭisandhijanakaṃ bhaveyya upacitabhāvābhāvato anassāditattā ca. ‘‘Katattā upacitattā’’ti (dha. sa. 431) hi vacanato punappunaṃ laddhāsevanameva kammaṃ paṭisandhiṃ ākaḍḍhati. Paṭisambhidāmagge (paṭi. ma. 1.232) ca nikantikkhaṇe dvinnaṃ hetūnaṃ paccayāpi sahetukapaṭisandhiyā vuttattākatūpacitampi kammaṃ taṇhāya assāditameva vipākaṃ abhinipphādeti, tadā ca paṭisandhiyā samānavīthiyaṃ viya pavattamānāni cutiāsannajavanāni kathaṃ punappunaṃ laddhāsevanāni siyuṃ, kathañca tāni tadā kaṇhāya parāmaṭṭhāni. Apica paccuppannaṃ kammanimittaṃ cutiāsannappavattānaṃ pañcadvārikajavanānaṃ ārammaṇaṃ hoti. ‘‘Pañcadvārikakammañca paṭisandhinimittakaṃ na hoti paridubbalabhāvato’’ti aṭṭhakathāyaṃ (visuddhi. 2.620; vibha. aṭṭha. 227) vuttanti saccametaṃ. Ñātakādīhi upaṭṭhāpitesu pana pupphādīsu sannihitesveva maraṇasambhavato tattha vaṇṇādikaṃ ārabbha cutiāsannavīthito purimabhāgappavattānaṃ paṭisandhijananasamatthānaṃ manodvārikajavanānaṃ ārammaṇabhūtena saha samānattā tadekasantatipatitaṃ cutiāsannajavanaggahitampi paccuppannaṃ vaṇṇādikaṃ kammanimittabhāvena vuttaṃ. Evañca katvā vuttaṃ ānandācariyena ‘‘pañcadvāre ca āpāthamāgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇasantatiyaṃ uppannaṃ, taṃsadisañca daṭṭhabba’’nti (vibha. mūlaṭī. 227; visuddhi. mahā. 2.623).
94.Yathārahanti dutiyacatutthapaṭhamatatiyānaṃ paṭisandhīnaṃ anurūpato.
98. Āruppacutiyā paraṃ heṭṭhimāruppavajjitā āruppapaṭisandhiyo honti uparūpariarūpīnaṃ heṭṭhimaheṭṭhimakammassa anāyūhanato, upacārajjhānassa pana balavabhāvato tassa vipākabhūtā kāmatihetukā paṭisandhiyo honti. Rūpāvacaracutiyā paraṃ ahetukarahitā upacārajjhānānubhāveneva duhetukatihetukapaṭisandhiyo siyuṃ, kāmatihetumhā cutito paraṃ sabbā eva kāmarūpārūpabhavapariyāpannā yathārahaṃ ahetukādipaṭisandhiyo siyuṃ. Itaro duhetukāhetukacutito paraṃ kāmesveva bhavesu tihetukādipaṭisandhiyo siyuṃ.
Cutipaṭisandhikkamavaṇṇanā niṭṭhitā.
99. Paṭisandhiyā nirodhassa anantarato paṭisandhinirodhānantarato. Tadeva cittanti taṃsadisatāya tabbohārappavattattā tadeva cittaṃ yathā ‘‘tāniyeva osadhānī’’ti. Asati vīthicittuppādeti antarantarā vīthicittānaṃ uppāde asati, cuticittaṃ hutvā nirujjhati tadeva cittanti sambandho.
101.Parivattantā pavattanti yāva vaṭṭamūlasamucchedātyadhippāyo.
102. Yathā iha bhavepaṭisandhi ceva bhavaṅgañca vīthiyo ca cuti ca, tathā puna bhavantare paṭisandhibhavaṅganti evamādikā ayaṃ cittasantati parivattatīti yojanā. Keci pana imasmiṃ paricchede vīthimuttasaṅgahasseva dassitattā paṭisandhibhavaṅgacutīnameva idha gahaṇaṃ yuttantyādhippāyena ‘‘paṭisandhibhavaṅgavīthiyo’’ti imassa paṭisandhibhavaṅgappavāhāti atthaṃ vadanti, taṃ tesaṃ matimattaṃ pavattisaṅgahadassanāvasāne tattha saṅgahitānaṃ sabbesameva nigamanassa adhippetattā. Evañhi sati ‘‘paṭisaṅkhāya panetamaddhuva’’nti ettha sabbesameva eta-saddena parāmasanaṃ suṭṭhu upapannaṃ hoti. Etaṃ yathāvuttaṃ vaṭṭapavattaṃ addhuvaṃ aniccaṃ palokadhammaṃ paṭisaṅkhāya paccavekkhitvā budhā paṇḍitā cirāya cirakālaṃ subbatā hutvā accutaṃ dhuvaṃ acavanadhammaṃ padaṃ nibbānaṃ adhigantvā maggaphalañāṇena sacchikatvā tatoyeva suṭṭhu samucchinnasinehabandhanā samaṃ nirupadhisesanibbānadhātuṃ essantipāpuṇissanti.
Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya
Vīthimuttaparicchedavaṇṇanā niṭṭhitā.
source https://theravada.vn/5-vithimuttaparicchedava%e1%b9%87%e1%b9%87ana/ from Theravada https://theravadavn.blogspot.com/2020/07/5-vithimuttaparicchedavannana.html
0 notes
pizzeriamanuno · 5 years
Photo
Tumblr media
Crostata con cioccolato ,lamponi #Brescia #amore #passione #pasticcera #foodblogger #cioccolato #verona #nave #cuore #cucinaitaliana #manuno #solocosebuone #dessertporn (presso Brescia) https://www.instagram.com/p/B6Ek_PyowcD/?igshid=1brf7qsswo6zs
1 note · View note
4x4community · 5 years
Text
Ekori Lodge ( Manuno - Buitepos)
http://dlvr.it/RCJrFk
0 notes
whooolaanmo · 3 years
Text
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
Anda, Bohol D3
Lamanok Island
Nagtanong ako sa mga lokals na kung saan pa may malapit na pasyalan nung nasa Candijay ako so sabi nila Jagna, Anda daw maganda dagat, so ok Go! naman ako ng makarating ako Anda oo nga maganda nga dagat nila tas tanong ulit ako saan po pwede mamasyal dito bukod sa dagat? sabi ng mga napagtanungan ko dagat kweba meron dito try mo sa Lamanok.
Search naman ako ng Lamanok kay Google jusko parang nakakatakot kasi pag search sa Google SPOOKY MYSTICAL etc. pero wala nag Go pa din ako HELLO nandito na ako so aatras pa ba?!! haha 😄😅 so ayon nga na orient naman ng lokal tour guide tas buti na lang may 7 pa ako kasabay sa paglalakbay sa Lamanok Island kung iisipin ko matatakot talaga ako pero ang ganda naman nga nung isla, nag dasal o ritual din yung lokal tourguide namin para siguro sa mga espiritu, tas ako naman syempre kung alam ko na liblib nga at may kababalaghan ang lugar bawat lakad ko o pag nag stay sa lugar nagsasabi ako ng TABI TABI PO WAG SANA MANUNO ENGKANTO O MASAMANG ESPIRITU WALA PO AKO BALAK NA MASAMA NAMAMASYAL LANG PO.
Hindi ko lang gets kung bakit kailangan may vandalism don sa kweba sino kaya naglagay non, tska bakit dami bote kahit sabihin na yung iba bote eh panahon pa ng kopongkopong sana eh wag ng dagdagan pa ng mga bago bote na parang part yon ng alay o ritual parang nakakadumi kasi, sana ay maiiayos yon o kaya wag na yung nakakadagdag basura sa kalikasan magdasal na lang.
Dec. 11, 2021
5 notes · View notes
itstimetogotowar · 6 years
Text
Givoedì ho avuto il piacere di fare una gita nella cittadina di Brescia, in Lombardia. Pur abitando non troppo lontano da essa, non la avevo mai visitata. Il mio viaggio è avvenuto in treno, due ore su due treni diversi, un ritardo di un’ora (perchè Trenord non è in grado di lavorare decentemente), ma alla fine sono arrivata a destinazione. A Brescia sono stata accolta da una amica che studia e abita li. Io non lo sapevo ma Brescia è una città con diversi poli universitari, come quello della Cattolica di Milano e quello della LABA, Libera Accademia di Belle Arti.
Usciti dalla stazione di Brescia, ci si ritrova a pochi passi dal centro della città. Nonostante questa vicinanza, la stazione non è considerato un posto spettacolare dove passare il tempo. Sempre fuori dalla stazione centrale si trova una fermata della Metropolitana. Partendo dal fatto che non mi aspettavo che ci fosse una metropolitana a Brescia, essa è anche estremamente fatta bene. Ogni stazione ha un elemento distintivo, che può essere un cartello stradale installato al contrario che cade dal soffitto, o delle luci a neon con delle forme particolari. La metro è composta da poco meno di una ventina di fermate, ma copre veramente tutta la città. “Vittoria” è la fermata centrale, “San Fausitno” è la fermata per arrivare al castello di Brescia, “Ospedale” è quella dell’ospedale e così via.
La mia amica prende la metro sia per arrivare a casa che per andare a scuola tutti i giorni e la trova molto efficiente. Piace molto anche ai cittadini di Brescia: infatti c’è il progetto di allargare il suo raggio. Per viaggiare si fa un biglietto, che costa 1,40€ a tratta, ma siccome io sarei stata li per una giornata intera, ho fatto il biglietto di 24h, pagando 3€.
Una delle prime cose che abbiamo fatto è stata andare a visitare il castello di epoca medievale di Brescia. Il castello si trova sul colle Cideno, a ridosso del centro storico della città, e ci si arriva percorrendo un viale alberato che, con i colori autunnali, è stato il posto perfetto per scattare qualche foto. Questo viale porta a un ponticello che collega il castello con l’esterno della città. Una volta entrati, sulla sinistra ci si ritrova in un parco che, essendo così in alto, gode di una vista bellissima. Continuando a salire si arriva alla residenza, dentro alla quale adesso sono presenti due musei, quello delle Armi L. Marzoli e quello del Risorgimento.
Ripercorrendo la strada dell’andata, si arriva nel centro della città. Il centro è composto da una strada pedonale, Corso Palestro, piena di negozi e bar dove fare merenda o aperitivo. Siccome io amo il Chai Latte, il Matcha Tea e i te in generale, la mia amica mi ha portata in un posto che si chiama MOLLY, american bakery. che, se anche voi siete amanti di questo tipo di beveroni, vi consiglio di provare Dopo merenda abbiamo proseguito il nostro giro in piazza della Loggia e piazza Vittoria, dove è presente il palazzo delle poste.
Alla sera abbiamo deciso di andare a mangiare una pizza. Da Manuno è stato il nostro posto. Essendo entrambe studentesse quando vediamo 50% di sconto sul cibo ci emozioniamo. TripAdvisor, in questo caso, è stato la nostra salvezza. Prenotando li, infatti, abbiamo ottenuto lo sconto per mangiare una pizza Napoletana davvero buonissima. Manuno si trova a pochi passi dalla stazione centrale e serve una pizza davvero buona. Dopo cena abbiamo poi deciso di fare un giro per Piazza Arnaldo, che la sera viene chiusa al traffico e diventa il luogo perfetto per bere qualcosa in uno dei tanti bar che ci sono attorno e divertirsi un po’ con tutta la gente che popola quel posto. Siccome però per tornare a casa avevamo bisogno della metropolitana, verso le 23.30 ci siamo avviate verso la stazione più vicina. La metro chiude infatti a mezzanotte. Abbiamo concluso così la nostra giornata in giro per Brescia e io ne sono rimasta davvero soddisfatta.
Tumblr media
In giro per Brescia Givoedì ho avuto il piacere di fare una gita nella cittadina di Brescia, in Lombardia. Pur abitando non troppo lontano da essa, non la avevo mai visitata.
0 notes
frixion28 · 7 years
Photo
Tumblr media
Tabi tabi po, wag pong manuno sa tayo, hindi ko po kayo nakikita! ~ Bilang Batangueño, lumaki akong nagsasabi nito...lumaki sa mga kwento ng kababalaghan! Andito lang sila, at minsan pinipili din nilang magpakita! Salamat sir @sisigboy @mervinmalonzoart sa napakandang kwento! Kaabang-abang ang teleserye nito! #TabiPo #Aswang #PhilippineFolklore (at Brgy. Sta Ana, Mabini, Batangas)
0 notes
kasingliitngsiomai · 5 years
Text
Stop pointing fingers.
Baka manuno ka haha!
0 notes